UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3505
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
naravānararājau tau sa ca vāyusutaḥ kapiḥ / (1.1)
Par.?
jāmbavān ṛkṣarājaśca rākṣasaśca vibhīṣaṇaḥ // (1.2)
Par.?
aṅgado vāliputraśca saumitriḥ śarabhaḥ kapiḥ / (2.1)
Par.?
suṣeṇaḥ sahadāyādo maindo dvivida eva ca // (2.2)
Par.?
gajo gavākṣaḥ kumudo nalo 'tha panasastathā / (3.1)
Par.?
amitraviṣayaṃ prāptāḥ samavetāḥ samarthayan // (3.2)
Par.?
iyaṃ sā lakṣyate laṅkā purī rāvaṇapālitā / (4.1)
Par.?
sāsuroragagandharvair amarair api durjayā // (4.2) Par.?
kāryasiddhiṃ puraskṛtya mantrayadhvaṃ vinirṇaye / (5.1)
Par.?
nityaṃ saṃnihito hyatra rāvaṇo rākṣasādhipaḥ // (5.2)
Par.?
tathā teṣu bruvāṇeṣu rāvaṇāvarajo 'bravīt / (6.1)
Par.?
vākyam agrāmyapadavat puṣkalārthaṃ vibhīṣaṇaḥ // (6.2)
Par.?
analaḥ śarabhaścaiva saṃpātiḥ praghasastathā / (7.1)
Par.?
gatvā laṅkāṃ mamāmātyāḥ purīṃ punar ihāgatāḥ // (7.2)
Par.?
bhūtvā śakunayaḥ sarve praviṣṭāśca ripor balam / (8.1)
Par.?
vidhānaṃ vihitaṃ yacca tad dṛṣṭvā samupasthitāḥ // (8.2)
Par.?
saṃvidhānaṃ yathāhuste rāvaṇasya durātmanaḥ / (9.1)
Par.?
rāma tad bruvataḥ sarvaṃ yathātathyena me śṛṇu // (9.2)
Par.?
pūrvaṃ prahastaḥ sabalo dvāram āsādya tiṣṭhati / (10.1)
Par.?
dakṣiṇaṃ ca mahāvīryau mahāpārśvamahodarau // (10.2)
Par.?
indrajit paścimadvāraṃ rākṣasair bahubhir vṛtaḥ / (11.1)
Par.?
paṭṭasāsidhanuṣmadbhiḥ śūlamudgarapāṇibhiḥ // (11.2)
Par.?
nānāpraharaṇaiḥ śūrair āvṛto rāvaṇātmajaḥ / (12.1)
Par.?
rākṣasānāṃ sahasraistu bahubhiḥ śastrapāṇibhiḥ // (12.2)
Par.?
yuktaḥ paramasaṃvigno rākṣasair bahubhir vṛtaḥ / (13.1)
Par.?
uttaraṃ nagaradvāraṃ rāvaṇaḥ svayam āsthitaḥ // (13.2)
Par.?
virūpākṣastu mahatā śūlakhaḍgadhanuṣmatā / (14.1)
Par.?
balena rākṣasaiḥ sārdhaṃ madhyamaṃ gulmam āsthitaḥ // (14.2)
Par.?
etān evaṃvidhān gulmāṃl laṅkāyāṃ samudīkṣya te / (15.1)
Par.?
māmakāḥ sacivāḥ sarve śīghraṃ punar ihāgatāḥ // (15.2)
Par.?
gajānāṃ ca sahasraṃ ca rathānām ayutaṃ pure / (16.1)
Par.?
hayānām ayute dve ca sāgrakoṭī ca rakṣasām // (16.2)
Par.?
vikrāntā balavantaśca saṃyugeṣvātatāyinaḥ / (17.1)
Par.?
iṣṭā rākṣasarājasya nityam ete niśācarāḥ // (17.2)
Par.?
ekaikasyātra yuddhārthe rākṣasasya viśāṃ pate / (18.1)
Par.?
parivāraḥ sahasrāṇāṃ sahasram upatiṣṭhate // (18.2)
Par.?
etāṃ pravṛttiṃ laṅkāyāṃ mantriproktāṃ vibhīṣaṇaḥ / (19.1)
Par.?
rāmaṃ kamalapatrākṣam idam uttaram abravīt // (19.2)
Par.?
kuberaṃ tu yadā rāma rāvaṇaḥ pratyayudhyata / (20.1)
Par.?
