Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3503
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tena śaṅkhavimiśreṇa bherīśabdena rāghavaḥ / (1.1) Par.?
upayāto mahābāhū rāmaḥ parapuraṃjayaḥ // (1.2) Par.?
taṃ ninādaṃ niśamyātha rāvaṇo rākṣaseśvaraḥ / (2.1) Par.?
muhūrtaṃ dhyānam āsthāya sacivān abhyudaikṣata // (2.2) Par.?
atha tān sacivāṃstatra sarvān ābhāṣya rāvaṇaḥ / (3.1) Par.?
sabhāṃ saṃnādayan sarvām ityuvāca mahābalaḥ // (3.2) Par.?
taraṇaṃ sāgarasyāpi vikramaṃ balasaṃcayam / (4.1) Par.?
yad uktavanto rāmasya bhavantastanmayā śrutam / (4.2) Par.?
bhavataścāpyahaṃ vedmi yuddhe satyaparākramān // (4.3) Par.?
tatastu sumahāprājño mālyavānnāma rākṣasaḥ / (5.1) Par.?
rāvaṇasya vacaḥ śrutvā mātuḥ paitāmaho 'bravīt // (5.2) Par.?
vidyāsvabhivinīto yo rājā rājannayānugaḥ / (6.1) Par.?
sa śāsti ciram aiśvaryam arīṃśca kurute vaśe // (6.2) Par.?
saṃdadhāno hi kālena vigṛhṇaṃścāribhiḥ saha / (7.1) Par.?
svapakṣavardhanaṃ kurvanmahad aiśvaryam aśnute // (7.2) Par.?
hīyamānena kartavyo rājñā saṃdhiḥ samena ca / (8.1) Par.?
na śatrum avamanyeta jyāyān kurvīta vigraham // (8.2) Par.?
tanmahyaṃ rocate saṃdhiḥ saha rāmeṇa rāvaṇa / (9.1) Par.?
yadartham abhiyuktāḥ sma sītā tasmai pradīyatām // (9.2) Par.?
tasya devarṣayaḥ sarve gandharvāśca jayaiṣiṇaḥ / (10.1) Par.?
virodhaṃ mā gamastena saṃdhiste tena rocatām // (10.2) Par.?
asṛjad bhagavān pakṣau dvāveva hi pitāmahaḥ / (11.1) Par.?
surāṇām asurāṇāṃ ca dharmādharmau tadāśrayau // (11.2) Par.?
dharmo hi śrūyate pakṣaḥ surāṇāṃ ca mahātmanām / (12.1) Par.?
adharmo rakṣasāṃ pakṣo hyasurāṇāṃ ca rāvaṇa // (12.2) Par.?
dharmo vai grasate 'dharmaṃ tataḥ kṛtam abhūd yugam / (13.1) Par.?
adharmo grasate dharmaṃ tatastiṣyaḥ pravartate // (13.2) Par.?
tat tvayā caratā lokān dharmo vinihato mahān / (14.1) Par.?
adharmaḥ pragṛhītaśca tenāsmadbalinaḥ pare // (14.2) Par.?
sa pramādād vivṛddhaste 'dharmo 'hir grasate hi naḥ / (15.1) Par.?
vivardhayati pakṣaṃ ca surāṇāṃ surabhāvanaḥ // (15.2) Par.?
viṣayeṣu prasaktena yatkiṃcitkāriṇā tvayā / (16.1) Par.?
ṛṣīṇām agnikalpānām udvego janito mahān / (16.2) Par.?
teṣāṃ prabhāvo durdharṣaḥ pradīpta iva pāvakaḥ // (16.3) Par.?
tapasā bhāvitātmāno dharmasyānugrahe ratāḥ / (17.1) Par.?
mukhyair yajñair yajantyete nityaṃ taistair dvijātayaḥ // (17.2) Par.?
juhvatyagnīṃśca vidhivad vedāṃścoccair adhīyate / (18.1) Par.?
abhibhūya ca rakṣāṃsi brahmaghoṣān udairayan / (18.2) Par.?
diśo vipradrutāḥ sarve stanayitnur ivoṣṇage // (18.3) Par.?
ṛṣīṇām agnikalpānām agnihotrasamutthitaḥ / (19.1) Par.?
ādatte rakṣasāṃ tejo dhūmo vyāpya diśo daśa // (19.2) Par.?
teṣu teṣu ca deśeṣu puṇyeṣu ca dṛḍhavrataiḥ / (20.1) Par.?
caryamāṇaṃ tapastīvraṃ saṃtāpayati rākṣasān // (20.2) Par.?
utpātān vividhān dṛṣṭvā ghorān bahuvidhāṃstathā / (21.1) Par.?
vināśam anupaśyāmi sarveṣāṃ rakṣasām aham // (21.2) Par.?
kharābhistanitā ghorā meghāḥ pratibhayaṃkaraḥ / (22.1) Par.?
śoṇitenābhivarṣanti laṅkām uṣṇena sarvataḥ // (22.2) Par.?
rudatāṃ vāhanānāṃ ca prapatantyasrabindavaḥ / (23.1) Par.?
dhvajā dhvastā vivarṇāśca na prabhānti yathāpuram // (23.2) Par.?
vyālā gomāyavo gṛdhrā vāśanti ca subhairavam / (24.1) Par.?
praviśya laṅkām aniśaṃ samavāyāṃśca kurvate // (24.2) Par.?
kālikāḥ pāṇḍurair dantaiḥ prahasantyagrataḥ sthitāḥ / (25.1) Par.?
striyaḥ svapneṣu muṣṇantyo gṛhāṇi pratibhāṣya ca // (25.2) Par.?
gṛhāṇāṃ balikarmāṇi śvānaḥ paryupabhuñjate / (26.1) Par.?
kharā goṣu prajāyante mūṣikā nakulaiḥ saha // (26.2) Par.?
mārjārā dvīpibhiḥ sārdhaṃ sūkarāḥ śunakaiḥ saha / (27.1) Par.?
kiṃnarā rākṣasaiścāpi sameyur mānuṣaiḥ saha // (27.2) Par.?
pāṇḍurā raktapādāśca vihagāḥ kālacoditāḥ / (28.1) Par.?
rākṣasānāṃ vināśāya kapotā vicaranti ca // (28.2) Par.?
cīcīkūcīti vāśantyaḥ śārikā veśmasu sthitāḥ / (29.1) Par.?
patanti grathitāścāpi nirjitāḥ kalahaiṣiṇaḥ // (29.2) Par.?
karālo vikaṭo muṇḍaḥ puruṣaḥ kṛṣṇapiṅgalaḥ / (30.1) Par.?
kālo gṛhāṇi sarveṣāṃ kāle kāle 'nvavekṣate / (30.2) Par.?
etānyanyāni duṣṭāni nimittānyutpatanti ca // (30.3) Par.?
viṣṇuṃ manyāmahe rāmaṃ mānuṣaṃ deham āsthitam / (31.1) Par.?
na hi mānuṣamātro 'sau rāghavo dṛḍhavikramaḥ // (31.2) Par.?
yena baddhaḥ samudrasya sa setuḥ paramādbhutaḥ / (32.1) Par.?
kuruṣva nararājena saṃdhiṃ rāmeṇa rāvaṇa // (32.2) Par.?
idaṃ vacastatra nigadya mālyavān parīkṣya rakṣo'dhipater manaḥ punaḥ / (33.1) Par.?
anuttameṣūttamapauruṣo balī babhūva tūṣṇīṃ samavekṣya rāvaṇam // (33.2) Par.?
Duration=0.12332487106323 secs.