Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3508
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha tasminnimittāni dṛṣṭvā lakṣmaṇapūrvajaḥ / (1.1) Par.?
lakṣmaṇaṃ lakṣmisampannam idaṃ vacanam abravīt // (1.2) Par.?
parigṛhyodakaṃ śītaṃ vanāni phalavanti ca / (2.1) Par.?
balaughaṃ saṃvibhajyemaṃ vyūhya tiṣṭhema lakṣmaṇa // (2.2) Par.?
lokakṣayakaraṃ bhīmaṃ bhayaṃ paśyāmyupasthitam / (3.1) Par.?
nibarhaṇaṃ pravīrāṇām ṛkṣavānararakṣasām // (3.2) Par.?
vātāśca paruṣaṃ vānti kampate ca vasuṃdharā / (4.1) Par.?
parvatāgrāṇi vepante patanti dharaṇīdharāḥ // (4.2) Par.?
meghāḥ kravyādasaṃkāśāḥ paruṣāḥ paruṣasvanāḥ / (5.1) Par.?
krūrāḥ krūraṃ pravarṣanti miśraṃ śoṇitabindubhiḥ // (5.2) Par.?
raktacandanasaṃkāśā saṃdhyāparamadāruṇā / (6.1) Par.?
jvalacca nipatatyetad ādityād agnimaṇḍalam // (6.2) Par.?
ādityam abhivāśyante janayanto mahad bhayam / (7.1) Par.?
dīnā dīnasvarā ghorā apraśastā mṛgadvijāḥ // (7.2) Par.?
rajanyām aprakāśaśca saṃtāpayati candramāḥ / (8.1) Par.?
kṛṣṇaraktāṃśuparyanto yathā lokasya saṃkṣaye // (8.2) Par.?
hrasvo rūkṣo 'praśastaśca pariveṣaḥ sulohitaḥ / (9.1) Par.?
ādityamaṇḍale nīlaṃ lakṣma lakṣmaṇa dṛśyate // (9.2) Par.?
dṛśyante na yathāvacca nakṣatrāṇyabhivartate / (10.1) Par.?
yugāntam iva lokasya paśya lakṣmaṇa śaṃsati // (10.2) Par.?
kākāḥ śyenāstathā gṛdhrā nīcaiḥ paripatanti ca / (11.1) Par.?
śivāścāpyaśivā vācaḥ pravadanti mahāsvanāḥ // (11.2) Par.?
kṣipram adya durādharṣāṃ purīṃ rāvaṇapālitām / (12.1) Par.?
abhiyāma javenaiva sarvato haribhir vṛtāḥ // (12.2) Par.?
ityevaṃ tu vadan vīro lakṣmaṇaṃ lakṣmaṇāgrajaḥ / (13.1) Par.?
tasmād avātaracchīghraṃ parvatāgrān mahābalaḥ // (13.2) Par.?
avatīrya tu dharmātmā tasmācchailāt sa rāghavaḥ / (14.1) Par.?
paraiḥ paramadurdharṣaṃ dadarśa balam ātmanaḥ // (14.2) Par.?
saṃnahya tu sasugrīvaḥ kapirājabalaṃ mahat / (15.1) Par.?
kālajño rāghavaḥ kāle saṃyugāyābhyacodayat // (15.2) Par.?
tataḥ kāle mahābāhur balena mahatā vṛtaḥ / (16.1) Par.?
prasthitaḥ purato dhanvī laṅkām abhimukhaḥ purīm // (16.2) Par.?
taṃ vibhīṣaṇasugrīvau hanūmāñ jāmbavānnalaḥ / (17.1) Par.?
ṛkṣarājastathā nīlo lakṣmaṇaścānvayustadā // (17.2) Par.?
tataḥ paścāt sumahatī pṛtanarkṣavanaukasām / (18.1) Par.?
pracchādya mahatīṃ bhūmim anuyāti sma rāghavam // (18.2) Par.?
śailaśṛṅgāṇi śataśaḥ pravṛddhāṃśca mahīruhān / (19.1) Par.?
jagṛhuḥ kuñjaraprakhyā vānarāḥ paravāraṇāḥ // (19.2) Par.?
tau tvadīrgheṇa kālena bhrātarau rāmalakṣmaṇau / (20.1) Par.?
rāvaṇasya purīṃ laṅkām āsedatur ariṃdamau // (20.2) Par.?
patākāmālinīṃ ramyām udyānavanaśobhitām / (21.1) Par.?
citravaprāṃ suduṣprāpām uccaprākāratoraṇām // (21.2) Par.?
tāṃ surair api durdharṣāṃ rāmavākyapracoditāḥ / (22.1) Par.?
yathānideśaṃ saṃpīḍya nyaviśanta vanaukasaḥ // (22.2) Par.?
