Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3514
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato dyāṃ pṛthivīṃ caiva vīkṣamāṇā vanaukasaḥ / (1.1) Par.?
dadṛśuḥ saṃtatau bāṇair bhrātarau rāmalakṣmaṇau // (1.2) Par.?
vṛṣṭvevoparate deve kṛtakarmaṇi rākṣase / (2.1) Par.?
ājagāmātha taṃ deśaṃ sasugrīvo vibhīṣaṇaḥ // (2.2) Par.?
nīladvividamaindāśca suṣeṇasumukhāṅgadāḥ / (3.1) Par.?
tūrṇaṃ hanumatā sārdham anvaśocanta rāghavau // (3.2) Par.?
niśceṣṭau mandaniḥśvāsau śoṇitaughapariplutau / (4.1) Par.?
śarajālācitau stabdhau śayānau śaratalpayoḥ // (4.2) Par.?
niḥśvasantau yathā sarpau niśceṣṭau mandavikramau / (5.1) Par.?
rudhirasrāvadigdhāṅgau tāpanīyāviva dhvajau // (5.2) Par.?
tau vīraśayane vīrau śayānau mandaceṣṭitau / (6.1) Par.?
yūthapaistaiḥ parivṛtau bāṣpavyākulalocanaiḥ // (6.2) Par.?
rāghavau patitau dṛṣṭvā śarajālasamāvṛtau / (7.1) Par.?
babhūvur vyathitāḥ sarve vānarāḥ savibhīṣaṇāḥ // (7.2) Par.?
antarikṣaṃ nirīkṣanto diśaḥ sarvāśca vānarāḥ / (8.1) Par.?
na cainaṃ māyayā channaṃ dadṛśū rāvaṇiṃ raṇe // (8.2) Par.?
taṃ tu māyāpraticchannaṃ māyayaiva vibhīṣaṇaḥ / (9.1) Par.?
vīkṣamāṇo dadarśātha bhrātuḥ putram avasthitam // (9.2) Par.?
tam apratimakarmāṇam apratidvandvam āhave / (10.1) Par.?
dadarśāntarhitaṃ vīraṃ varadānād vibhīṣaṇaḥ // (10.2) Par.?
indrajit tvātmanaḥ karma tau śayānau samīkṣya ca / (11.1) Par.?
uvāca paramaprīto harṣayan sarvanairṛtān // (11.2) Par.?
dūṣaṇasya ca hantārau kharasya ca mahābalau / (12.1) Par.?
sāditau māmakair bāṇair bhrātarau rāmalakṣmaṇau // (12.2) Par.?
nemau mokṣayituṃ śakyāvetasmād iṣubandhanāt / (13.1) Par.?
sarvair api samāgamya sarṣisaṅghaiḥ surāsuraiḥ // (13.2) Par.?
yatkṛte cintayānasya śokārtasya pitur mama / (14.1) Par.?
aspṛṣṭvā śayanaṃ gātraistriyāmā yāti śarvarī // (14.2) Par.?
kṛtsneyaṃ yatkṛte laṅkā nadī varṣāsvivākulā / (15.1) Par.?
so 'yaṃ mūlaharo 'narthaḥ sarveṣāṃ nihato mayā // (15.2) Par.?
rāmasya lakṣmaṇasyaiva sarveṣāṃ ca vanaukasām / (16.1) Par.?
vikramā niṣphalāḥ sarve yathā śaradi toyadāḥ // (16.2) Par.?
evam uktvā tu tān sarvān rākṣasān paripārśvagān / (17.1) Par.?
yūthapān api tān sarvāṃstāḍayāmāsa rāvaṇiḥ // (17.2) Par.?
tān ardayitvā bāṇaughaistrāsayitvā ca vānarān / (18.1) Par.?
prajahāsa mahābāhur vacanaṃ cedam abravīt // (18.2) Par.?
śarabandhena ghoreṇa mayā baddhau camūmukhe / (19.1) Par.?
sahitau bhrātarāvetau niśāmayata rākṣasāḥ // (19.2) Par.?
evam uktāstu te sarve rākṣasāḥ kūṭayodhinaḥ / (20.1) Par.?
paraṃ vismayam ājagmuḥ karmaṇā tena toṣitāḥ // (20.2) Par.?
vineduśca mahānādān sarve te jaladopamāḥ / (21.1) Par.?
hato rāma iti jñātvā rāvaṇiṃ samapūjayan // (21.2) Par.?
niṣpandau tu tadā dṛṣṭvā tāvubhau rāmalakṣmaṇau / (22.1) Par.?
vasudhāyāṃ nirucchvāsau hatāvityanvamanyata // (22.2) Par.?
