Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3494
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tāṃstu te 'haṃ pravakṣyāmi prekṣamāṇasya yūthapān / (1.1) Par.?
rāghavārthe parākrāntā ye na rakṣanti jīvitam // (1.2) Par.?
snigdhā yasya bahuśyāmā vālā lāṅgūlam āśritāḥ / (2.1) Par.?
tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ // (2.2) Par.?
pragṛhītāḥ prakāśante sūryasyeva marīcayaḥ / (3.1) Par.?
pṛthivyāṃ cānukṛṣyante haro nāmaiṣa yūthapaḥ // (3.2) Par.?
yaṃ pṛṣṭhato 'nugacchanti śataśo 'tha sahasraśaḥ / (4.1) Par.?
drumān udyamya sahitā laṅkārohaṇatatparāḥ // (4.2) Par.?
eṣa koṭīsahasreṇa vānarāṇāṃ mahaujasām / (5.1) Par.?
ākāṅkṣate tvāṃ saṃgrāme jetuṃ parapuraṃjaya // (5.2) Par.?
nīlān iva mahāmeghāṃstiṣṭhato yāṃstu paśyasi / (6.1) Par.?
asitāñjanasaṃkāśān yuddhe satyaparākramān // (6.2) Par.?
nakhadaṃṣṭrāyudhān vīrāṃstīkṣṇakopān bhayāvahān / (7.1) Par.?
asaṃkhyeyān anirdeśyān paraṃ pāram ivodadheḥ // (7.2) Par.?
parvateṣu ca ye kecid viṣameṣu nadīṣu ca / (8.1) Par.?
ete tvām abhivartante rājann ṛkṣāḥ sudāruṇāḥ // (8.2) Par.?
eṣāṃ madhye sthito rājan bhīmākṣo bhīmadarśanaḥ / (9.1) Par.?
parjanya iva jīmūtaiḥ samantāt parivāritaḥ // (9.2) Par.?
ṛkṣavantaṃ giriśreṣṭham adhyāste narmadāṃ piban / (10.1) Par.?
sarvarkṣāṇām adhipatir dhūmro nāmaiṣa yūthapaḥ // (10.2) Par.?
yavīyān asya tu bhrātā paśyainaṃ parvatopamam / (11.1) Par.?
bhrātrā samāno rūpeṇa viśiṣṭastu parākrame // (11.2) Par.?
sa eṣa jāmbavānnāma mahāyūthapayūthapaḥ / (12.1) Par.?
praśānto guruvartī ca samprahāreṣvamarṣaṇaḥ // (12.2) Par.?
etena sāhyaṃ sumahat kṛtaṃ śakrasya dhīmatā / (13.1) Par.?
devāsure jāmbavatā labdhāśca bahavo varāḥ // (13.2) Par.?
āruhya parvatāgrebhyo mahābhravipulāḥ śilāḥ / (14.1) Par.?
muñcanti vipulākārā na mṛtyor udvijanti ca // (14.2) Par.?
rākṣasānāṃ ca sadṛśāḥ piśācānāṃ ca romaśāḥ / (15.1) Par.?
etasya sainye bahavo vicarantyagnitejasaḥ // (15.2) Par.?
yaṃ tvenam abhisaṃrabdhaṃ plavamānam iva sthitam / (16.1) Par.?
prekṣante vānarāḥ sarve sthitaṃ yūthapayūthapam // (16.2) Par.?
eṣa rājan sahasrākṣaṃ paryupāste harīśvaraḥ / (17.1) Par.?
balena balasampanno rambho nāmaiṣa yūthapaḥ // (17.2) Par.?
yaḥ sthitaṃ yojane śailaṃ gacchan pārśvena sevate / (18.1) Par.?
ūrdhvaṃ tathaiva kāyena gataḥ prāpnoti yojanam // (18.2) Par.?
yasmānna paramaṃ rūpaṃ catuṣpādeṣu vidyate / (19.1) Par.?
śrutaḥ saṃnādano nāma vānarāṇāṃ pitāmahaḥ // (19.2) Par.?
yena yuddhaṃ tadā dattaṃ raṇe śakrasya dhīmatā / (20.1) Par.?
parājayaśca na prāptaḥ so 'yaṃ yūthapayūthapaḥ / (20.2) Par.?
yasya vikramamāṇasya śakrasyeva parākramaḥ // (20.3) Par.?
eṣa gandharvakanyāyām utpannaḥ kṛṣṇavartmanā / (21.1) Par.?
purā devāsure yuddhe sāhyārthaṃ tridivaukasām // (21.2) Par.?
yasya vaiśravaṇo rājā jambūm upaniṣevate / (22.1) Par.?
