Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3474
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ityuktvā paruṣaṃ vākyaṃ rāvaṇaṃ rāvaṇānujaḥ / (1.1) Par.?
ājagāma muhūrtena yatra rāmaḥ salakṣmaṇaḥ // (1.2) Par.?
taṃ meruśikharākāraṃ dīptām iva śatahradām / (2.1) Par.?
gaganasthaṃ mahīsthāste dadṛśur vānarādhipāḥ // (2.2) Par.?
tam ātmapañcamaṃ dṛṣṭvā sugrīvo vānarādhipaḥ / (3.1) Par.?
vānaraiḥ saha durdharṣaścintayāmāsa buddhimān // (3.2) Par.?
cintayitvā muhūrtaṃ tu vānarāṃstān uvāca ha / (4.1) Par.?
hanūmatpramukhān sarvān idaṃ vacanam uttamam // (4.2) Par.?
eṣa sarvāyudhopetaścaturbhiḥ saha rākṣasaiḥ / (5.1) Par.?
rākṣaso 'bhyeti paśyadhvam asmān hantuṃ na saṃśayaḥ // (5.2) Par.?
sugrīvasya vacaḥ śrutvā sarve te vānarottamāḥ / (6.1) Par.?
sālān udyamya śailāṃśca idaṃ vacanam abruvan // (6.2) Par.?
śīghraṃ vyādiśa no rājan vadhāyaiṣāṃ durātmanām / (7.1) Par.?
nipatantu hatāścaite dharaṇyām alpajīvitāḥ // (7.2) Par.?
teṣāṃ sambhāṣamāṇānām anyonyaṃ sa vibhīṣaṇaḥ / (8.1) Par.?
uttaraṃ tīram āsādya khastha eva vyatiṣṭhata // (8.2) Par.?
uvāca ca mahāprājñaḥ svareṇa mahatā mahān / (9.1) Par.?
sugrīvaṃ tāṃśca samprekṣya khastha eva vibhīṣaṇaḥ // (9.2) Par.?
rāvaṇo nāma durvṛtto rākṣaso rākṣaseśvaraḥ / (10.1) Par.?
tasyāham anujo bhrātā vibhīṣaṇa iti śrutaḥ // (10.2) Par.?
tena sītā janasthānāddhṛtā hatvā jaṭāyuṣam / (11.1) Par.?
ruddhvā ca vivaśā dīnā rākṣasībhiḥ surakṣitā // (11.2) Par.?
tam ahaṃ hetubhir vākyair vividhaiśca nyadarśayam / (12.1) Par.?
sādhu niryātyatāṃ sītā rāmāyeti punaḥ punaḥ // (12.2) Par.?
sa ca na pratijagrāha rāvaṇaḥ kālacoditaḥ / (13.1) Par.?
ucyamāno hitaṃ vākyaṃ viparīta ivauṣadham // (13.2) Par.?
so 'haṃ paruṣitastena dāsavaccāvamānitaḥ / (14.1) Par.?
tyaktvā putrāṃśca dārāṃśca rāghavaṃ śaraṇaṃ gataḥ // (14.2) Par.?
sarvalokaśaraṇyāya rāghavāya mahātmane / (15.1) Par.?
nivedayata māṃ kṣipraṃ vibhīṣaṇam upasthitam // (15.2) Par.?
etat tu vacanaṃ śrutvā sugrīvo laghuvikramaḥ / (16.1) Par.?
lakṣmaṇasyāgrato rāmaṃ saṃrabdham idam abravīt // (16.2) Par.?
rāvaṇasyānujo bhrātā vibhīṣaṇa iti śrutaḥ / (17.1) Par.?
caturbhiḥ saha rakṣobhir bhavantaṃ śaraṇaṃ gataḥ // (17.2) Par.?
rāvaṇena praṇihitaṃ tam avehi vibhīṣaṇam / (18.1) Par.?
tasyāhaṃ nigrahaṃ manye kṣamaṃ kṣamavatāṃ vara // (18.2) Par.?
rākṣaso jihmayā buddhyā saṃdiṣṭo 'yam upasthitaḥ / (19.1) Par.?
prahartuṃ māyayā channo viśvaste tvayi rāghava // (19.2) Par.?
badhyatām eṣa tīvreṇa daṇḍena sacivaiḥ saha / (20.1) Par.?
