UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3547
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa tu rākṣasaśārdūlo nidrāmadasamākulaḥ / (1.1)
Par.?
rājamārgaṃ śriyā juṣṭaṃ yayau vipulavikramaḥ // (1.2)
Par.?
rākṣasānāṃ sahasraiśca vṛtaḥ paramadurjayaḥ / (2.1) Par.?
gṛhebhyaḥ puṣpavarṣeṇa kīryamāṇastadā yayau // (2.2)
Par.?
sa hemajālavitataṃ bhānubhāsvaradarśanam / (3.1)
Par.?
dadarśa vipulaṃ ramyaṃ rākṣasendraniveśanam // (3.2)
Par.?
sa tat tadā sūrya ivābhrajālaṃ praviśya rakṣo'dhipater niveśanam / (4.1)
Par.?
dadarśa dūre 'grajam āsanasthaṃ svayambhuvaṃ śakra ivāsanastham // (4.2)
Par.?
so 'bhigamya gṛhaṃ bhrātuḥ kakṣyām abhivigāhya ca / (5.1)
Par.?
dadarśodvignam āsīnaṃ vimāne puṣpake gurum // (5.2)
Par.?
atha dṛṣṭvā daśagrīvaḥ kumbhakarṇam upasthitam / (6.1)
Par.?
tūrṇam utthāya saṃhṛṣṭaḥ saṃnikarṣam upānayat // (6.2)
Par.?
athāsīnasya paryaṅke kumbhakarṇo mahābalaḥ / (7.1)
Par.?
bhrātur vavande caraṇau kiṃ kṛtyam iti cābravīt / (7.2)
Par.?
utpatya cainaṃ mudito rāvaṇaḥ pariṣasvaje // (7.3)
Par.?
sa bhrātrā sampariṣvakto yathāvaccābhinanditaḥ / (8.1)
Par.?
kumbhakarṇaḥ śubhaṃ divyaṃ pratipede varāsanam // (8.2)
Par.?
sa tadāsanam āśritya kumbhakarṇo mahābalaḥ / (9.1)
Par.?
saṃraktanayanaḥ kopād rāvaṇaṃ vākyam abravīt // (9.2)
Par.?
kimartham aham ādṛtya tvayā rājan prabodhitaḥ / (10.1)
Par.?
śaṃsa kasmād bhayaṃ te 'sti ko 'dya preto bhaviṣyati // (10.2)
Par.?
bhrātaraṃ rāvaṇaḥ kruddhaṃ kumbhakarṇam avasthitam / (11.1)
Par.?
īṣat tu parivṛttābhyāṃ netrābhyāṃ vākyam abravīt // (11.2)
Par.?
adya te sumahān kālaḥ śayānasya mahābala / (12.1)
Par.?
sukhitastvaṃ na jānīṣe mama rāmakṛtaṃ bhayam // (12.2)
Par.?
eṣa dāśarathī rāmaḥ sugrīvasahito balī / (13.1)
Par.?
samudraṃ sabalastīrtvā mūlaṃ naḥ parikṛntati // (13.2)
Par.?
hanta paśyasva laṅkāyā vanānyupavanāni ca / (14.1)
Par.?
setunā sukham āgamya vānaraikārṇavaṃ kṛtam // (14.2)
Par.?
ye rākṣasā mukhyatamā hatāste vānarair yudhi / (15.1)
Par.?
vānarāṇāṃ kṣayaṃ yuddhe na paśyāmi kadācana // (15.2)
Par.?
sarvakṣapitakośaṃ ca sa tvam abhyavapadya mām / (16.1)
Par.?
trāyasvemāṃ purīṃ laṅkāṃ bālavṛddhāvaśeṣitām // (16.2)
Par.?
bhrātur arthe mahābāho kuru karma suduṣkaram / (17.1)
Par.?
mayaivaṃ noktapūrvo hi kaścid bhrātaḥ paraṃtapa / (17.2)
Par.?
tvayyasti mama ca snehaḥ parā saṃbhāvanā ca me // (17.3)
Par.?
devāsuravimardeṣu bahuśo rākṣasarṣabha / (18.1)
Par.?
tvayā devāḥ prativyūhya nirjitāścāsurā yudhi / (18.2)
Par.?
na hi te sarvabhūteṣu dṛśyate sadṛśo balī // (18.3)
Par.?
kuruṣva me priyahitam etad uttamaṃ yathāpriyaṃ priyaraṇa bāndhavapriya / (19.1)
Par.?
svatejasā vidhama sapatnavāhinīṃ śaradghanaṃ pavana ivodyato mahān // (19.2)
Par.?
Duration=0.072983980178833 secs.