yo rājā parvatendrāṇāṃ bahukiṃnarasevinām // (22.2) Par.?
vihārasukhado nityaṃ bhrātuste rākṣasādhipa / (23.1) Par.?
tatraiṣa vasati śrīmān balavān vānararṣabhaḥ / (23.2) Par.?
yuddheṣvakatthano nityaṃ krathano nāma yūthapaḥ // (23.3) Par.?
vṛtaḥ koṭisahasreṇa harīṇāṃ samupasthitaḥ / (24.1) Par.?
eṣaivāśaṃsate laṅkāṃ svenānīkena marditum // (24.2) Par.?
yo gaṅgām anu paryeti trāsayan hastiyūthapān / (25.1) Par.?
hastināṃ vānarāṇāṃ ca pūrvavairam anusmaran // (25.2) Par.?
eṣa yūthapatir netā gacchan giriguhāśayaḥ / (26.1) Par.?
harīṇāṃ vāhinīmukhyo nadīṃ haimavatīm anu // (26.2) Par.?
uśīrabījam āśritya parvataṃ mandaropamam / (27.1) Par.?
ramate vānaraśreṣṭho divi śakra iva svayam // (27.2) Par.?
enaṃ śatasahasrāṇāṃ sahasram abhivartate / (28.1) Par.?
eṣa durmarṣaṇo rājan pramāthī nāma yūthapaḥ // (28.2) Par.?
vātenevoddhataṃ meghaṃ yam enam anupaśyasi / (29.1) Par.?
vivartamānaṃ bahuśo yatraitad bahulaṃ rajaḥ // (29.2) Par.?
ete 'sitamukhā ghorā golāṅgūlā mahābalāḥ / (30.1) Par.?
śataṃ śatasahasrāṇi dṛṣṭvā vai setubandhanam // (30.2) Par.?
golāṅgūlaṃ mahāvegaṃ gavākṣaṃ nāma yūthapam / (31.1) Par.?
parivāryābhivartante laṅkāṃ marditum ojasā // (31.2) Par.?
bhramarācaritā yatra sarvakāmaphaladrumāḥ / (32.1) Par.?
yaṃ sūryatulyavarṇābham anuparyeti parvatam // (32.2) Par.?
yasya bhāsā sadā bhānti tadvarṇā mṛgapakṣiṇaḥ / (33.1) Par.?
yasya prasthaṃ mahātmāno na tyajanti maharṣayaḥ // (33.2) Par.?
tatraiṣa ramate rājan ramye kāñcanaparvate / (34.1) Par.?
mukhyo vānaramukhyānāṃ kesarī nāma yūthapaḥ // (34.2) Par.?
ṣaṣṭir girisahasrāṇāṃ ramyāḥ kāñcanaparvatāḥ / (35.1) Par.?
teṣāṃ madhye girivarastvam ivānagha rakṣasām // (35.2) Par.?
tatraite kapilāḥ śvetāstāmrāsyā madhupiṅgalāḥ / (36.1) Par.?
nivasantyuttamagirau tīkṣṇadaṃṣṭrānakhāyudhāḥ // (36.2) Par.?
siṃhā iva caturdaṃṣṭrā vyāghrā iva durāsadāḥ / (37.1) Par.?
sarve vaiśvānarasamā jvalitāśīviṣopamāḥ // (37.2) Par.?
sudīrghāñcitalāṅgūlā mattamātaṃgasaṃnibhāḥ / (38.1) Par.?
mahāparvatasaṃkāśā mahājīmūtanisvanāḥ // (38.2) Par.?
eṣa caiṣām adhipatir madhye tiṣṭhati vīryavān / (39.1) Par.?
nāmnā pṛthivyāṃ vikhyāto rājañ śatabalīti yaḥ / (39.2) Par.?
eṣaivāśaṃsate laṅkāṃ svenānīkena marditum // (39.3) Par.?
gajo gavākṣo gavayo nalo nīlaśca vānaraḥ / (40.1) Par.?
ekaika eva yūthānāṃ koṭibhir daśabhir vṛtaḥ // (40.2) Par.?
tathānye vānaraśreṣṭhā vindhyaparvatavāsinaḥ / (41.1) Par.?
na śakyante bahutvāt tu saṃkhyātuṃ laghuvikramāḥ // (41.2) Par.?
sarve mahārāja mahāprabhāvāḥ sarve mahāśailanikāśakāyāḥ / (42.1) Par.?
sarve samarthāḥ pṛthivīṃ kṣaṇena kartuṃ pravidhvastavikīrṇaśailām // (42.2) Par.?
Duration=0.22276496887207 secs.