Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3511
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhyatāṃ tu tatasteṣāṃ vānarāṇāṃ mahātmanām / (1.1) Par.?
rakṣasāṃ saṃbabhūvātha balakopaḥ sudāruṇaḥ // (1.2) Par.?
te hayaiḥ kāñcanāpīḍair dhvajaiścāgniśikhopamaiḥ / (2.1) Par.?
rathaiścādityasaṃkāśaiḥ kavacaiśca manoramaiḥ // (2.2) Par.?
niryayū rākṣasavyāghrā nādayanto diśo daśa / (3.1) Par.?
rākṣasā bhīmakarmāṇo rāvaṇasya jayaiṣiṇaḥ // (3.2) Par.?
vānarāṇām api camūr mahatī jayam icchatām / (4.1) Par.?
abhyadhāvata tāṃ senāṃ rakṣasāṃ kāmarūpiṇām // (4.2) Par.?
etasminn antare teṣām anyonyam abhidhāvatām / (5.1) Par.?
rakṣasāṃ vānarāṇāṃ ca dvandvayuddham avartata // (5.2) Par.?
aṅgadenendrajit sārdhaṃ vāliputreṇa rākṣasaḥ / (6.1) Par.?
ayudhyata mahātejāstryambakeṇa yathāndhakaḥ // (6.2) Par.?
prajaṅghena ca saṃpātir nityaṃ durmarṣaṇo raṇe / (7.1) Par.?
jambūmālinam ārabdho hanūmān api vānaraḥ // (7.2) Par.?
saṃgataḥ sumahākrodho rākṣaso rāvaṇānujaḥ / (8.1) Par.?
samare tīkṣṇavegena mitraghnena vibhīṣaṇaḥ // (8.2) Par.?
tapanena gajaḥ sārdhaṃ rākṣasena mahābalaḥ / (9.1) Par.?
nikumbhena mahātejā nīlo 'pi samayudhyata // (9.2) Par.?
vānarendrastu sugrīvaḥ praghasena samāgataḥ / (10.1) Par.?
saṃgataḥ samare śrīmān virūpākṣeṇa lakṣmaṇaḥ // (10.2) Par.?
agniketuśca durdharṣo raśmiketuśca rākṣasaḥ / (11.1) Par.?
suptaghno yajñakopaśca rāmeṇa saha saṃgatāḥ // (11.2) Par.?
vajramuṣṭistu maindena dvividenāśaniprabhaḥ / (12.1) Par.?
rākṣasābhyāṃ sughorābhyāṃ kapimukhyau samāgatau // (12.2) Par.?
vīraḥ pratapano ghoro rākṣaso raṇadurdharaḥ / (13.1) Par.?
samare tīkṣṇavegena nalena samayudhyata // (13.2) Par.?
dharmasya putro balavān suṣeṇa iti viśrutaḥ / (14.1) Par.?
sa vidyunmālinā sārdham ayudhyata mahākapiḥ // (14.2) Par.?
vānarāścāpare bhīmā rākṣasair aparaiḥ saha / (15.1) Par.?
dvandvaṃ samīyur bahudhā yuddhāya bahubhiḥ saha // (15.2) Par.?
tatrāsīt sumahad yuddhaṃ tumulaṃ lomaharṣaṇam / (16.1) Par.?
rakṣasāṃ vānarāṇāṃ ca vīrāṇāṃ jayam icchatām // (16.2) Par.?
harirākṣasadehebhyaḥ prasṛtāḥ keśaśāḍvalāḥ / (17.1) Par.?
śarīrasaṃghāṭavahāḥ prasusruḥ śoṇitāpagāḥ // (17.2) Par.?
ājaghānendrajit kruddho vajreṇeva śatakratuḥ / (18.1) Par.?
aṅgadaṃ gadayā vīraṃ śatrusainyavidāraṇam // (18.2) Par.?
tasya kāñcanacitrāṅgaṃ rathaṃ sāśvaṃ sasārathim / (19.1) Par.?
jaghāna samare śrīmān aṅgado vegavān kapiḥ // (19.2) Par.?
saṃpātistu tribhir bāṇaiḥ prajaṅghena samāhataḥ / (20.1) Par.?
nijaghānāśvakarṇena prajaṅghaṃ raṇamūrdhani // (20.2) Par.?
jambūmālī rathasthastu rathaśaktyā mahābalaḥ / (21.1) Par.?
bibheda samare kruddho hanūmantaṃ stanāntare // (21.2) Par.?
tasya taṃ ratham āsthāya hanūmānmārutātmajaḥ / (22.1) Par.?
pramamātha talenāśu saha tenaiva rakṣasā // (22.2) Par.?
bhinnagātraḥ śaraistīkṣṇaiḥ kṣiprahastena rakṣasā / (23.1) Par.?
prajaghānādriśṛṅgeṇa tapanaṃ muṣṭinā gajaḥ // (23.2) Par.?
grasantam iva sainyāni praghasaṃ vānarādhipaḥ / (24.1) Par.?
