Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3493
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad vacaḥ pathyam aklībaṃ sāraṇenābhibhāṣitam / (1.1) Par.?
niśamya rāvaṇo rājā pratyabhāṣata sāraṇam // (1.2) Par.?
yadi mām abhiyuñjīran devagandharvadānavāḥ / (2.1) Par.?
naiva sītāṃ pradāsyāmi sarvalokabhayād api // (2.2) Par.?
tvaṃ tu saumya paritrasto haribhir nirjito bhṛśam / (3.1) Par.?
pratipradānam adyaiva sītāyāḥ sādhu manyase / (3.2) Par.?
ko hi nāma sapatno māṃ samare jetum arhati // (3.3) Par.?
ityuktvā paruṣaṃ vākyaṃ rāvaṇo rākṣasādhipaḥ / (4.1) Par.?
āruroha tataḥ śrīmān prāsādaṃ himapāṇḍuram / (4.2) Par.?
bahutālasamutsedhaṃ rāvaṇo 'tha didṛkṣayā // (4.3) Par.?
tābhyāṃ carābhyāṃ sahito rāvaṇaḥ krodhamūrchitaḥ / (5.1) Par.?
paśyamānaḥ samudraṃ ca parvatāṃśca vanāni ca / (5.2) Par.?
dadarśa pṛthivīdeśaṃ susampūrṇaṃ plavaṃgamaiḥ // (5.3) Par.?
tad apāram asaṃkhyeyaṃ vānarāṇāṃ mahad balam / (6.1) Par.?
ālokya rāvaṇo rājā paripapraccha sāraṇam // (6.2) Par.?
eṣāṃ vānaramukhyānāṃ ke śūrāḥ ke mahābalāḥ / (7.1) Par.?
ke pūrvam abhivartante mahotsāhāḥ samantataḥ // (7.2) Par.?
keṣāṃ śṛṇoti sugrīvaḥ ke vā yūthapayūthapāḥ / (8.1) Par.?
sāraṇācakṣva me sarvaṃ ke pradhānāḥ plavaṃgamāḥ // (8.2) Par.?
sāraṇo rākṣasendrasya vacanaṃ paripṛcchataḥ / (9.1) Par.?
ācacakṣe 'tha mukhyajño mukhyāṃstāṃstu vanaukasaḥ // (9.2) Par.?
eṣa yo 'bhimukho laṅkāṃ nardaṃstiṣṭhati vānaraḥ / (10.1) Par.?
yūthapānāṃ sahasrāṇāṃ śatena parivāritaḥ // (10.2) Par.?
yasya ghoṣeṇa mahatā saprākārā satoraṇā / (11.1) Par.?
laṅkā pravepate sarvā saśailavanakānanā // (11.2) Par.?
sarvaśākhāmṛgendrasya sugrīvasya mahātmanaḥ / (12.1) Par.?
balāgre tiṣṭhate vīro nīlo nāmaiṣa yūthapaḥ // (12.2) Par.?
bāhū pragṛhya yaḥ padbhyāṃ mahīṃ gacchati vīryavān / (13.1) Par.?
laṅkām abhimukhaḥ kopād abhīkṣṇaṃ ca vijṛmbhate // (13.2) Par.?
giriśṛṅgapratīkāśaḥ padmakiñjalkasaṃnibhaḥ / (14.1) Par.?
sphoṭayatyabhisaṃrabdho lāṅgūlaṃ ca punaḥ punaḥ // (14.2) Par.?
yasya lāṅgūlaśabdena svanantīva diśo daśa / (15.1) Par.?
eṣa vānararājena sugrīveṇābhiṣecitaḥ / (15.2) Par.?
yauvarājye 'ṅgado nāma tvām āhvayati saṃyuge // (15.3) Par.?
ye tu viṣṭabhya gātrāṇi kṣveḍayanti nadanti ca / (16.1) Par.?
utthāya ca vijṛmbhante krodhena haripuṃgavāḥ // (16.2) Par.?
ete duṣprasahā ghorāścaṇḍāścaṇḍaparākramāḥ / (17.1) Par.?
aṣṭau śatasahasrāṇi daśakoṭiśatāni ca // (17.2) Par.?
ya enam anugacchanti vīrāścandanavāsinaḥ / (18.1) Par.?
eṣa āśaṃsate laṅkāṃ svenānīkena marditum // (18.2) Par.?
