Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3499
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatastam akṣobhyabalaṃ laṅkāyāṃ nṛpateścaraḥ / (1.1) Par.?
suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan // (1.2) Par.?
cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam / (2.1) Par.?
jātodvego 'bhavat kiṃcit sacivāṃścedam abravīt // (2.2) Par.?
mantriṇaḥ śīghram āyāntu sarve vai susamāhitāḥ / (3.1) Par.?
ayaṃ no mantrakālo hi samprāpta iva rākṣasāḥ // (3.2) Par.?
tasya tacchāsanaṃ śrutvā mantriṇo 'bhyāgaman drutam / (4.1) Par.?
tataḥ saṃmantrayāmāsa sacivai rākṣasaiḥ saha // (4.2) Par.?
mantrayitvā sa durdharṣaḥ kṣamaṃ yat samanantaram / (5.1) Par.?
visarjayitvā sacivān praviveśa svam ālayam // (5.2) Par.?
tato rākṣasam āhūya vidyujjihvaṃ mahābalam / (6.1) Par.?
māyāvidaṃ mahāmāyaḥ prāviśad yatra maithilī // (6.2) Par.?
vidyujjihvaṃ ca māyājñam abravīd rākṣasādhipaḥ / (7.1) Par.?
mohayiṣyāmahe sītāṃ māyayā janakātmajām // (7.2) Par.?
śiro māyāmayaṃ gṛhya rāghavasya niśācara / (8.1) Par.?
māṃ tvaṃ samupatiṣṭhasva mahacca saśaraṃ dhanuḥ // (8.2) Par.?
evam uktastathetyāha vidyujjihvo niśācaraḥ / (9.1) Par.?
tasya tuṣṭo 'bhavad rājā pradadau ca vibhūṣaṇam // (9.2) Par.?
aśokavanikāyāṃ tu praviveśa mahābalaḥ / (10.1) Par.?
tato dīnām adainyārhāṃ dadarśa dhanadānujaḥ / (10.2) Par.?
adhomukhīṃ śokaparām upaviṣṭāṃ mahītale // (10.3) Par.?
bhartāram eva dhyāyantīm aśokavanikāṃ gatām / (11.1) Par.?
upāsyamānāṃ ghorābhī rākṣasībhir adūrataḥ // (11.2) Par.?
upasṛtya tataḥ sītāṃ praharṣan nāma kīrtayan / (12.1) Par.?
idaṃ ca vacanaṃ dhṛṣṭam uvāca janakātmajām // (12.2) Par.?
sāntvyamānā mayā bhadre yam upāśritya valgase / (13.1) Par.?
kharahantā sa te bhartā rāghavaḥ samare hataḥ // (13.2) Par.?
chinnaṃ te sarvato mūlaṃ darpaste nihato mayā / (14.1) Par.?
vyasanenātmanaḥ sīte mama bhāryā bhaviṣyasi // (14.2) Par.?
alpapuṇye nivṛttārthe mūḍhe paṇḍitamānini / (15.1) Par.?
śṛṇu bhartṛvadhaṃ sīte ghoraṃ vṛtravadhaṃ yathā // (15.2) Par.?
samāyātaḥ samudrāntaṃ māṃ hantuṃ kila rāghavaḥ / (16.1) Par.?
vānarendrapraṇītena balena mahatā vṛtaḥ // (16.2) Par.?
saṃniviṣṭaḥ samudrasya tīram āsādya dakṣiṇam / (17.1) Par.?
balena mahatā rāmo vrajatyastaṃ divākare // (17.2) Par.?
athādhvani pariśrāntam ardharātre sthitaṃ balam / (18.1) Par.?
sukhasuptaṃ samāsādya cāritaṃ prathamaṃ caraiḥ // (18.2) Par.?
tat prahastapraṇītena balena mahatā mama / (19.1) Par.?
balam asya hataṃ rātrau yatra rāmaḥ salakṣmaṇaḥ // (19.2) Par.?
paṭṭasān parighān khaḍgāṃścakrān daṇḍānmahāyasān / (20.1) Par.?
bāṇajālāni śūlāni bhāsvarān kūṭamudgarān // (20.2) Par.?
yaṣṭīśca tomarān prāsāṃścakrāṇi musalāni ca / (21.1) Par.?
udyamyodyamya rakṣobhir vānareṣu nipātitāḥ // (21.2) Par.?
atha suptasya rāmasya prahastena pramāthinā / (22.1) Par.?
asaktaṃ kṛtahastena śiraśchinnaṃ mahāsinā // (22.2) Par.?
