Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3510
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataste rākṣasāstatra gatvā rāvaṇamandiram / (1.1) Par.?
nyavedayan purīṃ ruddhāṃ rāmeṇa saha vānaraiḥ // (1.2) Par.?
ruddhāṃ tu nagarīṃ śrutvā jātakrodho niśācaraḥ / (2.1) Par.?
vidhānaṃ dviguṇaṃ śrutvā prāsādaṃ so 'dhyarohata // (2.2) Par.?
sa dadarśāvṛtāṃ laṅkāṃ saśailavanakānanām / (3.1) Par.?
asaṃkhyeyair harigaṇaiḥ sarvato yuddhakāṅkṣibhiḥ // (3.2) Par.?
sa dṛṣṭvā vānaraiḥ sarvāṃ vasudhāṃ kavalīkṛtām / (4.1) Par.?
kathaṃ kṣapayitavyāḥ syur iti cintāparo 'bhavat // (4.2) Par.?
sa cintayitvā suciraṃ dhairyam ālambya rāvaṇaḥ / (5.1) Par.?
rāghavaṃ hariyūthāṃśca dadarśāyatalocanaḥ // (5.2) Par.?
prekṣato rākṣasendrasya tānyanīkāni bhāgaśaḥ / (6.1) Par.?
rāghavapriyakāmārthaṃ laṅkām āruruhustadā // (6.2) Par.?
te tāmravaktrā hemābhā rāmārthe tyaktajīvitāḥ / (7.1) Par.?
laṅkām evābhyavartanta sālatālaśilāyudhāḥ // (7.2) Par.?
te drumaiḥ parvatāgraiśca muṣṭibhiśca plavaṃgamāḥ / (8.1) Par.?
prāsādāgrāṇi coccāni mamanthustoraṇāni ca // (8.2) Par.?
parikhāḥ pūrayanti sma prasannasalilāyutāḥ / (9.1) Par.?
pāṃsubhiḥ parvatāgraiśca tṛṇaiḥ kāṣṭhaiśca vānarāḥ // (9.2) Par.?
tataḥ sahasrayūthāśca koṭiyūthāśca yūthapāḥ / (10.1) Par.?
koṭīśatayutāścānye laṅkām āruruhustadā // (10.2) Par.?
kāñcanāni pramṛdnantastoraṇāni plavaṃgamāḥ / (11.1) Par.?
kailāsaśikharābhāni gopurāṇi pramathya ca // (11.2) Par.?
āplavantaḥ plavantaśca garjantaśca plavaṃgamāḥ / (12.1) Par.?
laṅkāṃ tām abhyavartanta mahāvāraṇasaṃnibhāḥ // (12.2) Par.?
jayatyatibalo rāmo lakṣmaṇaśca mahābalaḥ / (13.1) Par.?
rājā jayati sugrīvo rāghaveṇābhipālitaḥ // (13.2) Par.?
ityevaṃ ghoṣayantaśca garjantaśca plavaṃgamāḥ / (14.1) Par.?
abhyadhāvanta laṅkāyāḥ prākāraṃ kāmarūpiṇaḥ // (14.2) Par.?
vīrabāhuḥ subāhuśca nalaśca vanagocaraḥ / (15.1) Par.?
nipīḍyopaniviṣṭāste prākāraṃ hariyūthapāḥ // (15.2) Par.?
etasminn antare cakruḥ skandhāvāraniveśanam // (16.1) Par.?
pūrvadvāraṃ tu kumudaḥ koṭibhir daśabhir vṛtaḥ / (17.1) Par.?
āvṛtya balavāṃstasthau haribhir jitakāśibhiḥ // (17.2) Par.?
dakṣiṇadvāram āgamya vīraḥ śatabaliḥ kapiḥ / (18.1) Par.?
āvṛtya balavāṃstasthau viṃśatyā koṭibhir vṛtaḥ // (18.2) Par.?
suṣeṇaḥ paścimadvāraṃ gatastārāpitā hariḥ / (19.1) Par.?
āvṛtya balavāṃstasthau ṣaṣṭikoṭibhir āvṛtaḥ // (19.2) Par.?
uttaradvāram āsādya rāmaḥ saumitriṇā saha / (20.1) Par.?
āvṛtya balavāṃstasthau sugrīvaśca harīśvaraḥ // (20.2) Par.?
golāṅgūlo mahākāyo gavākṣo bhīmadarśanaḥ / (21.1) Par.?
vṛtaḥ koṭyā mahāvīryastasthau rāmasya pārśvataḥ // (21.2) Par.?
ṛkṣāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ / (22.1) Par.?
vṛtaḥ koṭyā mahāvīryastasthau rāmasya pārśvataḥ // (22.2) Par.?
saṃnaddhastu mahāvīryo gadāpāṇir vibhīṣaṇaḥ / (23.1) Par.?
vṛto yastaistu sacivaistasthau tatra mahābalaḥ // (23.2) Par.?
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ / (24.1) Par.?
samantāt paridhāvanto rarakṣur harivāhinīm // (24.2) Par.?
tataḥ kopaparītātmā rāvaṇo rākṣaseśvaraḥ / (25.1) Par.?
niryāṇaṃ sarvasainyānāṃ drutam ājñāpayat tadā // (25.2) Par.?
niṣpatanti tataḥ sainyā hṛṣṭā rāvaṇacoditāḥ / (26.1) Par.?
samaye pūryamāṇasya vegā iva mahodadheḥ // (26.2) Par.?
etasminn antare ghoraḥ saṃgrāmaḥ samapadyata / (27.1) Par.?
rakṣasāṃ vānarāṇāṃ ca yathā devāsure purā // (27.2) Par.?
te gadābhiḥ pradīptābhiḥ śaktiśūlaparaśvadhaiḥ / (28.1) Par.?
nijaghnur vānarān ghorāḥ kathayantaḥ svavikramān // (28.2) Par.?
tathā vṛkṣair mahākāyāḥ parvatāgraiśca vānarāḥ / (29.1) Par.?
nijaghnustāni rakṣāṃsi nakhair dantaiśca vegitāḥ // (29.2) Par.?
rākṣasāstvapare bhīmāḥ prākārasthā mahīgatān / (30.1) Par.?
bhiṇḍipālaiśca khaḍgaiśca śūlaiścaiva vyadārayan // (30.2) Par.?
vānarāścāpi saṃkruddhāḥ prākārasthānmahīgatāḥ / (31.1) Par.?
rākṣasān pātayāmāsuḥ samāplutya plavaṃgamāḥ // (31.2) Par.?
sa saṃprahārastumulo māṃsaśoṇitakardamaḥ / (32.1) Par.?
rakṣasāṃ vānarāṇāṃ ca saṃbabhūvādbhutopamaḥ // (32.2) Par.?
Duration=0.10122489929199 secs.