Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3506
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa tu kṛtvā suvelasya matim ārohaṇaṃ prati / (1.1) Par.?
lakṣmaṇānugato rāmaḥ sugrīvam idam abravīt // (1.2) Par.?
vibhīṣaṇaṃ ca dharmajñam anuraktaṃ niśācaram / (2.1) Par.?
mantrajñaṃ ca vidhijñaṃ ca ślakṣṇayā parayā girā // (2.2) Par.?
suvelaṃ sādhu śailendram imaṃ dhātuśataiścitam / (3.1) Par.?
adhyārohāmahe sarve vatsyāmo 'tra niśām imām // (3.2) Par.?
laṅkāṃ cālokayiṣyāmo nilayaṃ tasya rakṣasaḥ / (4.1) Par.?
yena me maraṇāntāya hṛtā bhāryā durātmanā // (4.2) Par.?
yena dharmo na vijñāto na vṛttaṃ na kulaṃ tathā / (5.1) Par.?
rākṣasyā nīcayā buddhyā yena tad garhitaṃ kṛtam // (5.2) Par.?
yasminme vardhate roṣaḥ kīrtite rākṣasādhame / (6.1) Par.?
yasyāparādhānnīcasya vadhaṃ drakṣyāmi rakṣasām // (6.2) Par.?
eko hi kurute pāpaṃ kālapāśavaśaṃ gataḥ / (7.1) Par.?
nīcenātmāpacāreṇa kulaṃ tena vinaśyati // (7.2) Par.?
evaṃ saṃmantrayann eva sakrodho rāvaṇaṃ prati / (8.1) Par.?
rāmaḥ suvelaṃ vāsāya citrasānum upāruhat // (8.2) Par.?
pṛṣṭhato lakṣmaṇaścainam anvagacchat samāhitaḥ / (9.1) Par.?
saśaraṃ cāpam udyamya sumahad vikrame rataḥ // (9.2) Par.?
tam anvarohat sugrīvaḥ sāmātyaḥ savibhīṣaṇaḥ / (10.1) Par.?
hanūmān aṅgado nīlo maindo dvivida eva ca // (10.2) Par.?
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ / (11.1) Par.?
panasaḥ kumudaścaiva haro rambhaśca yūthapaḥ // (11.2) Par.?
ete cānye ca bahavo vānarāḥ śīghragāminaḥ / (12.1) Par.?
te vāyuvegapravaṇāstaṃ giriṃ giricāriṇaḥ / (12.2) Par.?
adhyārohanta śataśaḥ suvelaṃ yatra rāghavaḥ // (12.3) Par.?
te tvadīrgheṇa kālena girim āruhya sarvataḥ / (13.1) Par.?
dadṛśuḥ śikhare tasya viṣaktām iva khe purīm // (13.2) Par.?
tāṃ śubhāṃ pravaradvārāṃ prākāravaraśobhitām / (14.1) Par.?
laṅkāṃ rākṣasasampūrṇāṃ dadṛśur hariyūthapāḥ // (14.2) Par.?
prākāracayasaṃsthaiśca tathā nīlair niśācaraiḥ / (15.1) Par.?
dadṛśuste hariśreṣṭhāḥ prākāram aparaṃ kṛtam // (15.2) Par.?
te dṛṣṭvā vānarāḥ sarve rākṣasān yuddhakāṅkṣiṇaḥ / (16.1) Par.?
mumucur vipulānnādāṃstatra rāmasya paśyataḥ // (16.2) Par.?
tato 'stam agamat sūryaḥ saṃdhyayā pratirañjitaḥ / (17.1) Par.?
pūrṇacandrapradīpā ca kṣapā samabhivartate // (17.2) Par.?
tataḥ sa rāmo harivāhinīpatir vibhīṣaṇena pratinandya satkṛtaḥ / (18.1) Par.?
salakṣmaṇo yūthapayūthasaṃvṛtaḥ suvelapṛṣṭhe nyavasad yathāsukham // (18.2) Par.?
Duration=0.085649013519287 secs.