śveto rajatasaṃkāśaḥ sabalo bhīmavikramaḥ / (19.1) Par.?
buddhimān vānaraḥ śūrastriṣu lokeṣu viśrutaḥ // (19.2) Par.?
tūrṇaṃ sugrīvam āgamya punar gacchati vānaraḥ / (20.1) Par.?
vibhajan vānarīṃ senām anīkāni praharṣayan // (20.2) Par.?
yaḥ purā gomatītīre ramyaṃ paryeti parvatam / (21.1) Par.?
nāmnā saṃkocano nāma nānānagayuto giriḥ // (21.2) Par.?
tatra rājyaṃ praśāstyeṣa kumudo nāma yūthapaḥ / (22.1) Par.?
yo 'sau śatasahasrāṇāṃ sahasraṃ parikarṣati // (22.2) Par.?
yasya vālā bahuvyāmā dīrghalāṅgūlam āśritāḥ / (23.1) Par.?
tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ // (23.2) Par.?
adīno roṣaṇaścaṇḍaḥ saṃgrāmam abhikāṅkṣati / (24.1) Par.?
eṣaivāśaṃsate laṅkāṃ svenānīkena marditum // (24.2) Par.?
yastveṣa siṃhasaṃkāśaḥ kapilo dīrghakesaraḥ / (25.1) Par.?
nibhṛtaḥ prekṣate laṅkāṃ didhakṣann iva cakṣuṣā // (25.2) Par.?
vindhyaṃ kṛṣṇagiriṃ sahyaṃ parvataṃ ca sudarśanam / (26.1) Par.?
rājan satatam adhyāste rambho nāmaiṣa yūthapaḥ // (26.2) Par.?
śataṃ śatasahasrāṇāṃ triṃśacca hariyūthapāḥ / (27.1) Par.?
parivāryānugacchanti laṅkāṃ marditum ojasā // (27.2) Par.?
yastu karṇau vivṛṇute jṛmbhate ca punaḥ punaḥ / (28.1) Par.?
na ca saṃvijate mṛtyor na ca yūthād vidhāvati // (28.2) Par.?
mahābalo vītabhayo ramyaṃ sālveyaparvatam / (29.1) Par.?
rājan satatam adhyāste śarabho nāma yūthapaḥ // (29.2) Par.?
etasya balinaḥ sarve vihārā nāma yūthapāḥ / (30.1) Par.?
rājañ śatasahasrāṇi catvāriṃśat tathaiva ca // (30.2) Par.?
yastu megha ivākāśaṃ mahān āvṛtya tiṣṭhati / (31.1) Par.?
madhye vānaravīrāṇāṃ surāṇām iva vāsavaḥ // (31.2) Par.?
bherīṇām iva saṃnādo yasyaiṣa śrūyate mahān / (32.1) Par.?
ghoraḥ śākhāmṛgendrāṇāṃ saṃgrāmam abhikāṅkṣatām // (32.2) Par.?
eṣa parvatam adhyāste pāriyātram anuttamam / (33.1) Par.?
yuddhe duṣprasaho nityaṃ panaso nāma yūthapaḥ // (33.2) Par.?
enaṃ śatasahasrāṇāṃ śatārdhaṃ paryupāsate / (34.1) Par.?
yūthapā yūthapaśreṣṭhaṃ yeṣāṃ yūthāni bhāgaśaḥ // (34.2) Par.?
yastu bhīmāṃ pravalgantīṃ camūṃ tiṣṭhati śobhayan / (35.1) Par.?
sthitāṃ tīre samudrasya dvitīya iva sāgaraḥ // (35.2) Par.?
eṣa dardarasaṃkāśo vinato nāma yūthapaḥ / (36.1) Par.?
pibaṃścarati parṇāśāṃ nadīnām uttamāṃ nadīm // (36.2) Par.?
ṣaṣṭiḥ śatasahasrāṇi balam asya plavaṃgamāḥ / (37.1) Par.?
tvām āhvayati yuddhāya krathano nāma yūthapaḥ // (37.2) Par.?
yastu gairikavarṇābhaṃ vapuḥ puṣyati vānaraḥ / (38.1) Par.?
gavayo nāma tejasvī tvāṃ krodhād abhivartate // (38.2) Par.?
enaṃ śatasahasrāṇi saptatiḥ paryupāsate / (39.1) Par.?
eṣa āśaṃsate laṅkāṃ svenānīkena marditum // (39.2) Par.?
ete duṣprasahā ghorā balinaḥ kāmarūpiṇaḥ / (40.1) Par.?
yūthapā yūthapaśreṣṭhā yeṣāṃ saṃkhyā na vidyate // (40.2) Par.?
Duration=0.14185190200806 secs.