Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3492
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sabale sāgaraṃ tīrṇe rāme daśarathātmaje / (1.1) Par.?
amātyau rāvaṇaḥ śrīmān abravīcchukasāraṇau // (1.2) Par.?
samagraṃ sāgaraṃ tīrṇaṃ dustaraṃ vānaraṃ balam / (2.1) Par.?
abhūtapūrvaṃ rāmeṇa sāgare setubandhanam // (2.2) Par.?
sāgare setubandhaṃ tu na śraddadhyāṃ kathaṃcana / (3.1) Par.?
avaśyaṃ cāpi saṃkhyeyaṃ tanmayā vānaraṃ balam // (3.2) Par.?
bhavantau vānaraṃ sainyaṃ praviśyānupalakṣitau / (4.1) Par.?
parimāṇaṃ ca vīryaṃ ca ye ca mukhyāḥ plavaṃgamāḥ // (4.2) Par.?
mantriṇo ye ca rāmasya sugrīvasya ca saṃmatāḥ / (5.1) Par.?
ye pūrvam abhivartante ye ca śūrāḥ plavaṃgamāḥ // (5.2) Par.?
sa ca setur yathā baddhaḥ sāgare salilārṇave / (6.1) Par.?
niveśaśca yathā teṣāṃ vānarāṇāṃ mahātmanām // (6.2) Par.?
rāmasya vyavasāyaṃ ca vīryaṃ praharaṇāni ca / (7.1) Par.?
lakṣmaṇasya ca vīrasya tattvato jñātum arhatha // (7.2) Par.?
kaśca senāpatisteṣāṃ vānarāṇāṃ mahaujasām / (8.1) Par.?
etajjñātvā yathātattvaṃ śīghram āgantum arhathaḥ // (8.2) Par.?
iti pratisamādiṣṭau rākṣasau śukasāraṇau / (9.1) Par.?
harirūpadharau vīrau praviṣṭau vānaraṃ balam // (9.2) Par.?
tatastad vānaraṃ sainyam acintyaṃ lomaharṣaṇam / (10.1) Par.?
saṃkhyātuṃ nādhyagacchetāṃ tadā tau śukasāraṇau // (10.2) Par.?
tat sthitaṃ parvatāgreṣu nirdareṣu guhāsu ca / (11.1) Par.?
samudrasya ca tīreṣu vaneṣūpavaneṣu ca // (11.2) Par.?
taramāṇaṃ ca tīrṇaṃ ca tartukāmaṃ ca sarvaśaḥ / (12.1) Par.?
niviṣṭaṃ niviśaccaiva bhīmanādaṃ mahābalam // (12.2) Par.?
tau dadarśa mahātejāḥ pracchannau ca vibhīṣaṇaḥ / (13.1) Par.?
ācacakṣe 'tha rāmāya gṛhītvā śukasāraṇau / (13.2) Par.?
laṅkāyāḥ samanuprāptau cārau parapuraṃjayau // (13.3) Par.?
tau dṛṣṭvā vyathitau rāmaṃ nirāśau jīvite tadā / (14.1) Par.?
kṛtāñjalipuṭau bhītau vacanaṃ cedam ūcatuḥ // (14.2) Par.?
āvām ihāgatau saumya rāvaṇaprahitāvubhau / (15.1) Par.?
parijñātuṃ balaṃ kṛtsnaṃ tavedaṃ raghunandana // (15.2) Par.?
tayostad vacanaṃ śrutvā rāmo daśarathātmajaḥ / (16.1) Par.?
abravīt prahasan vākyaṃ sarvabhūtahite rataḥ // (16.2) Par.?
yadi dṛṣṭaṃ balaṃ kṛtsnaṃ vayaṃ vā susamīkṣitāḥ / (17.1) Par.?
yathoktaṃ vā kṛtaṃ kāryaṃ chandataḥ pratigamyatām // (17.2) Par.?
praviśya nagarīṃ laṅkāṃ bhavadbhyāṃ dhanadānujaḥ / (18.1) Par.?
vaktavyo rakṣasāṃ rājā yathoktaṃ vacanaṃ mama // (18.2) Par.?
yad balaṃ ca samāśritya sītāṃ me hṛtavān asi / (19.1) Par.?
tad darśaya yathākāmaṃ sasainyaḥ sahabāndhavaḥ // (19.2) Par.?
śvaḥ kāle nagarīṃ laṅkāṃ saprākārāṃ satoraṇām / (20.1) Par.?
rākṣasaṃ ca balaṃ paśya śarair vidhvaṃsitaṃ mayā // (20.2) Par.?
ghoraṃ roṣam ahaṃ mokṣye balaṃ dhāraya rāvaṇa / (21.1) Par.?
śvaḥkāle vajravān vajraṃ dānaveṣviva vāsavaḥ // (21.2) Par.?
iti pratisamādiṣṭau rākṣasau śukasāraṇau / (22.1) Par.?
āgamya nagarīṃ laṅkām abrūtāṃ rākṣasādhipam // (22.2) Par.?
vibhīṣaṇagṛhītau tu vadhārhau rākṣaseśvara / (23.1) Par.?
dṛṣṭvā dharmātmanā muktau rāmeṇāmitatejasā // (23.2) Par.?
ekasthānagatā yatra catvāraḥ puruṣarṣabhāḥ / (24.1) Par.?
lokapālopamāḥ śūrāḥ kṛtāstrā dṛḍhavikramāḥ // (24.2) Par.?
rāmo dāśarathiḥ śrīmāṃl lakṣmaṇaśca vibhīṣaṇaḥ / (25.1) Par.?
sugrīvaśca mahātejā mahendrasamavikramaḥ // (25.2) Par.?
ete śaktāḥ purīṃ laṅkāṃ saprākārāṃ satoraṇām / (26.1) Par.?
utpāṭya saṃkrāmayituṃ sarve tiṣṭhantu vānarāḥ // (26.2) Par.?
yādṛśaṃ tasya rāmasya rūpaṃ praharaṇāni ca / (27.1) Par.?
vadhiṣyati purīṃ laṅkām ekastiṣṭhantu te trayaḥ // (27.2) Par.?
rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī / (28.1) Par.?
babhūva durdharṣatarā sarvair api surāsuraiḥ // (28.2) Par.?
prahṛṣṭarūpā dhvajinī vanaukasāṃ mahātmanāṃ saṃprati yoddhum icchatām / (29.1) Par.?
alaṃ virodhena śamo vidhīyatāṃ pradīyatāṃ dāśarathāya maithilī // (29.2) Par.?
Duration=0.16414403915405 secs.