laṅkāyāstūttaradvāraṃ śailaśṛṅgam ivonnatam / (23.1) Par.?
rāmaḥ sahānujo dhanvī jugopa ca rurodha ca // (23.2) Par.?
laṅkām upaniviṣṭaśca rāmo daśarathātmajaḥ / (24.1) Par.?
lakṣmaṇānucaro vīraḥ purīṃ rāvaṇapālitām // (24.2) Par.?
uttaradvāram āsādya yatra tiṣṭhati rāvaṇaḥ / (25.1) Par.?
nānyo rāmāddhi tad dvāraṃ samarthaḥ parirakṣitum // (25.2) Par.?
rāvaṇādhiṣṭhitaṃ bhīmaṃ varuṇeneva sāgaram / (26.1) Par.?
sāyudhau rākṣasair bhīmair abhiguptaṃ samantataḥ / (26.2) Par.?
laghūnāṃ trāsajananaṃ pātālam iva dānavaiḥ // (26.3) Par.?
vinyastāni ca yodhānāṃ bahūni vividhāni ca / (27.1) Par.?
dadarśāyudhajālāni tathaiva kavacāni ca // (27.2) Par.?
pūrvaṃ tu dvāram āsādya nīlo haricamūpatiḥ / (28.1) Par.?
atiṣṭhat saha maindena dvividena ca vīryavān // (28.2) Par.?
aṅgado dakṣiṇadvāraṃ jagrāha sumahābalaḥ / (29.1) Par.?
ṛṣabheṇa gavākṣeṇa gajena gavayena ca // (29.2) Par.?
hanūmān paścimadvāraṃ rarakṣa balavān kapiḥ / (30.1) Par.?
pramāthipraghasābhyāṃ ca vīrair anyaiśca saṃgataḥ // (30.2) Par.?
madhyame ca svayaṃ gulme sugrīvaḥ samatiṣṭhata / (31.1) Par.?
saha sarvair hariśreṣṭhaiḥ suparṇaśvasanopamaiḥ // (31.2) Par.?
vānarāṇāṃ tu ṣaṭtriṃśat koṭyaḥ prakhyātayūthapāḥ / (32.1) Par.?
nipīḍyopaniviṣṭāśca sugrīvo yatra vānaraḥ // (32.2) Par.?
śāsanena tu rāmasya lakṣmaṇaḥ savibhīṣaṇaḥ / (33.1) Par.?
dvāre dvāre harīṇāṃ tu koṭiṃ koṭiṃ nyaveśayat // (33.2) Par.?
paścimena tu rāmasya sugrīvaḥ sahajāmbavān / (34.1) Par.?
adūrānmadhyame gulme tasthau bahubalānugaḥ // (34.2) Par.?
te tu vānaraśārdūlāḥ śārdūlā iva daṃṣṭriṇaḥ / (35.1) Par.?
gṛhītvā drumaśailāgrān hṛṣṭā yuddhāya tasthire // (35.2) Par.?
sarve vikṛtalāṅgūlāḥ sarve daṃṣṭrānakhāyudhāḥ / (36.1) Par.?
sarve vikṛtacitrāṅgāḥ sarve ca vikṛtānanāḥ // (36.2) Par.?
daśanāgabalāḥ kecit kecid daśaguṇottarāḥ / (37.1) Par.?
kecin nāgasahasrasya babhūvustulyavikramāḥ // (37.2) Par.?
santi caughabalāḥ kecit kecic chataguṇottarāḥ / (38.1) Par.?
aprameyabalāścānye tatrāsan hariyūthapāḥ // (38.2) Par.?
adbhutaśca vicitraśca teṣām āsīt samāgamaḥ / (39.1) Par.?
tatra vānarasainyānāṃ śalabhānām ivodgamaḥ // (39.2) Par.?
paripūrṇam ivākāśaṃ saṃchanneva ca medinī / (40.1) Par.?
laṅkām upaniviṣṭaiśca saṃpatadbhiśca vānaraiḥ // (40.2) Par.?
śataṃ śatasahasrāṇāṃ pṛthag ṛkṣavanaukasām / (41.1) Par.?
laṅkādvārāṇyupājagmur anye yoddhuṃ samantataḥ // (41.2) Par.?
