Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3455
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
laṅkāyāṃ tu kṛtaṃ karma ghoraṃ dṛṣṭvā bhayāvaham / (1.1) Par.?
rākṣasendro hanumatā śakreṇeva mahātmanā / (1.2) Par.?
abravīd rākṣasān sarvān hriyā kiṃcid avāṅmukhaḥ // (1.3) Par.?
dharṣitā ca praviṣṭā ca laṅkā duṣprasahā purī / (2.1) Par.?
tena vānaramātreṇa dṛṣṭā sītā ca jānakī // (2.2) Par.?
prasādo dharṣitaścaityaḥ pravarā rākṣasā hatāḥ / (3.1) Par.?
āvilā ca purī laṅkā sarvā hanumatā kṛtā // (3.2) Par.?
kiṃ kariṣyāmi bhadraṃ vaḥ kiṃ vā yuktam anantaram / (4.1) Par.?
ucyatāṃ naḥ samarthaṃ yat kṛtaṃ ca sukṛtaṃ bhavet // (4.2) Par.?
mantramūlaṃ hi vijayaṃ prāhur āryā manasvinaḥ / (5.1) Par.?
tasmād vai rocaye mantraṃ rāmaṃ prati mahābalāḥ // (5.2) Par.?
trividhāḥ puruṣā loke uttamādhamamadhyamāḥ / (6.1) Par.?
teṣāṃ tu samavetānāṃ guṇadoṣaṃ vadāmyaham // (6.2) Par.?
mantribhir hitasaṃyuktaiḥ samarthair mantranirṇaye / (7.1) Par.?
mitrair vāpi samānārthair bāndhavair api vā hitaiḥ // (7.2) Par.?
sahito mantrayitvā yaḥ karmārambhān pravartayet / (8.1) Par.?
daive ca kurute yatnaṃ tam āhuḥ puruṣottamam // (8.2) Par.?
eko 'rthaṃ vimṛśed eko dharme prakurute manaḥ / (9.1) Par.?
ekaḥ kāryāṇi kurute tam āhur madhyamaṃ naram // (9.2) Par.?
guṇadoṣāv aniścitya tyaktvā daivavyapāśrayam / (10.1) Par.?
kariṣyāmīti yaḥ kāryam upekṣet sa narādhamaḥ // (10.2) Par.?
yatheme puruṣā nityam uttamādhamamadhyamāḥ / (11.1) Par.?
evaṃ mantro 'pi vijñeya uttamādhamamadhyamaḥ // (11.2) Par.?
aikamatyam upāgamya śāstradṛṣṭena cakṣuṣā / (12.1) Par.?
mantriṇo yatra nirastāstam āhur mantram uttamam // (12.2) Par.?
bahvyo 'pi matayo gatvā mantriṇo hyarthanirṇaye / (13.1) Par.?
punar yatraikatāṃ prāptaḥ sa mantro madhyamaḥ smṛtaḥ // (13.2) Par.?
anyonyamatim āsthāya yatra sampratibhāṣyate / (14.1) Par.?
na caikamatye śreyo 'sti mantraḥ so 'dhama ucyate // (14.2) Par.?
tasmāt sumantritaṃ sādhu bhavanto mantrisattamāḥ / (15.1) Par.?
kāryaṃ sampratipadyantām etat kṛtyatamaṃ mama // (15.2) Par.?
vānarāṇāṃ hi vīrāṇāṃ sahasraiḥ parivāritaḥ / (16.1) Par.?
rāmo 'bhyeti purīṃ laṅkām asmākam uparodhakaḥ // (16.2) Par.?
tariṣyati ca suvyaktaṃ rāghavaḥ sāgaraṃ sukham / (17.1) Par.?
tarasā yuktarūpeṇa sānujaḥ sabalānugaḥ // (17.2) Par.?
asminn evaṃgate kārye viruddhe vānaraiḥ saha / (18.1) Par.?
hitaṃ pure ca sainye ca sarvaṃ saṃmantryatāṃ mama // (18.2) Par.?
Duration=0.0904541015625 secs.