rāvaṇasya nṛśaṃsasya bhrātā hyeṣa vibhīṣaṇaḥ // (20.2) Par.?
evam uktvā tu taṃ rāmaṃ saṃrabdho vāhinīpatiḥ / (21.1) Par.?
vākyajño vākyakuśalaṃ tato maunam upāgamat // (21.2) Par.?
sugrīvasya tu tad vākyaṃ śrutvā rāmo mahābalaḥ / (22.1) Par.?
samīpasthān uvācedaṃ hanūmatpramukhān harīn // (22.2) Par.?
yad uktaṃ kapirājena rāvaṇāvarajaṃ prati / (23.1) Par.?
vākyaṃ hetumad atyarthaṃ bhavadbhir api tacchrutam // (23.2) Par.?
suhṛdā hyarthakṛcchreṣu yuktaṃ buddhimatā satā / (24.1) Par.?
samarthenāpi saṃdeṣṭuṃ śāśvatīṃ bhūtim icchatā // (24.2) Par.?
ityevaṃ paripṛṣṭāste svaṃ svaṃ matam atandritāḥ / (25.1) Par.?
sopacāraṃ tadā rāmam ūcur hitacikīrṣavaḥ // (25.2) Par.?
ajñātaṃ nāsti te kiṃcit triṣu lokeṣu rāghava / (26.1) Par.?
ātmānaṃ pūjayan rāma pṛcchasyasmān suhṛttayā // (26.2) Par.?
tvaṃ hi satyavrataḥ śūro dhārmiko dṛḍhavikramaḥ / (27.1) Par.?
parākṣyakārī smṛtimānnisṛṣṭātmā suhṛtsu ca // (27.2) Par.?
tasmād ekaikaśastāvad bruvantu sacivāstava / (28.1) Par.?
hetuto matisampannāḥ samarthāśca punaḥ punaḥ // (28.2) Par.?
ityukte rāghavāyātha matimān aṅgado 'grataḥ / (29.1) Par.?
vibhīṣaṇaparīkṣārtham uvāca vacanaṃ hariḥ // (29.2) Par.?
śatroḥ sakāśāt samprāptaḥ sarvathā śaṅkya eva hi / (30.1) Par.?
viśvāsayogyaḥ sahasā na kartavyo vibhīṣaṇaḥ // (30.2) Par.?
chādayitvātmabhāvaṃ hi caranti śaṭhabuddhayaḥ / (31.1) Par.?
praharanti ca randhreṣu so 'narthaḥ sumahān bhavet // (31.2) Par.?
arthānarthau viniścitya vyavasāyaṃ bhajeta ha / (32.1) Par.?
guṇataḥ saṃgrahaṃ kuryād doṣatastu visarjayet // (32.2) Par.?
yadi doṣo mahāṃstasmiṃstyajyatām aviśaṅkitam / (33.1) Par.?
guṇān vāpi bahūñ jñātvā saṃgrahaḥ kriyatāṃ nṛpa // (33.2) Par.?
śarabhastvatha niścitya sārthaṃ vacanam abravīt / (34.1) Par.?
kṣipram asminnaravyāghra cāraḥ pratividhīyatām // (34.2) Par.?
praṇidhāya hi cāreṇa yathāvat sūkṣmabuddhinā / (35.1) Par.?
parīkṣya ca tataḥ kāryo yathānyāyaṃ parigrahaḥ // (35.2) Par.?
jāmbavāṃstvatha samprekṣya śāstrabuddhyā vicakṣaṇaḥ / (36.1) Par.?
vākyaṃ vijñāpayāmāsa guṇavad doṣavarjitam // (36.2) Par.?
baddhavairācca pāpācca rākṣasendrād vibhīṣaṇaḥ / (37.1) Par.?
adeśakāle samprāptaḥ sarvathā śaṅkyatām ayam // (37.2) Par.?
tato maindastu samprekṣya nayāpanayakovidaḥ / (38.1) Par.?
vākyaṃ vacanasampanno babhāṣe hetumattaram // (38.2) Par.?
vacanaṃ nāma tasyaiṣa rāvaṇasya vibhīṣaṇaḥ / (39.1) Par.?
pṛcchyatāṃ madhureṇāyaṃ śanair naravareśvara // (39.2) Par.?
bhāvam asya tu vijñāya tatastattvaṃ kariṣyasi / (40.1) Par.?
