Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3505
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
naravānararājau tau sa ca vāyusutaḥ kapiḥ / (1.1) Par.?
jāmbavān ṛkṣarājaśca rākṣasaśca vibhīṣaṇaḥ // (1.2) Par.?
aṅgado vāliputraśca saumitriḥ śarabhaḥ kapiḥ / (2.1) Par.?
suṣeṇaḥ sahadāyādo maindo dvivida eva ca // (2.2) Par.?
gajo gavākṣaḥ kumudo nalo 'tha panasastathā / (3.1) Par.?
amitraviṣayaṃ prāptāḥ samavetāḥ samarthayan // (3.2) Par.?
iyaṃ sā lakṣyate laṅkā purī rāvaṇapālitā / (4.1) Par.?
sāsuroragagandharvair amarair api durjayā // (4.2) Par.?
kāryasiddhiṃ puraskṛtya mantrayadhvaṃ vinirṇaye / (5.1) Par.?
nityaṃ saṃnihito hyatra rāvaṇo rākṣasādhipaḥ // (5.2) Par.?
tathā teṣu bruvāṇeṣu rāvaṇāvarajo 'bravīt / (6.1) Par.?
vākyam agrāmyapadavat puṣkalārthaṃ vibhīṣaṇaḥ // (6.2) Par.?
analaḥ śarabhaścaiva saṃpātiḥ praghasastathā / (7.1) Par.?
gatvā laṅkāṃ mamāmātyāḥ purīṃ punar ihāgatāḥ // (7.2) Par.?
bhūtvā śakunayaḥ sarve praviṣṭāśca ripor balam / (8.1) Par.?
vidhānaṃ vihitaṃ yacca tad dṛṣṭvā samupasthitāḥ // (8.2) Par.?
saṃvidhānaṃ yathāhuste rāvaṇasya durātmanaḥ / (9.1) Par.?
rāma tad bruvataḥ sarvaṃ yathātathyena me śṛṇu // (9.2) Par.?
pūrvaṃ prahastaḥ sabalo dvāram āsādya tiṣṭhati / (10.1) Par.?
dakṣiṇaṃ ca mahāvīryau mahāpārśvamahodarau // (10.2) Par.?
indrajit paścimadvāraṃ rākṣasair bahubhir vṛtaḥ / (11.1) Par.?
paṭṭasāsidhanuṣmadbhiḥ śūlamudgarapāṇibhiḥ // (11.2) Par.?
nānāpraharaṇaiḥ śūrair āvṛto rāvaṇātmajaḥ / (12.1) Par.?
rākṣasānāṃ sahasraistu bahubhiḥ śastrapāṇibhiḥ // (12.2) Par.?
yuktaḥ paramasaṃvigno rākṣasair bahubhir vṛtaḥ / (13.1) Par.?
uttaraṃ nagaradvāraṃ rāvaṇaḥ svayam āsthitaḥ // (13.2) Par.?
virūpākṣastu mahatā śūlakhaḍgadhanuṣmatā / (14.1) Par.?
balena rākṣasaiḥ sārdhaṃ madhyamaṃ gulmam āsthitaḥ // (14.2) Par.?
etān evaṃvidhān gulmāṃl laṅkāyāṃ samudīkṣya te / (15.1) Par.?
māmakāḥ sacivāḥ sarve śīghraṃ punar ihāgatāḥ // (15.2) Par.?
gajānāṃ ca sahasraṃ ca rathānām ayutaṃ pure / (16.1) Par.?
hayānām ayute dve ca sāgrakoṭī ca rakṣasām // (16.2) Par.?
vikrāntā balavantaśca saṃyugeṣvātatāyinaḥ / (17.1) Par.?
iṣṭā rākṣasarājasya nityam ete niśācarāḥ // (17.2) Par.?
ekaikasyātra yuddhārthe rākṣasasya viśāṃ pate / (18.1) Par.?
parivāraḥ sahasrāṇāṃ sahasram upatiṣṭhate // (18.2) Par.?
etāṃ pravṛttiṃ laṅkāyāṃ mantriproktāṃ vibhīṣaṇaḥ / (19.1) Par.?
rāmaṃ kamalapatrākṣam idam uttaram abravīt // (19.2) Par.?
kuberaṃ tu yadā rāma rāvaṇaḥ pratyayudhyata / (20.1) Par.?
