Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3448
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrutvā hanūmato vākyaṃ yathāvad anupūrvaśaḥ / (1.1) Par.?
tato 'bravīnmahātejā rāmaḥ satyaparākramaḥ // (1.2) Par.?
yāṃ nivedayase laṅkāṃ purīṃ bhīmasya rakṣasaḥ / (2.1) Par.?
kṣipram enāṃ vadhiṣyāmi satyam etad bravīmi te // (2.2) Par.?
asminmuhūrte sugrīva prayāṇam abhirocaye / (3.1) Par.?
yukto muhūrto vijayaḥ prāpto madhyaṃ divākaraḥ // (3.2) Par.?
uttarāphalgunī hyadya śvastu hastena yokṣyate / (4.1) Par.?
abhiprayāma sugrīva sarvānīkasamāvṛtāḥ // (4.2) Par.?
nimittāni ca dhanyāni yāni prādurbhavanti me / (5.1) Par.?
nihatya rāvaṇaṃ sītām ānayiṣyāmi jānakīm // (5.2) Par.?
upariṣṭāddhi nayanaṃ sphuramāṇam idaṃ mama / (6.1) Par.?
vijayaṃ samanuprāptaṃ śaṃsatīva manoratham // (6.2) Par.?
agre yātu balasyāsya nīlo mārgam avekṣitum / (7.1) Par.?
vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām // (7.2) Par.?
phalamūlavatā nīla śītakānanavāriṇā / (8.1) Par.?
pathā madhumatā cāśu senāṃ senāpate naya // (8.2) Par.?
dūṣayeyur durātmānaḥ pathi mūlaphalodakam / (9.1) Par.?
rākṣasāḥ parirakṣethāstebhyastvaṃ nityam udyataḥ // (9.2) Par.?
nimneṣu vanadurgeṣu vaneṣu ca vanaukasaḥ / (10.1) Par.?
abhiplutyābhipaśyeyuḥ pareṣāṃ nihataṃ balam // (10.2) Par.?
sāgaraughanibhaṃ bhīmam agrānīkaṃ mahābalāḥ / (11.1) Par.?
kapisiṃhā prakarṣantu śataśo 'tha sahasraśaḥ // (11.2) Par.?
gajaśca girisaṃkāśo gavayaśca mahābalaḥ / (12.1) Par.?
gavākṣaścāgrato yāntu gavāṃ dṛptā ivarṣabhāḥ // (12.2) Par.?
yātu vānaravāhinyā vānaraḥ plavatāṃ patiḥ / (13.1) Par.?
pālayan dakṣiṇaṃ pārśvam ṛṣabho vānararṣabhaḥ // (13.2) Par.?
gandhahastīva durdharṣastarasvī gandhamādanaḥ / (14.1) Par.?
yātu vānaravāhinyāḥ savyaṃ pārśvam adhiṣṭhitaḥ // (14.2) Par.?
yāsyāmi balamadhye 'haṃ balaugham abhiharṣayan / (15.1) Par.?
adhiruhya hanūmantam airāvatam iveśvaraḥ // (15.2) Par.?
aṅgadenaiṣa saṃyātu lakṣmaṇaścāntakopamaḥ / (16.1) Par.?
sārvabhaumeṇa bhūteśo draviṇādhipatir yathā // (16.2) Par.?
jāmbavāṃśca suṣeṇaśca vegadarśī ca vānaraḥ / (17.1) Par.?
ṛkṣarājo mahāsattvaḥ kukṣiṃ rakṣantu te trayaḥ // (17.2) Par.?
rāghavasya vacaḥ śrutvā sugrīvo vāhinīpatiḥ / (18.1) Par.?
vyādideśa mahāvīryān vānarān vānararṣabhaḥ // (18.2) Par.?
te vānaragaṇāḥ sarve samutpatya yuyutsavaḥ / (19.1) Par.?
guhābhyaḥ śikharebhyaśca āśu pupluvire tadā // (19.2) Par.?
tato vānararājena lakṣmaṇena ca pūjitaḥ / (20.1) Par.?
jagāma rāmo dharmātmā sasainyo dakṣiṇāṃ diśam // (20.2) Par.?
śataiḥ śatasahasraiśca koṭībhir ayutair api / (21.1) Par.?
vāraṇābhiśca haribhir yayau parivṛtastadā // (21.2) Par.?
taṃ yāntam anuyāti sma mahatī harivāhinī // (22.1) Par.?
hṛṣṭāḥ pramuditāḥ sarve sugrīveṇābhipālitāḥ / (23.1) Par.?