yadi dṛṣṭo na duṣṭo vā buddhipūrvaṃ nararṣabha // (40.2) Par.?
atha saṃskārasampanno hanūmān sacivottamaḥ / (41.1) Par.?
uvāca vacanaṃ ślakṣṇam arthavanmadhuraṃ laghu // (41.2) Par.?
na bhavantaṃ matiśreṣṭhaṃ samarthaṃ vadatāṃ varam / (42.1) Par.?
atiśāyayituṃ śakto bṛhaspatir api bruvan // (42.2) Par.?
na vādānnāpi saṃgharṣānnādhikyānna ca kāmataḥ / (43.1) Par.?
vakṣyāmi vacanaṃ rājan yathārthaṃ rāmagauravāt // (43.2) Par.?
arthānarthanimittaṃ hi yad uktaṃ sacivaistava / (44.1) Par.?
tatra doṣaṃ prapaśyāmi kriyā na hyupapadyate // (44.2) Par.?
ṛte niyogāt sāmarthyam avaboddhuṃ na śakyate / (45.1) Par.?
sahasā viniyogo hi doṣavān pratibhāti me // (45.2) Par.?
cārapraṇihitaṃ yuktaṃ yad uktaṃ sacivaistava / (46.1) Par.?
arthasyāsaṃbhavāt tatra kāraṇaṃ nopapadyate // (46.2) Par.?
adeśakāle samprāpta ityayaṃ yad vibhīṣaṇaḥ / (47.1) Par.?
vivakṣā cātra me 'stīyaṃ tāṃ nibodha yathāmati // (47.2) Par.?
sa eṣa deśaḥ kālaśca bhavatīha yathā tathā / (48.1) Par.?
puruṣāt puruṣaṃ prāpya tathā doṣaguṇāvapi // (48.2) Par.?
daurātmyaṃ rāvaṇe dṛṣṭvā vikramaṃ ca tathā tvayi / (49.1) Par.?
yuktam āgamanaṃ tasya sadṛśaṃ tasya buddhitaḥ // (49.2) Par.?
ajñātarūpaiḥ puruṣaiḥ sa rājan pṛcchyatām iti / (50.1) Par.?
yad uktam atra me prekṣā kācid asti samīkṣitā // (50.2) Par.?
pṛcchyamāno viśaṅketa sahasā buddhimān vacaḥ / (51.1) Par.?
tatra mitraṃ praduṣyeta mithyā pṛṣṭaṃ sukhāgatam // (51.2) Par.?
aśakyaḥ sahasā rājan bhāvo vettuṃ parasya vai / (52.1) Par.?
antaḥ svabhāvair gītaistair naipuṇyaṃ paśyatā bhṛśam // (52.2) Par.?
na tvasya bruvato jātu lakṣyate duṣṭabhāvatā / (53.1) Par.?
prasannaṃ vadanaṃ cāpi tasmānme nāsti saṃśayaḥ // (53.2) Par.?
aśaṅkitamatiḥ svastho na śaṭhaḥ parisarpati / (54.1) Par.?
na cāsya duṣṭā vāk cāpi tasmānnāstīha saṃśayaḥ // (54.2) Par.?
ākāraśchādyamāno 'pi na śakyo vinigūhitum / (55.1) Par.?
balāddhi vivṛṇotyeva bhāvam antargataṃ nṛṇām // (55.2) Par.?
deśakālopapannaṃ ca kāryaṃ kāryavidāṃ vara / (56.1) Par.?
saphalaṃ kurute kṣipraṃ prayogeṇābhisaṃhitam // (56.2) Par.?
udyogaṃ tava samprekṣya mithyāvṛttaṃ ca rāvaṇam / (57.1) Par.?
vālinaśca vadhaṃ śrutvā sugrīvaṃ cābhiṣecitam // (57.2) Par.?
rājyaṃ prārthayamānaśca buddhipūrvam ihāgataḥ / (58.1) Par.?
etāvat tu puraskṛtya yujyate tvasya saṃgrahaḥ // (58.2) Par.?
yathāśakti mayoktaṃ tu rākṣasasyārjavaṃ prati / (59.1) Par.?
tvaṃ pramāṇaṃ tu śeṣasya śrutvā buddhimatāṃ vara // (59.2) Par.?
Duration=0.21783185005188 secs.