Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3498
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatastam akṣobhyabalaṃ laṅkādhipataye carāḥ / (1.1) Par.?
suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan // (1.2) Par.?
cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam / (2.1) Par.?
jātodvego 'bhavat kiṃcic chārdūlaṃ vākyam abravīt // (2.2) Par.?
ayathāvacca te varṇo dīnaścāsi niśācara / (3.1) Par.?
nāsi kaccid amitrāṇāṃ kruddhānāṃ vaśam āgataḥ // (3.2) Par.?
iti tenānuśiṣṭastu vācaṃ mandam udīrayat / (4.1) Par.?
tadā rākṣasaśārdūlaṃ śārdūlo bhayavihvalaḥ // (4.2) Par.?
na te cārayituṃ śakyā rājan vānarapuṃgavāḥ / (5.1) Par.?
vikrāntā balavantaśca rāghaveṇa ca rakṣitāḥ // (5.2) Par.?
nāpi saṃbhāṣituṃ śakyāḥ sampraśno 'tra na labhyate / (6.1) Par.?
sarvato rakṣyate panthā vānaraiḥ parvatopamaiḥ // (6.2) Par.?
praviṣṭamātre jñāto 'haṃ bale tasminn acārite / (7.1) Par.?
balād gṛhīto bahubhir bahudhāsmi vidāritaḥ // (7.2) Par.?
jānubhir muṣṭibhir dantaistalaiścābhihato bhṛśam / (8.1) Par.?
pariṇīto 'smi haribhir balavadbhir amarṣaṇaiḥ // (8.2) Par.?
pariṇīya ca sarvatra nīto 'haṃ rāmasaṃsadam / (9.1) Par.?
rudhirādigdhasarvāṅgo vihvalaścalitendriyaḥ // (9.2) Par.?
haribhir vadhyamānaśca yācamānaḥ kṛtāñjaliḥ / (10.1) Par.?
rāghaveṇa paritrāto jīvāmi ha yadṛcchayā // (10.2) Par.?
eṣa śailaiḥ śilābhiśca pūrayitvā mahārṇavam / (11.1) Par.?
dvāram āśritya laṅkāyā rāmastiṣṭhati sāyudhaḥ // (11.2) Par.?
garuḍavyūham āsthāya sarvato haribhir vṛtaḥ / (12.1) Par.?
māṃ visṛjya mahātejā laṅkām evābhivartate // (12.2) Par.?
purā prākāram āyāti kṣipram ekataraṃ kuru / (13.1) Par.?
sītāṃ cāsmai prayacchāśu suyuddhaṃ vā pradīyatām // (13.2) Par.?
manasā saṃtatāpātha tacchrutvā rākṣasādhipaḥ / (14.1) Par.?
śārdūlasya mahad vākyam athovāca sa rāvaṇaḥ // (14.2) Par.?
yadi māṃ pratiyudhyeran devagandharvadānavāḥ / (15.1) Par.?
naiva sītāṃ pradāsyāmi sarvalokabhayād api // (15.2) Par.?
evam uktvā mahātejā rāvaṇaḥ punar abravīt / (16.1) Par.?
cāritā bhavatā senā ke 'tra śūrāḥ plavaṃgamāḥ // (16.2) Par.?
kīdṛśāḥ kimprabhāvāśca vānarā ye durāsadāḥ / (17.1) Par.?
kasya putrāśca pautrāśca tattvam ākhyāhi rākṣasa // (17.2) Par.?
tatrātra pratipatsyāmi jñātvā teṣāṃ balābalam / (18.1) Par.?
avaśyaṃ balasaṃkhyānaṃ kartavyaṃ yuddham icchatā // (18.2) Par.?
athaivam uktaḥ śārdūlo rāvaṇenottamaścaraḥ / (19.1) Par.?
idaṃ vacanam ārebhe vaktuṃ rāvaṇasaṃnidhau // (19.2) Par.?
atharkṣarajasaḥ putro yudhi rājan sudurjayaḥ / (20.1) Par.?
gadgadasyātha putro 'tra jāmbavān iti viśrutaḥ // (20.2) Par.?
gadgadasyaiva putro 'nyo guruputraḥ śatakratoḥ / (21.1) Par.?
kadanaṃ yasya putreṇa kṛtam ekena rakṣasām // (21.2) Par.?
suṣeṇaścāpi dharmātmā putro dharmasya vīryavān / (22.1) Par.?
saumyaḥ somātmajaścātra rājan dadhimukhaḥ kapiḥ // (22.2) Par.?
sumukho durmukhaścātra vegadarśī ca vānaraḥ / (23.1) Par.?
mṛtyur vānararūpeṇa nūnaṃ sṛṣṭaḥ svayambhuvā // (23.2) Par.?
putro hutavahasyātha nīlaḥ senāpatiḥ svayam / (24.1) Par.?
anilasya ca putro 'tra hanūmān iti viśrutaḥ // (24.2) Par.?
naptā śakrasya durdharṣo balavān aṅgado yuvā / (25.1) Par.?
maindaśca dvividaścobhau balināvaśvisaṃbhavau // (25.2) Par.?
putrā vaivasvatasyātra pañcakālāntakopamāḥ / (26.1) Par.?
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ // (26.2) Par.?
śveto jyotirmukhaścātra bhāskarasyātmasaṃbhavau / (27.1) Par.?
varuṇasya ca putro 'tha hemakūṭaḥ plavaṃgamaḥ // (27.2) Par.?
viśvakarmasuto vīro nalaḥ plavagasattamaḥ / (28.1) Par.?
vikrānto vegavān atra vasuputraḥ sudurdharaḥ // (28.2) Par.?
daśavānarakoṭyaśca śūrāṇāṃ yuddhakāṅkṣiṇām / (29.1) Par.?
śrīmatāṃ devaputrāṇāṃ śeṣānnākhyātum utsahe // (29.2) Par.?
putro daśarathasyaiṣa siṃhasaṃhanano yuvā / (30.1) Par.?
dūṣaṇo nihato yena kharaśca triśirāstathā // (30.2) Par.?
nāsti rāmasya sadṛśo vikrame bhuvi kaścana / (31.1) Par.?
virādho nihato yena kabandhaścāntakopamaḥ // (31.2) Par.?
vaktuṃ na śakto rāmasya naraḥ kaścid guṇān kṣitau / (32.1) Par.?
janasthānagatā yena tāvanto rākṣasā hatāḥ // (32.2) Par.?
lakṣmaṇaścātra dharmātmā mātaṃgānām ivarṣabhaḥ / (33.1) Par.?
yasya bāṇapathaṃ prāpya na jīved api vāsavaḥ // (33.2) Par.?
rākṣasānāṃ variṣṭhaśca tava bhrātā vibhīṣaṇaḥ / (34.1) Par.?
parigṛhya purīṃ laṅkāṃ rāghavasya hite rataḥ // (34.2) Par.?
iti sarvaṃ samākhyātaṃ tavedaṃ vānaraṃ balam / (35.1) Par.?
suvele 'dhiṣṭhitaṃ śaile śeṣakārye bhavān gatiḥ // (35.2) Par.?
Duration=0.13659811019897 secs.