Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3460
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato nīlāmbudanibhaḥ prahasto nāma rākṣasaḥ / (1.1) Par.?
abravīt prāñjalir vākyaṃ śūraḥ senāpatistadā // (1.2) Par.?
devadānavagandharvāḥ piśācapatagoragāḥ / (2.1) Par.?
na tvāṃ dharṣayituṃ śaktāḥ kiṃ punar vānarā raṇe // (2.2) Par.?
sarve pramattā viśvastā vañcitāḥ sma hanūmatā / (3.1) Par.?
na hi me jīvato gacchejjīvan sa vanagocaraḥ // (3.2) Par.?
sarvāṃ sāgaraparyantāṃ saśailavanakānanām / (4.1) Par.?
karomyavānarāṃ bhūmim ājñāpayatu māṃ bhavān // (4.2) Par.?
rakṣāṃ caiva vidhāsyāmi vānarād rajanīcara / (5.1) Par.?
nāgamiṣyati te duḥkhaṃ kiṃcid ātmāparādhajam // (5.2) Par.?
abravīcca susaṃkruddho durmukho nāma rākṣasaḥ / (6.1) Par.?
idaṃ na kṣamaṇīyaṃ hi sarveṣāṃ naḥ pradharṣaṇam // (6.2) Par.?
ayaṃ paribhavo bhūyaḥ purasyāntaḥpurasya ca / (7.1) Par.?
śrīmato rākṣasendrasya vānarendrapradharṣaṇam // (7.2) Par.?
asminmuhūrte hatvaiko nivartiṣyāmi vānarān / (8.1) Par.?
praviṣṭān sāgaraṃ bhīmam ambaraṃ vā rasātalam // (8.2) Par.?
tato 'bravīt susaṃkruddho vajradaṃṣṭro mahābalaḥ / (9.1) Par.?
pragṛhya parighaṃ ghoraṃ māṃsaśoṇitarūpitam // (9.2) Par.?
kiṃ vo hanumatā kāryaṃ kṛpaṇena tapasvinā / (10.1) Par.?
rāme tiṣṭhati durdharṣe sugrīve sahalakṣmaṇe // (10.2) Par.?
adya rāmaṃ sasugrīvaṃ parigheṇa salakṣmaṇam / (11.1) Par.?
āgamiṣyāmi hatvaiko vikṣobhya harivāhinīm // (11.2) Par.?
kaumbhakarṇistato vīro nikumbho nāma vīryavān / (12.1) Par.?
abravīt paramakruddho rāvaṇaṃ lokarāvaṇam // (12.2) Par.?
sarve bhavantastiṣṭhantu mahārājena saṃgatāḥ / (13.1) Par.?
aham eko haniṣyāmi rāghavaṃ sahalakṣmaṇam // (13.2) Par.?
tato vajrahanur nāma rākṣasaḥ parvatopamaḥ / (14.1) Par.?
kruddhaḥ parilihan vaktraṃ jihvayā vākyam abravīt // (14.2) Par.?
svairaṃ kurvantu kāryāṇi bhavanto vigatajvarāḥ / (15.1) Par.?
eko 'haṃ bhakṣayiṣyāmi tān sarvān hariyūthapān // (15.2) Par.?
svasthāḥ krīḍantu niścintāḥ pibantu madhuvāruṇīm / (16.1) Par.?
aham eko haniṣyāmi sugrīvaṃ sahalakṣmaṇam / (16.2) Par.?
sāṅgadaṃ ca hanūmantaṃ rāmaṃ ca raṇakuñjaram // (16.3) Par.?
Duration=0.094957828521729 secs.