vibhīṣaṇaḥ samutpatya nigṛhīto yadṛcchayā / (23.1) Par.?
diśaḥ pravrājitaḥ sarvair lakṣmaṇaḥ plavagaiḥ saha // (23.2) Par.?
sugrīvo grīvayā śete bhagnayā plavagādhipaḥ / (24.1) Par.?
nirastahanukaḥ śete hanūmān rākṣasair hataḥ // (24.2) Par.?
jāmbavān atha jānubhyām utpatannihato yudhi / (25.1) Par.?
paṭṭasair bahubhiśchinno nikṛttaḥ pādapo yathā // (25.2) Par.?
maindaśca dvividaścobhau nihatau vānararṣabhau / (26.1) Par.?
niḥśvasantau rudantau ca rudhireṇa samukṣitau // (26.2) Par.?
asinābhyāhataśchinno madhye ripuniṣūdanaḥ / (27.1) Par.?
abhiṣṭanati medinyāṃ panasaḥ panaso yathā // (27.2) Par.?
nārācair bahubhiśchinnaḥ śete daryāṃ darīmukhaḥ / (28.1) Par.?
kumudastu mahātejā niṣkūjan sāyakair hataḥ // (28.2) Par.?
aṅgado bahubhiśchinnaḥ śarair āsādya rākṣasaiḥ / (29.1) Par.?
pātito rudhirodgārī kṣitau nipatito 'ṅgadaḥ // (29.2) Par.?
harayo mathitā nāgai rathajālaistathāpare / (30.1) Par.?
śāyitā mṛditāstatra vāyuvegair ivāmbudāḥ // (30.2) Par.?
pradrutāśca pare trastā hanyamānā jaghanyataḥ / (31.1) Par.?
abhidrutāstu rakṣobhiḥ siṃhair iva mahādvipāḥ // (31.2) Par.?
sāgare patitāḥ kecit kecid gaganam āśritāḥ / (32.1) Par.?
ṛkṣā vṛkṣān upārūḍhā vānaraistu vimiśritāḥ // (32.2) Par.?
sāgarasya ca tīreṣu śaileṣu ca vaneṣu ca / (33.1) Par.?
piṅgākṣāste virūpākṣair bahubhir bahavo hatāḥ // (33.2) Par.?
evaṃ tava hato bhartā sasainyo mama senayā / (34.1) Par.?
kṣatajārdraṃ rajodhvastam idaṃ cāsyāhṛtaṃ śiraḥ // (34.2) Par.?
tataḥ paramadurdharṣo rāvaṇo rākṣaseśvaraḥ / (35.1) Par.?
sītāyām upaśṛṇvantyāṃ rākṣasīm idam abravīt // (35.2) Par.?
rākṣasaṃ krūrakarmāṇaṃ vidyujjihvaṃ tvam ānaya / (36.1) Par.?
yena tad rāghavaśiraḥ saṃgrāmāt svayam āhṛtam // (36.2) Par.?
vidyujjihvastato gṛhya śirastat saśarāsanam / (37.1) Par.?
praṇāmaṃ śirasā kṛtvā rāvaṇasyāgrataḥ sthitaḥ // (37.2) Par.?
tam abravīt tato rājā rāvaṇo rākṣasaṃ sthitam / (38.1) Par.?
vidyujjihvaṃ mahājihvaṃ samīpaparivartinam // (38.2) Par.?
agrataḥ kuru sītāyāḥ śīghraṃ dāśaratheḥ śiraḥ / (39.1) Par.?
avasthāṃ paścimāṃ bhartuḥ kṛpaṇā sādhu paśyatu // (39.2) Par.?
evam uktaṃ tu tad rakṣaḥ śirastat priyadarśanam / (40.1) Par.?
upanikṣipya sītāyāḥ kṣipram antaradhīyata // (40.2) Par.?
rāvaṇaścāpi cikṣepa bhāsvaraṃ kārmukaṃ mahat / (41.1) Par.?
triṣu lokeṣu vikhyātaṃ sītām idam uvāca ha // (41.2) Par.?
idaṃ tat tava rāmasya kārmukaṃ jyāsamanvitam / (42.1) Par.?
iha prahastenānītaṃ hatvā taṃ niśi mānuṣam // (42.2) Par.?
sa vidyujjihvena sahaiva tacchiro dhanuśca bhūmau vinikīrya rāvaṇaḥ / (43.1) Par.?
videharājasya sutāṃ yaśasvinīṃ tato 'bravīt tāṃ bhava me vaśānugā // (43.2) Par.?
Duration=0.2367959022522 secs.