āplavantaḥ plavantaśca garjantaśca plavaṃgamāḥ / (23.2) Par.?
kṣveḍanto ninadantaśca jagmur vai dakṣiṇāṃ diśam // (23.3) Par.?
bhakṣayantaḥ sugandhīni madhūni ca phalāni ca / (24.1) Par.?
udvahanto mahāvṛkṣānmañjarīpuñjadhāriṇaḥ // (24.2) Par.?
anyonyaṃ sahasā dṛptā nirvahanti kṣipanti ca / (25.1) Par.?
patantaścotpatantyanye pātayantyapare parān // (25.2) Par.?
rāvaṇo no nihantavyaḥ sarve ca rajanīcarāḥ / (26.1) Par.?
iti garjanti harayo rāghavasya samīpataḥ // (26.2) Par.?
purastād ṛṣabho vīro nīlaḥ kumuda eva ca / (27.1) Par.?
panthānaṃ śodhayanti sma vānarair bahubhiḥ saha // (27.2) Par.?
madhye tu rājā sugrīvo rāmo lakṣmaṇa eva ca / (28.1) Par.?
bahubhir balibhir bhīmair vṛtāḥ śatrunibarhaṇaḥ // (28.2) Par.?
hariḥ śatabalir vīraḥ koṭībhir daśabhir vṛtaḥ / (29.1) Par.?
sarvām eko hyavaṣṭabhya rarakṣa harivāhinīm // (29.2) Par.?
koṭīśataparīvāraḥ kesarī panaso gajaḥ / (30.1) Par.?
arkaścātibalaḥ pārśvam ekaṃ tasyābhirakṣati // (30.2) Par.?
suṣeṇo jāmbavāṃścaiva ṛkṣair bahubhir āvṛtaḥ / (31.1) Par.?
sugrīvaṃ purataḥ kṛtvā jaghanaṃ saṃrarakṣatuḥ // (31.2) Par.?
teṣāṃ senāpatir vīro nīlo vānarapuṃgavaḥ / (32.1) Par.?
saṃpatan patatāṃ śreṣṭhastad balaṃ paryapālayat // (32.2) Par.?
darīmukhaḥ prajaṅghaśca jambho 'tha rabhasaḥ kapiḥ / (33.1) Par.?
sarvataśca yayur vīrāstvarayantaḥ plavaṃgamān // (33.2) Par.?
evaṃ te hariśārdūlā gacchanto baladarpitāḥ / (34.1) Par.?
apaśyaṃste giriśreṣṭhaṃ sahyaṃ drumalatāyutam // (34.2) Par.?
sāgaraughanibhaṃ bhīmaṃ tad vānarabalaṃ mahat / (35.1) Par.?
niḥsasarpa mahāghoṣaṃ bhīmavega ivārṇavaḥ // (35.2) Par.?
tasya dāśaratheḥ pārśve śūrāste kapikuñjarāḥ / (36.1) Par.?
tūrṇam āpupluvuḥ sarve sadaśvā iva coditāḥ // (36.2) Par.?
kapibhyām uhyamānau tau śuśubhate nararṣabhau / (37.1) Par.?
mahadbhyām iva saṃspṛṣṭau grāhābhyāṃ candrabhāskarau // (37.2) Par.?
tam aṅgadagato rāmaṃ lakṣmaṇaḥ śubhayā girā / (38.1) Par.?
uvāca pratipūrṇārthaḥ smṛtimān pratibhānavān // (38.2) Par.?
hṛtām avāpya vaidehīṃ kṣipraṃ hatvā ca rāvaṇam / (39.1) Par.?
samṛddhārthaḥ samṛddhārthām ayodhyāṃ pratiyāsyasi // (39.2) Par.?
mahānti ca nimittāni divi bhūmau ca rāghava / (40.1) Par.?
śubhāni tava paśyāmi sarvāṇyevārthasiddhaye // (40.2) Par.?
anu vāti śubho vāyuḥ senāṃ mṛduhitaḥ sukhaḥ / (41.1) Par.?
pūrṇavalgusvarāśceme pravadanti mṛgadvijāḥ // (41.2) Par.?
prasannāśca diśaḥ sarvā vimalaśca divākaraḥ / (42.1) Par.?
uśanā ca prasannārcir anu tvāṃ bhārgavo gataḥ // (42.2) Par.?
brahmarāśir viśuddhaśca śuddhāśca paramarṣayaḥ / (43.1) Par.?
arciṣmantaḥ prakāśante dhruvaṃ sarve pradakṣiṇam // (43.2) Par.?
triśaṅkur vimalo bhāti rājarṣiḥ sapurohitaḥ / (44.1) Par.?
pitāmahavaro 'smākam ikṣvākūṇāṃ mahātmanām // (44.2) Par.?
