Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3500
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sā sītā tacchiro dṛṣṭvā tacca kārmukam uttamam / (1.1) Par.?
sugrīvapratisaṃsargam ākhyātaṃ ca hanūmatā // (1.2) Par.?
nayane mukhavarṇaṃ ca bhartustat sadṛśaṃ mukham / (2.1) Par.?
keśān keśāntadeśaṃ ca taṃ ca cūḍāmaṇiṃ śubham // (2.2) Par.?
etaiḥ sarvair abhijñānair abhijñāya suduḥkhitā / (3.1) Par.?
vijagarhe 'tha kaikeyīṃ krośantī kurarī yathā // (3.2) Par.?
sakāmā bhava kaikeyi hato 'yaṃ kulanandanaḥ / (4.1) Par.?
kulam utsāditaṃ sarvaṃ tvayā kalahaśīlayā // (4.2) Par.?
āryeṇa kiṃ nu kaikeyyāḥ kṛtaṃ rāmeṇa vipriyam / (5.1) Par.?
yad gṛhāccīravasanastayā prasthāpito vanam // (5.2) Par.?
evam uktvā tu vaidehī vepamānā tapasvinī / (6.1) Par.?
jagāma jagatīṃ bālā chinnā tu kadalī yathā // (6.2) Par.?
sā muhūrtāt samāśvasya pratilabhya ca cetanām / (7.1) Par.?
tacchiraḥ samupāghrāya vilalāpāyatekṣaṇā // (7.2) Par.?
hā hatāsmi mahābāho vīravratam anuvratā / (8.1) Par.?
imāṃ te paścimāvasthāṃ gatāsmi vidhavā kṛtā // (8.2) Par.?
prathamaṃ maraṇaṃ nāryā bhartur vaiguṇyam ucyate / (9.1) Par.?
suvṛttaḥ sādhuvṛttāyāḥ saṃvṛttastvaṃ mamāgrataḥ // (9.2) Par.?
duḥkhād duḥkhaṃ prapannāyā magnāyāḥ śokasāgare / (10.1) Par.?
yo hi mām udyatastrātuṃ so 'pi tvaṃ vinipātitaḥ // (10.2) Par.?
sā śvaśrūr mama kausalyā tvayā putreṇa rāghava / (11.1) Par.?
vatseneva yathā dhenur vivatsā vatsalā kṛtā // (11.2) Par.?
ādiṣṭaṃ dīrgham āyuste yair acintyaparākrama / (12.1) Par.?
anṛtaṃ vacanaṃ teṣām alpāyur asi rāghava // (12.2) Par.?
atha vā naśyati prajñā prājñasyāpi satastava / (13.1) Par.?
pacatyenaṃ tathā kālo bhūtānāṃ prabhavo hyayam // (13.2) Par.?
adṛṣṭaṃ mṛtyum āpannaḥ kasmāt tvaṃ nayaśāstravit / (14.1) Par.?
vyasanānām upāyajñaḥ kuśalo hyasi varjane // (14.2) Par.?
tathā tvaṃ sampariṣvajya raudrayātinṛśaṃsayā / (15.1) Par.?
kālarātryā mayācchidya hṛtaḥ kamalalocanaḥ // (15.2) Par.?
upaśeṣe mahābāho māṃ vihāya tapasvinīm / (16.1) Par.?
priyām iva śubhāṃ nārīṃ pṛthivīṃ puruṣarṣabha // (16.2) Par.?
arcitaṃ satataṃ yatnād gandhamālyair mayā tava / (17.1) Par.?
idaṃ te matpriyaṃ vīra dhanuḥ kāñcanabhūṣitam // (17.2) Par.?
pitrā daśarathena tvaṃ śvaśureṇa mamānagha / (18.1) Par.?
pūrvaiśca pitṛbhiḥ sārdhaṃ nūnaṃ svarge samāgataḥ // (18.2) Par.?
divi nakṣatrabhūtastvaṃ mahat karma kṛtaṃ priyam / (19.1) Par.?
puṇyaṃ rājarṣivaṃśaṃ tvam ātmanaḥ samupekṣase // (19.2) Par.?
kiṃ māṃ na prekṣase rājan kiṃ māṃ na pratibhāṣase / (20.1) Par.?
bālāṃ bālena samprāptāṃ bhāryāṃ māṃ sahacāriṇīm // (20.2) Par.?
saṃśrutaṃ gṛhṇatā pāṇiṃ cariṣyāmīti yat tvayā / (21.1) Par.?
smara tanmama kākutstha naya mām api duḥkhitām // (21.2) Par.?
kasmānmām apahāya tvaṃ gato gatimatāṃ vara / (22.1) Par.?