āvṛtaḥ sa giriḥ sarvaistaiḥ samantāt plavaṃgamaiḥ / (42.1) Par.?
ayutānāṃ sahasraṃ ca purīṃ tām abhyavartata // (42.2) Par.?
vānarair balavadbhiśca babhūva drumapāṇibhiḥ / (43.1) Par.?
sarvataḥ saṃvṛtā laṅkā duṣpraveśāpi vāyunā // (43.2) Par.?
rākṣasā vismayaṃ jagmuḥ sahasābhinipīḍitāḥ / (44.1) Par.?
vānarair meghasaṃkāśaiḥ śakratulyaparākramaiḥ // (44.2) Par.?
mahāñ śabdo 'bhavat tatra balaughasyābhivartataḥ / (45.1) Par.?
sāgarasyeva bhinnasya yathā syāt salilasvanaḥ // (45.2) Par.?
tena śabdena mahatā saprākārā satoraṇā / (46.1) Par.?
laṅkā pracalitā sarvā saśailavanakānanā // (46.2) Par.?
rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī / (47.1) Par.?
babhūva durdharṣatarā sarvair api surāsuraiḥ // (47.2) Par.?
rāghavaḥ saṃniveśyaivaṃ sainyaṃ svaṃ rakṣasāṃ vadhe / (48.1) Par.?
saṃmantrya mantribhiḥ sārdhaṃ niścitya ca punaḥ punaḥ // (48.2) Par.?
ānantaryam abhiprepsuḥ kramayogārthatattvavit / (49.1) Par.?
vibhīṣaṇasyānumate rājadharmam anusmaran / (49.2) Par.?
aṅgadaṃ vālitanayaṃ samāhūyedam abravīt // (49.3) Par.?
gatvā saumya daśagrīvaṃ brūhi madvacanāt kape / (50.1) Par.?
laṅghayitvā purīṃ laṅkāṃ bhayaṃ tyaktvā gatavyathaḥ // (50.2) Par.?
bhraṣṭaśrīka gataiśvarya mumūrṣo naṣṭacetana / (51.1) Par.?
ṛṣīṇāṃ devatānāṃ ca gandharvāpsarasāṃ tathā // (51.2) Par.?
nāgānām atha yakṣāṇāṃ rājñāṃ ca rajanīcara / (52.1) Par.?
yacca pāpaṃ kṛtaṃ mohād avaliptena rākṣasa // (52.2) Par.?
nūnam adya gato darpaḥ svayambhūvaradānajaḥ / (53.1) Par.?
yasya daṇḍadharaste 'haṃ dārāharaṇakarśitaḥ / (53.2) Par.?
daṇḍaṃ dhārayamāṇastu laṅkādvāre vyavasthitaḥ // (53.3) Par.?
padavīṃ devatānāṃ ca maharṣīṇāṃ ca rākṣasa / (54.1) Par.?
rājarṣīṇāṃ ca sarveṣāṃ gamiṣyasi mayā hataḥ // (54.2) Par.?
balena yena vai sītāṃ māyayā rākṣasādhama / (55.1) Par.?
mām atikrāmayitvā tvaṃ hṛtavāṃstad vidarśaya // (55.2) Par.?
arākṣasam imaṃ lokaṃ kartāsmi niśitaiḥ śaraiḥ / (56.1) Par.?
na ceccharaṇam abhyeṣi mām upādāya maithilīm // (56.2) Par.?
dharmātmā rakṣasāṃ śreṣṭhaḥ samprāpto 'yaṃ vibhīṣaṇaḥ / (57.1) Par.?
laṅkaiśvaryaṃ dhruvaṃ śrīmān ayaṃ prāpnotyakaṇṭakam // (57.2) Par.?
na hi rājyam adharmeṇa bhoktuṃ kṣaṇam api tvayā / (58.1) Par.?
śakyaṃ mūrkhasahāyena pāpenāvijitātmanā // (58.2) Par.?
yudhyasva vā dhṛtiṃ kṛtvā śauryam ālambya rākṣasa / (59.1) Par.?
maccharaistvaṃ raṇe śāntastataḥ pūto bhaviṣyasi // (59.2) Par.?
yadyāviśasi lokāṃstrīn pakṣibhūto manojavaḥ / (60.1) Par.?
mama cakṣuṣpathaṃ prāpya na jīvan pratiyāsyasi // (60.2) Par.?
bravīmi tvāṃ hitaṃ vākyaṃ kriyatām aurdhvadehikam / (61.1) Par.?
sudṛṣṭā kriyatāṃ laṅkā jīvitaṃ te mayi sthitam // (61.2) Par.?
ityuktaḥ sa tu tāreyo rāmeṇākliṣṭakarmaṇā / (62.1) Par.?
jagāmākāśam āviśya mūrtimān iva havyavāṭ // (62.2) Par.?
so 'tipatya muhūrtena śrīmān rāvaṇamandiram / (63.1) Par.?
dadarśāsīnam avyagraṃ rāvaṇaṃ sacivaiḥ saha // (63.2) Par.?
tatastasyāvidūreṇa nipatya haripuṃgavaḥ / (64.1) Par.?
dīptāgnisadṛśastasthāvaṅgadaḥ kanakāṅgadaḥ // (64.2) Par.?
tad rāmavacanaṃ sarvam anyūnādhikam uttamam / (65.1) Par.?
sāmātyaṃ śrāvayāmāsa nivedyātmānam ātmanā // (65.2) Par.?
dūto 'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ / (66.1) Par.?
vāliputro 'ṅgado nāma yadi te śrotram āgataḥ // (66.2) Par.?
