Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3517
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhartāraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam / (1.1) Par.?
vilalāpa bhṛśaṃ sītā karuṇaṃ śokakarśitā // (1.2) Par.?
ūcur lakṣaṇikā ye māṃ putriṇyavidhaveti ca / (2.1) Par.?
te 'sya sarve hate rāme 'jñānino 'nṛtavādinaḥ // (2.2) Par.?
yajvano mahiṣīṃ ye mām ūcuḥ patnīṃ ca sattriṇaḥ / (3.1) Par.?
te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ // (3.2) Par.?
vīrapārthivapatnī tvaṃ ye dhanyeti ca māṃ viduḥ / (4.1) Par.?
te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ // (4.2) Par.?
ūcuḥ saṃśravaṇe ye māṃ dvijāḥ kārtāntikāḥ śubhām / (5.1) Par.?
te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ // (5.2) Par.?
imāni khalu padmāni pādayor yaiḥ kila striyaḥ / (6.1) Par.?
adhirājye 'bhiṣicyante narendraiḥ patibhiḥ saha // (6.2) Par.?
vaidhavyaṃ yānti yair nāryo 'lakṣaṇair bhāgyadurlabhāḥ / (7.1) Par.?
nātmanastāni paśyāmi paśyantī hatalakṣaṇā // (7.2) Par.?
satyānīmāni padmāni strīṇām uktāni lakṣaṇe / (8.1) Par.?
tānyadya nihate rāme vitathāni bhavanti me // (8.2) Par.?
keśāḥ sūkṣmāḥ samā nīlā bhruvau cāsaṃgate mama / (9.1) Par.?
vṛtte cālomaśe jaṅghe dantāścāviralā mama // (9.2) Par.?
śaṅkhe netre karau pādau gulphāvūrū ca me citau / (10.1) Par.?
anuvṛttā nakhāḥ snigdhāḥ samāścāṅgulayo mama // (10.2) Par.?
stanau cāviralau pīnau mamemau magnacūcukau / (11.1) Par.?
magnā cotsaṅginī nābhiḥ pārśvoraskaṃ ca me citam // (11.2) Par.?
mama varṇo maṇinibho mṛdūnyaṅgaruhāṇi ca / (12.1) Par.?
pratiṣṭhitāṃ dvādaśabhir mām ūcuḥ śubhalakṣaṇām // (12.2) Par.?
samagrayavam acchidraṃ pāṇipādaṃ ca varṇavat / (13.1) Par.?
mandasmitetyeva ca māṃ kanyālakṣaṇikā viduḥ // (13.2) Par.?
adhirājye 'bhiṣeko me brāhmaṇaiḥ patinā saha / (14.1) Par.?
kṛtāntakuśalair uktaṃ tat sarvaṃ vitathīkṛtam // (14.2) Par.?
śodhayitvā janasthānaṃ pravṛttim upalabhya ca / (15.1) Par.?
tīrtvā sāgaram akṣobhyaṃ bhrātarau goṣpade hatau // (15.2) Par.?
nanu vāruṇam āgneyam aindraṃ vāyavyam eva ca / (16.1) Par.?
astraṃ brahmaśiraścaiva rāghavau pratyapadyatām // (16.2) Par.?
adṛśyamānena raṇe māyayā vāsavopamau / (17.1) Par.?
mama nāthāvanāthāyā nihatau rāmalakṣmaṇau // (17.2) Par.?
na hi dṛṣṭipathaṃ prāpya rāghavasya raṇe ripuḥ / (18.1) Par.?
jīvan pratinivarteta yadyapi syānmanojavaḥ // (18.2) Par.?
na kālasyātibhāro 'sti kṛtāntaśca sudurjayaḥ / (19.1) Par.?
yatra rāmaḥ saha bhrātrā śete yudhi nipātitaḥ // (19.2) Par.?
nāhaṃ śocāmi bhartāraṃ nihataṃ na ca lakṣmaṇam / (20.1) Par.?
nātmānaṃ jananīṃ cāpi yathā śvaśrūṃ tapasvinīm // (20.2) Par.?
sā hi cintayate nityaṃ samāptavratam āgatam / (21.1) Par.?
kadā drakṣyāmi sītāṃ ca rāmaṃ ca sahalakṣmaṇam // (21.2) Par.?
paridevayamānāṃ tāṃ rākṣasī trijaṭābravīt / (22.1) Par.?
mā viṣādaṃ kṛthā devi bhartāyaṃ tava jīvati // (22.2) Par.?
kāraṇāni ca vakṣyāmi mahānti sadṛśāni ca / (23.1) Par.?
yathemau jīvato devi bhrātarau rāmalakṣmaṇau // (23.2) Par.?
na hi kopaparītāni harṣaparyutsukāni ca / (24.1) Par.?
bhavanti yudhi yodhānāṃ mukhāni nihate patau // (24.2) Par.?
idaṃ vimānaṃ vaidehi puṣpakaṃ nāma nāmataḥ / (25.1) Par.?
divyaṃ tvāṃ dhārayennedaṃ yadyetau gajajīvitau // (25.2) Par.?
hatavīrapradhānā hi hatotsāhā nirudyamā / (26.1) Par.?
senā bhramati saṃkhyeṣu hatakarṇeva naur jale // (26.2) Par.?
iyaṃ punar asaṃbhrāntā nirudvignā tarasvinī / (27.1) Par.?
senā rakṣati kākutsthau māyayā nirjitau raṇe // (27.2) Par.?
sā tvaṃ bhava suvisrabdhā anumānaiḥ sukhodayaiḥ / (28.1) Par.?
ahatau paśya kākutsthau snehād etad bravīmi te // (28.2) Par.?
anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana / (29.1) Par.?
cāritrasukhaśīlatvāt praviṣṭāsi mano mama // (29.2) Par.?
nemau śakyau raṇe jetuṃ sendrair api surāsuraiḥ / (30.1) Par.?
etayor ānanaṃ dṛṣṭvā mayā cāveditaṃ tava // (30.2) Par.?
idaṃ ca sumahaccihnaṃ śanaiḥ paśyasva maithili / (31.1) Par.?
niḥsaṃjñāvapyubhāvetau naiva lakṣmīr viyujyate // (31.2) Par.?
prāyeṇa gatasattvānāṃ puruṣāṇāṃ gatāyuṣām / (32.1) Par.?
dṛśyamāneṣu vaktreṣu paraṃ bhavati vaikṛtam // (32.2) Par.?
tyaja śokaṃ ca duḥkhaṃ ca mohaṃ ca janakātmaje / (33.1) Par.?
rāmalakṣmaṇayor arthe nādya śakyam ajīvitum // (33.2) Par.?
śrutvā tu vacanaṃ tasyāḥ sītā surasutopamā / (34.1) Par.?
kṛtāñjalir uvācedam evam astviti maithilī // (34.2) Par.?
vimānaṃ puṣpakaṃ tat tu saṃnivartya manojavam / (35.1) Par.?
dīnā trijaṭayā sītā laṅkām eva praveśitā // (35.2) Par.?
tatastrijaṭayā sārdhaṃ puṣpakād avaruhya sā / (36.1) Par.?
aśokavanikām eva rākṣasībhiḥ praveśitā // (36.2) Par.?
praviśya sītā bahuvṛkṣaṣaṇḍāṃ tāṃ rākṣasendrasya vihārabhūmim / (37.1) Par.?
samprekṣya saṃcintya ca rājaputrau paraṃ viṣādaṃ samupājagāma // (37.2) Par.?
Duration=0.10238313674927 secs.