Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3501
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sītāṃ tu mohitāṃ dṛṣṭvā saramā nāma rākṣasī / (1.1) Par.?
āsasādāśu vaidehīṃ priyāṃ praṇayinī sakhī // (1.2) Par.?
sā hi tatra kṛtā mitraṃ sītayā rakṣyamāṇayā / (2.1) Par.?
rakṣantī rāvaṇād iṣṭā sānukrośā dṛḍhavratā // (2.2) Par.?
sā dadarśa sakhīṃ sītāṃ saramā naṣṭacetanām / (3.1) Par.?
upāvṛtyotthitāṃ dhvastāṃ vaḍavām iva pāṃsuṣu // (3.2) Par.?
tāṃ samāśvāsayāmāsa sakhī snehena suvratā / (4.1) Par.?
uktā yad rāvaṇena tvaṃ pratyuktaṃ ca svayaṃ tvayā // (4.2) Par.?
sakhīsnehena tad bhīru mayā sarvaṃ pratiśrutam / (5.1) Par.?
līnayā gahane śūnye bhayam utsṛjya rāvaṇāt / (5.2) Par.?
tava hetor viśālākṣi na hi me jīvitaṃ priyam // (5.3) Par.?
sa saṃbhrāntaśca niṣkrānto yatkṛte rākṣasādhipaḥ / (6.1) Par.?
tacca me viditaṃ sarvam abhiniṣkramya maithili // (6.2) Par.?
na śakyaṃ sauptikaṃ kartuṃ rāmasya viditātmanaḥ / (7.1) Par.?
vadhaśca puruṣavyāghre tasminn evopapadyate // (7.2) Par.?
na caiva vānarā hantuṃ śakyāḥ pādapayodhinaḥ / (8.1) Par.?
surā devarṣabheṇeva rāmeṇa hi surakṣitāḥ // (8.2) Par.?
dīrghavṛttabhujaḥ śrīmānmahoraskaḥ pratāpavān / (9.1) Par.?
dhanvī saṃhananopeto dharmātmā bhuvi viśrutaḥ // (9.2) Par.?
vikrānto rakṣitā nityam ātmanaśca parasya ca / (10.1) Par.?
lakṣmaṇena saha bhrātrā kuśalī nayaśāstravit // (10.2) Par.?
hantā parabalaughānām acintyabalapauruṣaḥ / (11.1) Par.?
na hato rāghavaḥ śrīmān sīte śatrunibarhaṇaḥ // (11.2) Par.?
ayuktabuddhikṛtyena sarvabhūtavirodhinā / (12.1) Par.?
iyaṃ prayuktā raudreṇa māyā māyāvidā tvayi // (12.2) Par.?
śokaste vigataḥ sarvaḥ kalyāṇaṃ tvām upasthitam / (13.1) Par.?
dhruvaṃ tvāṃ bhajate lakṣmīḥ priyaṃ prītikaraṃ śṛṇu // (13.2) Par.?
uttīrya sāgaraṃ rāmaḥ saha vānarasenayā / (14.1) Par.?
saṃniviṣṭaḥ samudrasya tīram āsādya dakṣiṇam // (14.2) Par.?
dṛṣṭo me paripūrṇārthaḥ kākutsthaḥ sahalakṣmaṇaḥ / (15.1) Par.?
sahitaiḥ sāgarāntasthair balaistiṣṭhati rakṣitaḥ // (15.2) Par.?
anena preṣitā ye ca rākṣasā laghuvikramāḥ / (16.1) Par.?
rāghavastīrṇa ityevaṃ pravṛttistair ihāhṛtā // (16.2) Par.?
sa tāṃ śrutvā viśālākṣi pravṛttiṃ rākṣasādhipaḥ / (17.1) Par.?
eṣa mantrayate sarvaiḥ sacivaiḥ saha rāvaṇaḥ // (17.2) Par.?
iti bruvāṇā saramā rākṣasī sītayā saha / (18.1) Par.?