sugrīvaḥ saptaparṇena nirbibheda jaghāna ca // (24.2) Par.?
prapīḍya śaravarṣeṇa rākṣasaṃ bhīmadarśanam / (25.1) Par.?
nijaghāna virūpākṣaṃ śareṇaikena lakṣmaṇaḥ // (25.2) Par.?
agniketuśca durdharṣo raśmiketuśca rākṣasaḥ / (26.1) Par.?
suptaghno yajñakopaśca rāmaṃ nirbibhiduḥ śaraiḥ // (26.2) Par.?
teṣāṃ caturṇāṃ rāmastu śirāṃsi samare śaraiḥ / (27.1) Par.?
kruddhaścaturbhiścicheda ghorair agniśikhopamaiḥ // (27.2) Par.?
vajramuṣṭistu maindena muṣṭinā nihato raṇe / (28.1) Par.?
papāta sarathaḥ sāśvaḥ purāṭṭa iva bhūtale // (28.2) Par.?
vajrāśanisamasparśo dvivido 'pyaśaniprabham / (29.1) Par.?
jaghāna giriśṛṅgeṇa miṣatāṃ sarvarakṣasām // (29.2) Par.?
dvividaṃ vānarendraṃ tu drumayodhinam āhave / (30.1) Par.?
śarair aśanisaṃkāśaiḥ sa vivyādhāśaniprabhaḥ // (30.2) Par.?
sa śarair atividdhāṅgo dvividaḥ krodhamūrchitaḥ / (31.1) Par.?
sālena sarathaṃ sāśvaṃ nijaghānāśaniprabham // (31.2) Par.?
nikumbhastu raṇe nīlaṃ nīlāñjanacayaprabham / (32.1) Par.?
nirbibheda śaraistīkṣṇaiḥ karair megham ivāṃśumān // (32.2) Par.?
punaḥ śaraśatenātha kṣiprahasto niśācaraḥ / (33.1) Par.?
bibheda samare nīlaṃ nikumbhaḥ prajahāsa ca // (33.2) Par.?
tasyaiva rathacakreṇa nīlo viṣṇur ivāhave / (34.1) Par.?
śiraścicheda samare nikumbhasya ca sāratheḥ // (34.2) Par.?
vidyunmālī rathasthastu śaraiḥ kāñcanabhūṣaṇaiḥ / (35.1) Par.?
suṣeṇaṃ tāḍayāmāsa nanāda ca muhur muhuḥ // (35.2) Par.?
taṃ rathastham atho dṛṣṭvā suṣeṇo vānarottamaḥ / (36.1) Par.?
giriśṛṅgeṇa mahatā ratham āśu nyapātayat // (36.2) Par.?
lāghavena tu saṃyukto vidyunmālī niśācaraḥ / (37.1) Par.?
apakramya rathāt tūrṇaṃ gadāpāṇiḥ kṣitau sthitaḥ // (37.2) Par.?
tataḥ krodhasamāviṣṭaḥ suṣeṇo haripuṃgavaḥ / (38.1) Par.?
śilāṃ sumahatīṃ gṛhya niśācaram abhidravat // (38.2) Par.?
tam āpatantaṃ gadayā vidyunmālī niśācaraḥ / (39.1) Par.?
vakṣasyabhijaghānāśu suṣeṇaṃ harisattamam // (39.2) Par.?
gadāprahāraṃ taṃ ghoram acintya plavagottamaḥ / (40.1) Par.?
tāṃ śilāṃ pātayāmāsa tasyorasi mahāmṛdhe // (40.2) Par.?
śilāprahārābhihato vidyunmālī niśācaraḥ / (41.1) Par.?
niṣpiṣṭahṛdayo bhūmau gatāsur nipapāta ha // (41.2) Par.?
evaṃ tair vānaraiḥ śūraiḥ śūrāste rajanīcarāḥ / (42.1) Par.?
dvandve vimṛditāstatra daityā iva divaukasaiḥ // (42.2) Par.?
bhallaiḥ khaḍgair gadābhiśca śaktitomarapaṭṭasaiḥ / (43.1) Par.?
apaviddhaśca bhinnaśca rathaiḥ sāṃgrāmikair hayaiḥ // (43.2) Par.?
nihataiḥ kuñjarair mattaistathā vānararākṣasaiḥ / (44.1) Par.?
cakrākṣayugadaṇḍaiśca bhagnair dharaṇisaṃśritaiḥ / (44.2) Par.?
babhūvāyodhanaṃ ghoraṃ gomāyugaṇasevitam // (44.3) Par.?
kabandhāni samutpetur dikṣu vānararakṣasām / (45.1) Par.?
vimarde tumule tasmin devāsuraraṇopame // (45.2) Par.?
vidāryamāṇā haripuṃgavaistadā niśācarāḥ śoṇitadigdhagātrāḥ / (46.1) Par.?
punaḥ suyuddhaṃ tarasā samāśritā divākarasyāstamayābhikāṅkṣiṇaḥ // (46.2) Par.?
Duration=0.18654704093933 secs.