Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3470
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato nikumbho rabhasaḥ sūryaśatrur mahābalaḥ / (1.1) Par.?
suptaghno yajñakopaśca mahāpārśvo mahodaraḥ // (1.2) Par.?
agniketuśca durdharṣo raśmiketuśca rākṣasaḥ / (2.1) Par.?
indrajicca mahātejā balavān rāvaṇātmajaḥ // (2.2) Par.?
prahasto 'tha virūpākṣo vajradaṃṣṭro mahābalaḥ / (3.1) Par.?
dhūmrākṣaścātikāyaśca durmukhaścaiva rākṣasaḥ // (3.2) Par.?
parighān paṭṭasān prāsāñ śaktiśūlaparaśvadhān / (4.1) Par.?
cāpāni ca sabāṇāni khaḍgāṃśca vipulāñ śitān // (4.2) Par.?
pragṛhya paramakruddhāḥ samutpatya ca rākṣasāḥ / (5.1) Par.?
abruvan rāvaṇaṃ sarve pradīptā iva tejasā // (5.2) Par.?
adya rāmaṃ vadhiṣyāmaḥ sugrīvaṃ ca salakṣmaṇam / (6.1) Par.?
kṛpaṇaṃ ca hanūmantaṃ laṅkā yena pradharṣitā // (6.2) Par.?
tān gṛhītāyudhān sarvān vārayitvā vibhīṣaṇaḥ / (7.1) Par.?
abravīt prāñjalir vākyaṃ punaḥ pratyupaveśya tān // (7.2) Par.?
apyupāyaistribhistāta yo 'rthaḥ prāptuṃ na śakyate / (8.1) Par.?
tasya vikramakālāṃstān yuktān āhur manīṣiṇaḥ // (8.2) Par.?
pramatteṣvabhiyukteṣu daivena prahateṣu ca / (9.1) Par.?
vikramāstāta sidhyanti parīkṣya vidhinā kṛtāḥ // (9.2) Par.?
apramattaṃ kathaṃ taṃ tu vijigīṣuṃ bale sthitam / (10.1) Par.?
jitaroṣaṃ durādharṣaṃ pradharṣayitum icchatha // (10.2) Par.?
samudraṃ laṅghayitvā tu ghoraṃ nadanadīpatim / (11.1) Par.?
kṛtaṃ hanumatā karma duṣkaraṃ tarkayeta kaḥ // (11.2) Par.?
balānyaparimeyāni vīryāṇi ca niśācarāḥ / (12.1) Par.?
pareṣāṃ sahasāvajñā na kartavyā kathaṃcana // (12.2) Par.?
kiṃ ca rākṣasarājasya rāmeṇāpakṛtaṃ purā / (13.1) Par.?
ājahāra janasthānād yasya bhāryāṃ yaśasvinaḥ // (13.2) Par.?
kharo yadyativṛttastu rāmeṇa nihato raṇe / (14.1) Par.?
avaśyaṃ prāṇināṃ prāṇā rakṣitavyā yathā balam // (14.2) Par.?
etannimittaṃ vaidehī bhayaṃ naḥ sumahad bhavet / (15.1) Par.?
āhṛtā sā parityājyā kalahārthe kṛte na kim // (15.2) Par.?
na naḥ kṣamaṃ vīryavatā tena dharmānuvartinā / (16.1) Par.?
vairaṃ nirarthakaṃ kartuṃ dīyatām asya maithilī // (16.2) Par.?
yāvanna sagajāṃ sāśvāṃ bahuratnasamākulām / (17.1) Par.?
purīṃ dārayate bāṇair dīyatām asya maithilī // (17.2) Par.?
yāvat sughorā mahatī durdharṣā harivāhinī / (18.1) Par.?
nāvaskandati no laṅkāṃ tāvat sītā pradīyatām // (18.2) Par.?
vinaśyeddhi purī laṅkā śūrāḥ sarve ca rākṣasāḥ / (19.1) Par.?
rāmasya dayitā patnī na svayaṃ yadi dīyate // (19.2) Par.?
prasādaye tvāṃ bandhutvāt kuruṣva vacanaṃ mama / (20.1) Par.?
hitaṃ pathyaṃ tvahaṃ brūmi dīyatām asya maithilī // (20.2) Par.?
purā śaratsūryamarīcisaṃnibhān navāgrapuṅkhān sudṛḍhān nṛpātmajaḥ / (21.1) Par.?
sṛjatyamoghān viśikhān vadhāya te pradīyatāṃ dāśarathāya maithilī // (21.2) Par.?
tyajasva kopaṃ sukhadharmanāśanaṃ bhajasva dharmaṃ ratikīrtivardhanam / (22.1) Par.?
prasīda jīvema saputrabāndhavāḥ pradīyatāṃ dāśarathāya maithilī // (22.2) Par.?
Duration=0.089172840118408 secs.