ṣaṣṭiḥ śatasahasrāṇi tadā niryānti rākṣasāḥ // (20.2)
Par.?
parākrameṇa vīryeṇa tejasā sattvagauravāt / (21.1)
Par.?
sadṛśā ye'tra darpeṇa rāvaṇasya durātmanaḥ // (21.2)
Par.?
atra manyur na kartavyo roṣaye tvāṃ na bhīṣaye / (22.1)
Par.?
samartho hyasi vīryeṇa surāṇām api nigrahe // (22.2)
Par.?
tad bhavāṃścaturaṅgeṇa balena mahatā vṛtaḥ / (23.1)
Par.?
vyūhyedaṃ vānarānīkaṃ nirmathiṣyasi rāvaṇam // (23.2)
Par.?
rāvaṇāvaraje vākyam evaṃ bruvati rāghavaḥ / (24.1)
Par.?
śatrūṇāṃ pratighātārtham idaṃ vacanam abravīt // (24.2)
Par.?
pūrvadvāre tu laṅkāyā nīlo vānarapuṃgavaḥ / (25.1)
Par.?
prahastaṃ pratiyoddhā syād vānarair bahubhir vṛtaḥ // (25.2)
Par.?
aṅgado vāliputrastu balena mahatā vṛtaḥ / (26.1)
Par.?
dakṣiṇe bādhatāṃ dvāre mahāpārśvamahodarau // (26.2)
Par.?
hanūmān paścimadvāraṃ nipīḍya pavanātmajaḥ / (27.1)
Par.?
praviśatvaprameyātmā bahubhiḥ kapibhir vṛtaḥ // (27.2)
Par.?
daityadānavasaṃghānām ṛṣīṇāṃ ca mahātmanām / (28.1)
Par.?
viprakārapriyaḥ kṣudro varadānabalānvitaḥ // (28.2)
Par.?
parikrāmati yaḥ sarvāṃl lokān saṃtāpayan prajāḥ / (29.1)
Par.?
tasyāhaṃ rākṣasendrasya svayam eva vadhe dhṛtaḥ // (29.2)
Par.?
uttaraṃ nagaradvāram ahaṃ saumitriṇā saha / (30.1)
Par.?
nipīḍyābhipravekṣyāmi sabalo yatra rāvaṇaḥ // (30.2)
Par.?
vānarendraśca balavān ṛkṣarājaśca jāmbavān / (31.1)
Par.?
rākṣasendrānujaścaiva gulme bhavatu madhyame // (31.2)
Par.?
na caiva mānuṣaṃ rūpaṃ kāryaṃ haribhir āhave / (32.1)
Par.?
eṣā bhavatu naḥ saṃjñā yuddhe 'smin vānare bale // (32.2)
Par.?
vānarā eva naścihnaṃ svajane 'smin bhaviṣyati / (33.1)
Par.?
vayaṃ tu mānuṣeṇaiva sapta yotsyāmahe parān // (33.2)
Par.?
aham eva saha bhrātrā lakṣmaṇena mahaujasā / (34.1)
Par.?
ātmanā pañcamaścāyaṃ sakhā mama vibhīṣaṇaḥ // (34.2)
Par.?
sa rāmaḥ kāryasiddhyartham evam uktvā vibhīṣaṇam / (35.1)
Par.?
suvelārohaṇe buddhiṃ cakāra matimānmatim // (35.2)
Par.?
tatastu rāmo mahatā balena pracchādya sarvāṃ pṛthivīṃ mahātmā / (36.1)
Par.?
prahṛṣṭarūpo 'bhijagāma laṅkāṃ kṛtvā matiṃ so 'rivadhe mahātmā // (36.2)
Par.?
Duration=0.1330668926239 secs.