asmāl lokād amuṃ lokaṃ tyaktvā mām iha duḥkhitām // (22.2) Par.?
kalyāṇair ucitaṃ yat tat pariṣvaktaṃ mayaiva tu / (23.1) Par.?
kravyādaistaccharīraṃ te nūnaṃ viparikṛṣyate // (23.2) Par.?
agniṣṭomādibhir yajñair iṣṭavān āptadakṣiṇaiḥ / (24.1) Par.?
agnihotreṇa saṃskāraṃ kena tvaṃ tu na lapsyase // (24.2) Par.?
pravrajyām upapannānāṃ trayāṇām ekam āgatam / (25.1) Par.?
pariprakṣyati kausalyā lakṣmaṇaṃ śokalālasā // (25.2) Par.?
sa tasyāḥ paripṛcchantyā vadhaṃ mitrabalasya te / (26.1) Par.?
tava cākhyāsyate nūnaṃ niśāyāṃ rākṣasair vadham // (26.2) Par.?
sā tvāṃ suptaṃ hataṃ śrutvā māṃ ca rakṣogṛhaṃ gatām / (27.1) Par.?
hṛdayena vidīrṇena na bhaviṣyati rāghava // (27.2) Par.?
sādhu pātaya māṃ kṣipraṃ rāmasyopari rāvaṇa / (28.1) Par.?
samānaya patiṃ patnyā kuru kalyāṇam uttamam // (28.2) Par.?
śirasā me śiraścāsya kāyaṃ kāyena yojaya / (29.1) Par.?
rāvaṇānugamiṣyāmi gatiṃ bhartur mahātmanaḥ / (29.2) Par.?
muhūrtam api necchāmi jīvituṃ pāpajīvinā // (29.3) Par.?
śrutaṃ mayā vedavidāṃ brāhmaṇānāṃ pitur gṛhe / (30.1) Par.?
yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ // (30.2) Par.?
kṣamā yasmin damastyāgaḥ satyaṃ dharmaḥ kṛtajñatā / (31.1) Par.?
ahiṃsā caiva bhūtānāṃ tam ṛte kā gatir mama // (31.2) Par.?
iti sā duḥkhasaṃtaptā vilalāpāyatekṣaṇā / (32.1) Par.?
bhartuḥ śiro dhanustatra samīkṣya janakātmajā // (32.2) Par.?
evaṃ lālapyamānāyāṃ sītāyāṃ tatra rākṣasaḥ / (33.1) Par.?
abhicakrāma bhartāram anīkasthaḥ kṛtāñjaliḥ // (33.2) Par.?
vijayasvāryaputreti so 'bhivādya prasādya ca / (34.1) Par.?
nyavedayad anuprāptaṃ prahastaṃ vāhinīpatim // (34.2) Par.?
amātyaiḥ sahitaḥ sarvaiḥ prahastaḥ samupasthitaḥ / (35.1) Par.?
kiṃcid ātyayikaṃ kāryaṃ teṣāṃ tvaṃ darśanaṃ kuru // (35.2) Par.?
etacchrutvā daśagrīvo rākṣasaprativeditam / (36.1) Par.?
aśokavanikāṃ tyaktvā mantriṇāṃ darśanaṃ yayau // (36.2) Par.?
sa tu sarvaṃ samarthyaiva mantribhiḥ kṛtyam ātmanaḥ / (37.1) Par.?
sabhāṃ praviśya vidadhe viditvā rāmavikramam // (37.2) Par.?
antardhānaṃ tu tacchīrṣaṃ tacca kārmukam uttamam / (38.1) Par.?
jagāma rāvaṇasyaiva niryāṇasamanantaram // (38.2) Par.?
rākṣasendrastu taiḥ sārdhaṃ mantribhir bhīmavikramaiḥ / (39.1) Par.?
samarthayāmāsa tadā rāmakāryaviniścayam // (39.2) Par.?
avidūrasthitān sarvān balādhyakṣān hitaiṣiṇaḥ / (40.1) Par.?
abravīt kālasadṛśo rāvaṇo rākṣasādhipaḥ // (40.2) Par.?
śīghraṃ bherīninādena sphuṭakoṇāhatena me / (41.1) Par.?
samānayadhvaṃ sainyāni vaktavyaṃ ca na kāraṇam // (41.2) Par.?
tatastatheti pratigṛhya tad vaco balādhipāste mahad ātmano balam / (42.1) Par.?
samānayaṃścaiva samāgataṃ ca te nyavedayan bhartari yuddhakāṅkṣiṇi // (42.2) Par.?
Duration=0.13578009605408 secs.