Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3518
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ghoreṇa śarabandhena baddhau daśarathātmajau / (1.1) Par.?
niśvasantau yathā nāgau śayānau rudhirokṣitau // (1.2) Par.?
sarve te vānaraśreṣṭhāḥ sasugrīvā mahābalāḥ / (2.1) Par.?
parivārya mahātmānau tasthuḥ śokapariplutāḥ // (2.2) Par.?
etasminn antare rāmaḥ pratyabudhyata vīryavān / (3.1) Par.?
sthiratvāt sattvayogācca śaraiḥ saṃdānito 'pi san // (3.2) Par.?
tato dṛṣṭvā sarudhiraṃ viṣaṇṇaṃ gāḍham arpitam / (4.1) Par.?
bhrātaraṃ dīnavadanaṃ paryadevayad āturaḥ // (4.2) Par.?
kiṃ nu me sītayā kāryaṃ kiṃ kāryaṃ jīvitena vā / (5.1) Par.?
śayānaṃ yo 'dya paśyāmi bhrātaraṃ yudhi nirjitam // (5.2) Par.?
śakyā sītāsamā nārī prāptuṃ loke vicinvatā / (6.1) Par.?
na lakṣmaṇasamo bhrātā sacivaḥ sāmparāyikaḥ // (6.2) Par.?
parityakṣyāmyahaṃ prāṇān vānarāṇāṃ tu paśyatām / (7.1) Par.?
yadi pañcatvam āpannaḥ sumitrānandavardhanaḥ // (7.2) Par.?
kiṃ nu vakṣyāmi kausalyāṃ mātaraṃ kiṃ nu kaikayīm / (8.1) Par.?
katham ambāṃ sumitrāṃ ca putradarśanalālasām // (8.2) Par.?
vivatsāṃ vepamānāṃ ca krośantīṃ kurarīm iva / (9.1) Par.?
katham āśvāsayiṣyāmi yadi yāsyāmi taṃ vinā // (9.2) Par.?
kathaṃ vakṣyāmi śatrughnaṃ bharataṃ ca yaśasvinam / (10.1) Par.?
mayā saha vanaṃ yāto vinā tenāgataḥ punaḥ // (10.2) Par.?
upālambhaṃ na śakṣyāmi soḍhuṃ bata sumitrayā / (11.1) Par.?
ihaiva dehaṃ tyakṣyāmi na hi jīvitum utsahe // (11.2) Par.?
dhiṅ māṃ duṣkṛtakarmāṇam anāryaṃ yatkṛte hyasau / (12.1) Par.?
lakṣmaṇaḥ patitaḥ śete śaratalpe gatāsuvat // (12.2) Par.?
tvaṃ nityaṃ suviṣaṇṇaṃ mām āśvāsayasi lakṣmaṇa / (13.1) Par.?
gatāsur nādya śaknoṣi mām ārtam abhibhāṣitum // (13.2) Par.?
yenādya bahavo yuddhe rākṣasā nihatāḥ kṣitau / (14.1) Par.?
tasyām eva kṣitau vīraḥ sa śete nihataḥ paraiḥ // (14.2) Par.?
śayānaḥ śaratalpe 'smin svaśoṇitapariplutaḥ / (15.1) Par.?
śarajālaiścito bhāti bhāskaro 'stam iva vrajan // (15.2) Par.?
bāṇābhihatamarmatvānna śaknotyabhivīkṣitum / (16.1) Par.?
rujā cābruvato hyasya dṛṣṭirāgeṇa sūcyate // (16.2) Par.?
yathaiva māṃ vanaṃ yāntam anuyāto mahādyutiḥ / (17.1) Par.?
aham apyanuyāsyāmi tathaivainaṃ yamakṣayam // (17.2) Par.?
iṣṭabandhujano nityaṃ māṃ ca nityam anuvrataḥ / (18.1) Par.?
imām adya gato 'vasthāṃ mamānāryasya durnayaiḥ // (18.2) Par.?
suruṣṭenāpi vīreṇa lakṣmaṇena na saṃsmare / (19.1) Par.?
paruṣaṃ vipriyaṃ vāpi śrāvitaṃ na kadācana // (19.2) Par.?
visasarjaikavegena pañcabāṇaśatāni yaḥ / (20.1) Par.?
iṣvastreṣvadhikastasmāt kārtavīryācca lakṣmaṇaḥ // (20.2) Par.?
astrair astrāṇi yo hanyācchakrasyāpi mahātmanaḥ / (21.1) Par.?
so 'yam urvyāṃ hataḥ śete mahārhaśayanocitaḥ // (21.2) Par.?
tacca mithyā pralaptaṃ māṃ pradhakṣyati na saṃśayaḥ / (22.1) Par.?
yanmayā na kṛto rājā rākṣasānāṃ vibhīṣaṇaḥ // (22.2) Par.?
asminmuhūrte sugrīva pratiyātum ito 'rhasi / (23.1) Par.?
matvā hīnaṃ mayā rājan rāvaṇo 'bhidraved balī // (23.2) Par.?
aṅgadaṃ tu puraskṛtya sasainyaḥ sasuhṛjjanaḥ / (24.1) Par.?
sāgaraṃ tara sugrīva punastenaiva setunā // (24.2) Par.?
kṛtaṃ hanumatā kāryaṃ yad anyair duṣkaraṃ raṇe / (25.1) Par.?
ṛkṣarājena tuṣyāmi golāṅgūlādhipena ca // (25.2) Par.?
aṅgadena kṛtaṃ karma maindena dvividena ca / (26.1) Par.?
yuddhaṃ kesariṇā saṃkhye ghoraṃ saṃpātinā kṛtam // (26.2) Par.?
gavayena gavākṣeṇa śarabheṇa gajena ca / (27.1) Par.?
anyaiśca haribhir yuddhaṃ madarthe tyaktajīvitaiḥ // (27.2) Par.?
na cātikramituṃ śakyaṃ daivaṃ sugrīva mānuṣaiḥ / (28.1) Par.?
yat tu śakyaṃ vayasyena suhṛdā vā paraṃtapa / (28.2) Par.?
kṛtaṃ sugrīva tat sarvaṃ bhavatādharmabhīruṇā // (28.3) Par.?
mitrakāryaṃ kṛtam idaṃ bhavadbhir vānararṣabhāḥ / (29.1) Par.?
anujñātā mayā sarve yatheṣṭaṃ gantum arhatha // (29.2) Par.?
śuśruvustasya te sarve vānarāḥ paridevitam / (30.1) Par.?
vartayāṃcakrur aśrūṇi netraiḥ kṛṣṇetarekṣaṇāḥ // (30.2) Par.?
tataḥ sarvāṇyanīkāni sthāpayitvā vibhīṣaṇaḥ / (31.1) Par.?
ājagāma gadāpāṇistvarito yatra rāghavaḥ // (31.2) Par.?
taṃ dṛṣṭvā tvaritaṃ yāntaṃ nīlāñjanacayopamam / (32.1) Par.?
vānarā dudruvuḥ sarve manyamānāstu rāvaṇim // (32.2) Par.?
Duration=0.1379599571228 secs.