harṣeṇa tu samāviṣṭa indrajit samitiṃjayaḥ / (23.1) Par.?
praviveśa purīṃ laṅkāṃ harṣayan sarvanairṛtān // (23.2) Par.?
rāmalakṣmaṇayor dṛṣṭvā śarīre sāyakaiścite / (24.1) Par.?
sarvāṇi cāṅgopāṅgāni sugrīvaṃ bhayam āviśat // (24.2) Par.?
tam uvāca paritrastaṃ vānarendraṃ vibhīṣaṇaḥ / (25.1) Par.?
sabāṣpavadanaṃ dīnaṃ śokavyākulalocanam // (25.2) Par.?
alaṃ trāsena sugrīva bāṣpavego nigṛhyatām / (26.1) Par.?
evaṃprāyāṇi yuddhāni vijayo nāsti naiṣṭhikaḥ // (26.2) Par.?
saśeṣabhāgyatāsmākaṃ yadi vīra bhaviṣyati / (27.1) Par.?
moham etau prahāsyete bhrātarau rāmalakṣmaṇau // (27.2) Par.?
paryavasthāpayātmānam anāthaṃ māṃ ca vānara / (28.1) Par.?
satyadharmānuraktānāṃ nāsti mṛtyukṛtaṃ bhayam // (28.2) Par.?
evam uktvā tatastasya jalaklinnena pāṇinā / (29.1) Par.?
sugrīvasya śubhe netre pramamārja vibhīṣaṇaḥ // (29.2) Par.?
pramṛjya vadanaṃ tasya kapirājasya dhīmataḥ / (30.1) Par.?
abravīt kālasamprāptam asaṃbhrāntam idaṃ vacaḥ // (30.2) Par.?
na kālaḥ kapirājendra vaiklavyam anuvartitum / (31.1) Par.?
atisneho 'pyakāle 'sminmaraṇāyopapadyate // (31.2) Par.?
tasmād utsṛjya vaiklavyaṃ sarvakāryavināśanam / (32.1) Par.?
hitaṃ rāmapurogāṇāṃ sainyānām anucintyatām // (32.2) Par.?
athavā rakṣyatāṃ rāmo yāvat saṃjñāviparyayaḥ / (33.1) Par.?
labdhasaṃjñau tu kākutsthau bhayaṃ no vyapaneṣyataḥ // (33.2) Par.?
naitat kiṃcana rāmasya na ca rāmo mumūrṣati / (34.1) Par.?
na hyenaṃ hāsyate lakṣmīr durlabhā yā gatāyuṣām // (34.2) Par.?
tasmād āśvāsayātmānaṃ balaṃ cāśvāsaya svakam / (35.1) Par.?
yāvat sarvāṇi sainyāni punaḥ saṃsthāpayāmyaham // (35.2) Par.?
ete hyutphullanayanāstrāsād āgatasādhvasāḥ / (36.1) Par.?
karṇe karṇe prakathitā harayo haripuṃgava // (36.2) Par.?
māṃ tu dṛṣṭvā pradhāvantam anīkaṃ sampraharṣitum / (37.1) Par.?
tyajantu harayastrāsaṃ bhuktapūrvām iva srajam // (37.2) Par.?
samāśvāsya tu sugrīvaṃ rākṣasendro vibhīṣaṇaḥ / (38.1) Par.?
vidrutaṃ vānarānīkaṃ tat samāśvāsayat punaḥ // (38.2) Par.?
indrajit tu mahāmāyaḥ sarvasainyasamāvṛtaḥ / (39.1) Par.?
viveśa nagarīṃ laṅkāṃ pitaraṃ cābhyupāgamat // (39.2) Par.?
tatra rāvaṇam āsīnam abhivādya kṛtāñjaliḥ / (40.1) Par.?
ācacakṣe priyaṃ pitre nihatau rāmalakṣmaṇau // (40.2) Par.?
utpapāta tato hṛṣṭaḥ putraṃ ca pariṣasvaje / (41.1) Par.?
rāvaṇo rakṣasāṃ madhye śrutvā śatrū nipātitau // (41.2) Par.?
upāghrāya sa mūrdhnyenaṃ papraccha prītamānasaḥ / (42.1) Par.?
pṛcchate ca yathāvṛttaṃ pitre sarvaṃ nyavedayat // (42.2) Par.?
sa harṣavegānugatāntarātmā śrutvā vacastasya mahārathasya / (43.1) Par.?
jahau jvaraṃ dāśaratheḥ samutthitaṃ prahṛṣya vācābhinananda putram // (43.2) Par.?
Duration=0.16261696815491 secs.