ṣaṣṭiḥ śatasahasrāṇi tadā niryānti rākṣasāḥ // (20.2) Par.?
parākrameṇa vīryeṇa tejasā sattvagauravāt / (21.1) Par.?
sadṛśā ye'tra darpeṇa rāvaṇasya durātmanaḥ // (21.2) Par.?
atra manyur na kartavyo roṣaye tvāṃ na bhīṣaye / (22.1) Par.?
samartho hyasi vīryeṇa surāṇām api nigrahe // (22.2) Par.?
tad bhavāṃścaturaṅgeṇa balena mahatā vṛtaḥ / (23.1) Par.?
vyūhyedaṃ vānarānīkaṃ nirmathiṣyasi rāvaṇam // (23.2) Par.?
rāvaṇāvaraje vākyam evaṃ bruvati rāghavaḥ / (24.1) Par.?
śatrūṇāṃ pratighātārtham idaṃ vacanam abravīt // (24.2) Par.?
pūrvadvāre tu laṅkāyā nīlo vānarapuṃgavaḥ / (25.1) Par.?
prahastaṃ pratiyoddhā syād vānarair bahubhir vṛtaḥ // (25.2) Par.?
aṅgado vāliputrastu balena mahatā vṛtaḥ / (26.1) Par.?
dakṣiṇe bādhatāṃ dvāre mahāpārśvamahodarau // (26.2) Par.?
hanūmān paścimadvāraṃ nipīḍya pavanātmajaḥ / (27.1) Par.?
praviśatvaprameyātmā bahubhiḥ kapibhir vṛtaḥ // (27.2) Par.?
daityadānavasaṃghānām ṛṣīṇāṃ ca mahātmanām / (28.1) Par.?
viprakārapriyaḥ kṣudro varadānabalānvitaḥ // (28.2) Par.?
parikrāmati yaḥ sarvāṃl lokān saṃtāpayan prajāḥ / (29.1) Par.?
tasyāhaṃ rākṣasendrasya svayam eva vadhe dhṛtaḥ // (29.2) Par.?
uttaraṃ nagaradvāram ahaṃ saumitriṇā saha / (30.1) Par.?
nipīḍyābhipravekṣyāmi sabalo yatra rāvaṇaḥ // (30.2) Par.?
vānarendraśca balavān ṛkṣarājaśca jāmbavān / (31.1) Par.?
rākṣasendrānujaścaiva gulme bhavatu madhyame // (31.2) Par.?
na caiva mānuṣaṃ rūpaṃ kāryaṃ haribhir āhave / (32.1) Par.?
eṣā bhavatu naḥ saṃjñā yuddhe 'smin vānare bale // (32.2) Par.?
vānarā eva naścihnaṃ svajane 'smin bhaviṣyati / (33.1) Par.?
vayaṃ tu mānuṣeṇaiva sapta yotsyāmahe parān // (33.2) Par.?
aham eva saha bhrātrā lakṣmaṇena mahaujasā / (34.1) Par.?
ātmanā pañcamaścāyaṃ sakhā mama vibhīṣaṇaḥ // (34.2) Par.?
sa rāmaḥ kāryasiddhyartham evam uktvā vibhīṣaṇam / (35.1) Par.?
suvelārohaṇe buddhiṃ cakāra matimānmatim // (35.2) Par.?
tatastu rāmo mahatā balena pracchādya sarvāṃ pṛthivīṃ mahātmā / (36.1) Par.?
prahṛṣṭarūpo 'bhijagāma laṅkāṃ kṛtvā matiṃ so 'rivadhe mahātmā // (36.2) Par.?
Duration=0.10936808586121 secs.