vimale ca prakāśete viśākhe nirupadrave / (45.1) Par.?
nakṣatraṃ param asmākam ikṣvākūṇāṃ mahātmanām // (45.2) Par.?
nairṛtaṃ nairṛtānāṃ ca nakṣatram abhipīḍyate / (46.1) Par.?
mūlaṃ mūlavatā spṛṣṭaṃ dhūpyate dhūmaketunā // (46.2) Par.?
sarvaṃ caitad vināśāya rākṣasānām upasthitam / (47.1) Par.?
kāle kālagṛhītānāṃ nakṣatraṃ grahapīḍitam // (47.2) Par.?
prasannāḥ surasāścāpo vanāni phalavanti ca / (48.1) Par.?
pravāntyabhyadhikaṃ gandhā yathartukusumā drumāḥ // (48.2) Par.?
vyūḍhāni kapisainyāni prakāśante 'dhikaṃ prabho / (49.1) Par.?
devānām iva sainyāni saṃgrāme tārakāmaye // (49.2) Par.?
evam ārya samīkṣyaitān prīto bhavitum arhasi / (50.1) Par.?
iti bhrātaram āśvāsya hṛṣṭaḥ saumitrir abravīt // (50.2) Par.?
athāvṛtya mahīṃ kṛtsnāṃ jagāma mahatī camūḥ / (51.1) Par.?
ṛkṣavānaraśārdūlair nakhadaṃṣṭrāyudhair vṛtā // (51.2) Par.?
karāgraiścaraṇāgraiśca vānarair uddhataṃ rajaḥ / (52.1) Par.?
bhaumam antardadhe lokaṃ nivārya savituḥ prabhām // (52.2) Par.?
sā sma yāti divārātraṃ mahatī harivāhinī / (53.1) Par.?
hṛṣṭapramuditā senā sugrīveṇābhirakṣitā // (53.2) Par.?
vānarāstvaritaṃ yānti sarve yuddhābhinandanaḥ / (54.1) Par.?
mumokṣayiṣavaḥ sītāṃ muhūrtaṃ kvāpi nāsata // (54.2) Par.?
tataḥ pādapasaṃbādhaṃ nānāmṛgasamākulam / (55.1) Par.?
sahyaparvatam āsedur malayaṃ ca mahīdharam // (55.2) Par.?
kānanāni vicitrāṇi nadīprasravaṇāni ca / (56.1) Par.?
paśyann api yayau rāmaḥ sahyasya malayasya ca // (56.2) Par.?
campakāṃstilakāṃścūtān aśokān sinduvārakān / (57.1) Par.?
karavīrāṃśca timiśān bhañjanti sma plavaṃgamāḥ // (57.2) Par.?
phalānyamṛtagandhīni mūlāni kusumāni ca / (58.1) Par.?
bubhujur vānarāstatra pādapānāṃ balotkaṭāḥ // (58.2) Par.?
droṇamātrapramāṇāni lambamānāni vānarāḥ / (59.1) Par.?
yayuḥ pibanto hṛṣṭāste madhūni madhupiṅgalāḥ // (59.2) Par.?
pādapān avabhañjanto vikarṣantastathā latāḥ / (60.1) Par.?
vidhamanto girivarān prayayuḥ plavagarṣabhāḥ // (60.2) Par.?
vṛkṣebhyo 'nye tu kapayo nardanto madhudarpitāḥ / (61.1) Par.?
anye vṛkṣān prapadyante prapatantyapi cāpare // (61.2) Par.?
babhūva vasudhā taistu sampūrṇā haripuṃgavaiḥ / (62.1) Par.?
yathā kamalakedāraiḥ pakvair iva vasuṃdharā // (62.2) Par.?
mahendram atha samprāpya rāmo rājīvalocanaḥ / (63.1) Par.?
adhyārohanmahābāhuḥ śikharaṃ drumabhūṣitam // (63.2) Par.?
tataḥ śikharam āruhya rāmo daśarathātmajaḥ / (64.1) Par.?
kūrmamīnasamākīrṇam apaśyat salilāśayam // (64.2) Par.?
te sahyaṃ samatikramya malayaṃ ca mahāgirim / (65.1) Par.?