āha tvāṃ rāghavo rāmaḥ kausalyānandavardhanaḥ / (67.1) Par.?
niṣpatya pratiyudhyasva nṛśaṃsa puruṣādhama // (67.2) Par.?
hantāsmi tvāṃ sahāmātyaṃ saputrajñātibāndhavam / (68.1) Par.?
nirudvignāstrayo lokā bhaviṣyanti hate tvayi // (68.2) Par.?
devadānavayakṣāṇāṃ gandharvoragarakṣasām / (69.1) Par.?
śatrum adyoddhariṣyāmi tvām ṛṣīṇāṃ ca kaṇṭakam // (69.2) Par.?
vibhīṣaṇasya caiśvaryaṃ bhaviṣyati hate tvayi / (70.1) Par.?
na cet satkṛtya vaidehīṃ praṇipatya pradāsyasi // (70.2) Par.?
ityevaṃ paruṣaṃ vākyaṃ bruvāṇe haripuṃgave / (71.1) Par.?
amarṣavaśam āpanno niśācaragaṇeśvaraḥ // (71.2) Par.?
tataḥ sa roṣatāmrākṣaḥ śaśāsa sacivāṃstadā / (72.1) Par.?
gṛhyatām eṣa durmedhā vadhyatām iti cāsakṛt // (72.2) Par.?
rāvaṇasya vacaḥ śrutvā dīptāgnisamatejasaḥ / (73.1) Par.?
jagṛhustaṃ tato ghorāścatvāro rajanīcarāḥ // (73.2) Par.?
grāhayāmāsa tāreyaḥ svayam ātmānam ātmanā / (74.1) Par.?
balaṃ darśayituṃ vīro yātudhānagaṇe tadā // (74.2) Par.?
sa tān bāhudvaye saktān ādāya patagān iva / (75.1) Par.?
prāsādaṃ śailasaṃkāśam utpapātāṅgadastadā // (75.2) Par.?
te 'ntarikṣād vinirdhūtāstasya vegena rākṣasāḥ / (76.1) Par.?
bhūmau nipatitāḥ sarve rākṣasendrasya paśyataḥ // (76.2) Par.?
tataḥ prāsādaśikharaṃ śailaśṛṅgam ivonnatam / (77.1) Par.?
tat paphāla tadākrāntaṃ daśagrīvasya paśyataḥ // (77.2) Par.?
bhaṅktvā prāsādaśikharaṃ nāma viśrāvya cātmanaḥ / (78.1) Par.?
vinadya sumahānādam utpapāta vihāyasā // (78.2) Par.?
rāvaṇastu paraṃ cakre krodhaṃ prāsādadharṣaṇāt / (79.1) Par.?
vināśaṃ cātmanaḥ paśyanniḥśvāsaparamo 'bhavat // (79.2) Par.?
rāmastu bahubhir hṛṣṭair ninadadbhiḥ plavaṃgamaiḥ / (80.1) Par.?
vṛto ripuvadhākāṅkṣī yuddhāyaivābhyavartata // (80.2) Par.?
suṣeṇastu mahāvīryo girikūṭopamo hariḥ / (81.1) Par.?
bahubhiḥ saṃvṛtastatra vānaraiḥ kāmarūpibhiḥ // (81.2) Par.?
caturdvārāṇi sarvāṇi sugrīvavacanāt kapiḥ / (82.1) Par.?
paryākramata durdharṣo nakṣatrāṇīva candramāḥ // (82.2) Par.?
teṣām akṣauhiṇiśataṃ samavekṣya vanaukasām / (83.1) Par.?
laṅkām upaniviṣṭānāṃ sāgaraṃ cātivartatām // (83.2) Par.?
rākṣasā vismayaṃ jagmustrāsaṃ jagmustathāpare / (84.1) Par.?
apare samaroddharṣād dharṣam evopapedire // (84.2) Par.?
kṛtsnaṃ hi kapibhir vyāptaṃ prākāraparikhāntaram / (85.1) Par.?
dadṛśū rākṣasā dīnāḥ prākāraṃ vānarīkṛtam // (85.2) Par.?
tasminmahābhīṣaṇake pravṛtte kolāhale rākṣasarājadhānyām / (86.1) Par.?
pragṛhya rakṣāṃsi mahāyudhāni yugāntavātā iva saṃviceruḥ // (86.2) Par.?
Duration=0.28410887718201 secs.