sarvodyogena sainyānāṃ śabdaṃ śuśrāva bhairavam // (18.2) Par.?
daṇḍanirghātavādinyāḥ śrutvā bheryā mahāsvanam / (19.1) Par.?
uvāca saramā sītām idaṃ madhurabhāṣiṇī // (19.2) Par.?
saṃnāhajananī hyeṣā bhairavā bhīru bherikā / (20.1) Par.?
bherīnādaṃ ca gambhīraṃ śṛṇu toyadanisvanam // (20.2) Par.?
kalpyante mattamātaṃgā yujyante rathavājinaḥ / (21.1) Par.?
tatra tatra ca saṃnaddhāḥ saṃpatanti padātayaḥ // (21.2) Par.?
āpūryante rājamārgāḥ sainyair adbhutadarśanaiḥ / (22.1) Par.?
vegavadbhir nadadbhiśca toyaughair iva sāgaraḥ // (22.2) Par.?
śāstrāṇāṃ ca prasannānāṃ carmaṇāṃ varmaṇāṃ tathā / (23.1) Par.?
rathavājigajānāṃ ca bhūṣitānāṃ ca rakṣasām // (23.2) Par.?
prabhāṃ visṛjatāṃ paśya nānāvarṇāṃ samutthitām / (24.1) Par.?
vanaṃ nirdahato gharme yathārūpaṃ vibhāvasoḥ // (24.2) Par.?
ghaṇṭānāṃ śṛṇu nirghoṣaṃ rathānāṃ śṛṇu nisvanam / (25.1) Par.?
hayānāṃ heṣamāṇānāṃ śṛṇu tūryadhvaniṃ yathā // (25.2) Par.?
udyatāyudhahastānāṃ rākṣasendrānuyāyinām / (26.1) Par.?
saṃbhramo rakṣasām eṣa tumulo lomaharṣaṇaḥ // (26.2) Par.?
śrīstvāṃ bhajati śokaghnī rakṣasāṃ bhayam āgatam / (27.1) Par.?
rāmāt kamalapatrākṣi daityānām iva vāsavāt // (27.2) Par.?
avajitya jitakrodhastam acintyaparākramaḥ / (28.1) Par.?
rāvaṇaṃ samare hatvā bhartā tvādhigamiṣyati // (28.2) Par.?
vikramiṣyati rakṣaḥsu bhartā te sahalakṣmaṇaḥ / (29.1) Par.?
yathā śatruṣu śatrughno viṣṇunā saha vāsavaḥ // (29.2) Par.?
āgatasya hi rāmasya kṣipram aṅkagatāṃ satīm / (30.1) Par.?
ahaṃ drakṣyāmi siddhārthāṃ tvāṃ śatrau vinipātite // (30.2) Par.?
aśrūṇyānandajāni tvaṃ vartayiṣyasi śobhane / (31.1) Par.?
samāgamya pariṣvaktā tasyorasi mahorasaḥ // (31.2) Par.?
acirānmokṣyate sīte devi te jaghanaṃ gatām / (32.1) Par.?
dhṛtām etāṃ bahūnmāsān veṇīṃ rāmo mahābalaḥ // (32.2) Par.?
tasya dṛṣṭvā mukhaṃ devi pūrṇacandram ivoditam / (33.1) Par.?
mokṣyase śokajaṃ vāri nirmokam iva pannagī // (33.2) Par.?
rāvaṇaṃ samare hatvā nacirād eva maithili / (34.1) Par.?
tvayā samagraṃ priyayā sukhārho lapsyate sukham // (34.2) Par.?
samāgatā tvaṃ rāmeṇa modiṣyasi mahātmanā / (35.1) Par.?
suvarṣeṇa samāyuktā yathā sasyena medinī // (35.2) Par.?
girivaram abhito 'nuvartamāno haya iva maṇḍalam āśu yaḥ karoti / (36.1) Par.?
tam iha śaraṇam abhyupehi devi divasakaraṃ prabhavo hyayaṃ prajānām // (36.2) Par.?
Duration=0.14581108093262 secs.