āsedur ānupūrvyeṇa samudraṃ bhīmaniḥsvanam // (65.2) Par.?
avaruhya jagāmāśu velāvanam anuttamam / (66.1) Par.?
rāmo ramayatāṃ śreṣṭhaḥ sasugrīvaḥ salakṣmaṇaḥ // (66.2) Par.?
atha dhautopalatalāṃ toyaughaiḥ sahasotthitaiḥ / (67.1) Par.?
velām āsādya vipulāṃ rāmo vacanam abravīt // (67.2) Par.?
ete vayam anuprāptāḥ sugrīva varuṇālayam / (68.1) Par.?
ihedānīṃ vicintā sā yā na pūrvaṃ samutthitā // (68.2) Par.?
ataḥ paramatīro 'yaṃ sāgaraḥ saritāṃ patiḥ / (69.1) Par.?
na cāyam anupāyena śakyastaritum arṇavaḥ // (69.2) Par.?
tad ihaiva niveśo 'stu mantraḥ prastūyatām iha / (70.1) Par.?
yathedaṃ vānarabalaṃ paraṃ pāram avāpnuyāt // (70.2) Par.?
itīva sa mahābāhuḥ sītāharaṇakarśitaḥ / (71.1) Par.?
rāmaḥ sāgaram āsādya vāsam ājñāpayat tadā // (71.2) Par.?
samprāpto mantrakālo naḥ sāgarasyeha laṅghane / (72.1) Par.?
svāṃ svāṃ senāṃ samutsṛjya mā ca kaścit kuto vrajet / (72.2) Par.?
gacchantu vānarāḥ śūrā jñeyaṃ channaṃ bhayaṃ ca naḥ // (72.3) Par.?
rāmasya vacanaṃ śrutvā sugrīvaḥ sahalakṣmaṇaḥ / (73.1) Par.?
senāṃ nyaveśayat tīre sāgarasya drumāyute // (73.2) Par.?
virarāja samīpasthaṃ sāgarasya tu tad balam / (74.1) Par.?
madhupāṇḍujalaḥ śrīmān dvitīya iva sāgaraḥ // (74.2) Par.?
velāvanam upāgamya tataste haripuṃgavāḥ / (75.1) Par.?
viniviṣṭāḥ paraṃ pāraṃ kāṅkṣamāṇā mahodadheḥ // (75.2) Par.?
sā mahārṇavam āsādya hṛṣṭā vānaravāhinī / (76.1) Par.?
vāyuvegasamādhūtaṃ paśyamānā mahārṇavam // (76.2) Par.?
dūrapāram asaṃbādhaṃ rakṣogaṇaniṣevitam / (77.1) Par.?
paśyanto varuṇāvāsaṃ niṣedur hariyūthapāḥ // (77.2) Par.?
caṇḍanakragrahaṃ ghoraṃ kṣapādau divasakṣaye / (78.1) Par.?
candrodaye samādhūtaṃ praticandrasamākulam // (78.2) Par.?
caṇḍānilamahāgrāhaiḥ kīrṇaṃ timitimiṃgilaiḥ / (79.1) Par.?
dīptabhogair ivākīrṇaṃ bhujaṃgair varuṇālayam // (79.2) Par.?
avagāḍhaṃ mahāsattvair nānāśailasamākulam / (80.1) Par.?
durgaṃ durgam amārgaṃ tam agādham asurālayam // (80.2) Par.?
makarair nāgabhogaiśca vigāḍhā vātalolitāḥ / (81.1) Par.?
utpetuśca nipetuśca pravṛddhā jalarāśayaḥ // (81.2) Par.?
agnicūrṇam ivāviddhaṃ bhāsvarāmbumahoragam / (82.1) Par.?
surāriviṣayaṃ ghoraṃ pātālaviṣamaṃ sadā // (82.2) Par.?
sāgaraṃ cāmbaraprakhyam ambaraṃ sāgaropamam / (83.1) Par.?
sāgaraṃ cāmbaraṃ ceti nirviśeṣam adṛśyata // (83.2) Par.?
saṃpṛktaṃ nabhasā hyambhaḥ saṃpṛktaṃ ca nabho 'mbhasā / (84.1) Par.?
tādṛgrūpe sma dṛśyete tārāratnasamākule // (84.2) Par.?
samutpatitameghasya vīcimālākulasya ca / (85.1) Par.?
viśeṣo na dvayor āsīt sāgarasyāmbarasya ca // (85.2) Par.?
anyonyair āhatāḥ saktāḥ sasvanur bhīmaniḥsvanāḥ / (86.1) Par.?
ūrmayaḥ sindhurājasya mahābherya ivāhave // (86.2) Par.?
ratnaughajalasaṃnādaṃ viṣaktam iva vāyunā / (87.1) Par.?
utpatantam iva kruddhaṃ yādogaṇasamākulam // (87.2) Par.?
dadṛśuste mahātmāno vātāhatajalāśayam / (88.1) Par.?
aniloddhūtam ākāśe pravalgantam ivormibhiḥ / (88.2) Par.?
bhrāntormijalasaṃnādaṃ pralolam iva sāgaram // (88.3) Par.?
Duration=0.56835007667542 secs.