UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3513
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa tasya gatim anvicchan rājaputraḥ pratāpavān / (1.1)
Par.?
dideśātibalo rāmo daśavānarayūthapān // (1.2)
Par.?
dvau suṣeṇasya dāyādau nīlaṃ ca plavagarṣabham / (2.1)
Par.?
aṅgadaṃ vāliputraṃ ca śarabhaṃ ca tarasvinam // (2.2)
Par.?
vinataṃ jāmbavantaṃ ca sānuprasthaṃ mahābalam / (3.1)
Par.?
ṛṣabhaṃ carṣabhaskandham ādideśa paraṃtapaḥ // (3.2)
Par.?
te samprahṛṣṭā harayo bhīmān udyamya pādapān / (4.1)
Par.?
ākāśaṃ viviśuḥ sarve mārgamāṇā diśo daśa // (4.2)
Par.?
teṣāṃ vegavatāṃ vegam iṣubhir vegavattaraiḥ / (5.1)
Par.?
astravit paramāstreṇa vārayāmāsa rāvaṇiḥ // (5.2)
Par.?
taṃ bhīmavegā harayo nārācaiḥ kṣatavikṣatāḥ / (6.1)
Par.?
andhakāre na dadṛśur meghaiḥ sūryam ivāvṛtam // (6.2)
Par.?
rāmalakṣmaṇayor eva sarvamarmabhidaḥ śarān / (7.1)
Par.?
bhṛśam āveśayāmāsa rāvaṇiḥ samitiṃjayaḥ // (7.2)
Par.?
nirantaraśarīrau tu bhrātarau rāmalakṣmaṇau / (8.1)
Par.?
kruddhenendrajitā vīrau pannagaiḥ śaratāṃ gataiḥ // (8.2)
Par.?
tayoḥ kṣatajamārgeṇa susrāva rudhiraṃ bahu / (9.1)
Par.?
tāvubhau ca prakāśete puṣpitāviva kiṃśukau // (9.2)
Par.?
tataḥ paryantaraktākṣo bhinnāñjanacayopamaḥ / (10.1)
Par.?
rāvaṇir bhrātarau vākyam antardhānagato 'bravīt // (10.2)
Par.?
yudhyamānam anālakṣyaṃ śakro 'pi tridaśeśvaraḥ / (11.1)
Par.?
draṣṭum āsādituṃ vāpi na śaktaḥ kiṃ punar yuvām // (11.2)
Par.?
prāvṛtāviṣujālena rāghavau kaṅkapattriṇā / (12.1)
Par.?
eṣa roṣaparītātmā nayāmi yamasādanam // (12.2)
Par.?
evam uktvā tu dharmajñau bhrātarau rāmalakṣmaṇau / (13.1)
Par.?
nirbibheda śitair bāṇaiḥ prajaharṣa nanāda ca // (13.2)
Par.?
bhinnāñjanacayaśyāmo visphārya vipulaṃ dhanuḥ / (14.1)
Par.?
bhūyo bhūyaḥ śarān ghorān visasarja mahāmṛdhe // (14.2)
Par.?
tato marmasu marmajño majjayanniśitāñ śarān / (15.1)
Par.?
rāmalakṣmaṇayor vīro nanāda ca muhur muhuḥ // (15.2)
Par.?
baddhau tu śarabandhena tāvubhau raṇamūrdhani / (16.1)
Par.?
nimeṣāntaramātreṇa na śekatur udīkṣitum // (16.2)
Par.?
tato vibhinnasarvāṅgau śaraśalyācitāvubhau / (17.1)
Par.?
dhvajāviva mahendrasya rajjumuktau prakampitau // (17.2)
Par.?
tau saṃpracalitau vīrau marmabhedena karśitau / (18.1)
Par.?
nipetatur maheṣvāsau jagatyāṃ jagatīpatī // (18.2)
Par.?
tau vīraśayane vīrau śayānau rudhirokṣitau / (19.1)
Par.?
śaraveṣṭitasarvāṅgāvārtau paramapīḍitau // (19.2) Par.?
na hyaviddhaṃ tayor gātraṃ babhūvāṅgulam antaram / (20.1)
Par.?
nānirbhinnaṃ na cāstabdham ā karāgrād ajihmagaiḥ // (20.2)
Par.?
tau tu krūreṇa nihatau rakṣasā kāmarūpiṇā / (21.1)
Par.?
asṛksusruvatustīvraṃ jalaṃ prasravaṇāviva // (21.2)
Par.?
papāta prathamaṃ rāmo viddho marmasu mārgaṇaiḥ / (22.1)
Par.?
krodhād indrajitā yena purā śakro vinirjitaḥ // (22.2)
Par.?
nārācair ardhanārācair bhallair añjalikair api / (23.1)
Par.?
vivyādha vatsadantaiśca siṃhadaṃṣṭraiḥ kṣuraistathā // (23.2)
Par.?
sa vīraśayane śiśye vijyam ādāya kārmukam / (24.1)
Par.?
bhinnamuṣṭiparīṇāhaṃ triṇataṃ rukmabhūṣitam // (24.2)
Par.?
bāṇapātāntare rāmaṃ patitaṃ puruṣarṣabham / (25.1)
Par.?
sa tatra lakṣmaṇo dṛṣṭvā nirāśo jīvite 'bhavat // (25.2)
Par.?
baddhau tu vīrau patitau śayānau tau vānarāḥ saṃparivārya tasthuḥ / (26.1)
Par.?
samāgatā vāyusutapramukhyā viṣādam ārtāḥ paramaṃ ca jagmuḥ // (26.2)
Par.?
Duration=0.44542908668518 secs.