Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3519
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athovāca mahātejā harirājo mahābalaḥ / (1.1) Par.?
kim iyaṃ vyathitā senā mūḍhavāteva naur jale // (1.2) Par.?
sugrīvasya vacaḥ śrutvā vāliputro 'ṅgado 'bravīt / (2.1) Par.?
na tvaṃ paśyasi rāmaṃ ca lakṣmaṇaṃ ca mahābalam // (2.2) Par.?
śarajālācitau vīrāvubhau daśarathātmajau / (3.1) Par.?
śaratalpe mahātmānau śayānau rudhirokṣitau // (3.2) Par.?
athābravīd vānarendraḥ sugrīvaḥ putram aṅgadam / (4.1) Par.?
nānimittam idaṃ manye bhavitavyaṃ bhayena tu // (4.2) Par.?
viṣaṇṇavadanā hyete tyaktapraharaṇā diśaḥ / (5.1) Par.?
prapalāyanti harayastrāsād utphullalocanāḥ // (5.2) Par.?
anyonyasya na lajjante na nirīkṣanti pṛṣṭhataḥ / (6.1) Par.?
viprakarṣanti cānyonyaṃ patitaṃ laṅghayanti ca // (6.2) Par.?
etasminn antare vīro gadāpāṇir vibhīṣaṇaḥ / (7.1) Par.?
sugrīvaṃ vardhayāmāsa rāghavaṃ ca niraikṣata // (7.2) Par.?
vibhīṣaṇaṃ taṃ sugrīvo dṛṣṭvā vānarabhīṣaṇam / (8.1) Par.?
ṛkṣarājaṃ samīpasthaṃ jāmbavantam uvāca ha // (8.2) Par.?
vibhīṣaṇo 'yaṃ samprāpto yaṃ dṛṣṭvā vānararṣabhāḥ / (9.1) Par.?
vidravanti paritrastā rāvaṇātmajaśaṅkayā // (9.2) Par.?
śīghram etān suvitrastān bahudhā vipradhāvitān / (10.1) Par.?
paryavasthāpayākhyāhi vibhīṣaṇam upasthitam // (10.2) Par.?
sugrīveṇaivam uktastu jāmbavān ṛkṣapārthivaḥ / (11.1) Par.?
vānarān sāntvayāmāsa saṃnivartya pradhāvataḥ // (11.2) Par.?
te nivṛttāḥ punaḥ sarve vānarāstyaktasaṃbhramāḥ / (12.1) Par.?
ṛkṣarājavacaḥ śrutvā taṃ ca dṛṣṭvā vibhīṣaṇam // (12.2) Par.?
vibhīṣaṇastu rāmasya dṛṣṭvā gātraṃ śaraiścitam / (13.1) Par.?
lakṣmaṇasya ca dharmātmā babhūva vyathitendriyaḥ // (13.2) Par.?
jalaklinnena hastena tayor netre pramṛjya ca / (14.1) Par.?
śokasaṃpīḍitamanā ruroda vilalāpa ca // (14.2) Par.?
imau tau sattvasampannau vikrāntau priyasaṃyugau / (15.1) Par.?
imām avasthāṃ gamitau rākṣasaiḥ kūṭayodhibhiḥ // (15.2) Par.?
bhrātuḥ putreṇa me tena duṣputreṇa durātmanā / (16.1) Par.?
rākṣasyā jihmayā buddhyā chalitāv ṛjuvikramau // (16.2) Par.?
śarair imāvalaṃ viddhau rudhireṇa samukṣitau / (17.1) Par.?
vasudhāyām imau suptau dṛśyete śalyakāviva // (17.2) Par.?
yayor vīryam upāśritya pratiṣṭhā kāṅkṣitā mayā / (18.1) Par.?
tāvubhau dehanāśāya prasuptau puruṣarṣabhau // (18.2) Par.?
jīvann adya vipanno 'smi naṣṭarājyamanorathaḥ / (19.1) Par.?
prāptapratijñaśca ripuḥ sakāmo rāvaṇaḥ kṛtaḥ // (19.2) Par.?
evaṃ vilapamānaṃ taṃ pariṣvajya vibhīṣaṇam / (20.1) Par.?
sugrīvaḥ sattvasampanno harirājo 'bravīd idam // (20.2) Par.?
rājyaṃ prāpsyasi dharmajña laṅkāyāṃ nātra saṃśayaḥ / (21.1) Par.?
rāvaṇaḥ saha putreṇa sa rājyaṃ neha lapsyate // (21.2) Par.?
śarasaṃpīḍitāvetāvubhau rāghavalakṣmaṇau / (22.1) Par.?
tyaktvā mohaṃ vadhiṣyete sagaṇaṃ rāvaṇaṃ raṇe // (22.2) Par.?
tam evaṃ sāntvayitvā tu samāśvāsya ca rākṣasam / (23.1) Par.?
suṣeṇaṃ śvaśuraṃ pārśve sugrīvastam uvāca ha // (23.2) Par.?
saha śūrair harigaṇair labdhasaṃjñāvariṃdamau / (24.1) Par.?
gaccha tvaṃ bhrātarau gṛhya kiṣkindhāṃ rāmalakṣmaṇau // (24.2) Par.?
ahaṃ tu rāvaṇaṃ hatvā saputraṃ sahabāndhavam / (25.1) Par.?
maithilīm ānayiṣyāmi śakro naṣṭām iva śriyam // (25.2) Par.?
śrutvaitad vānarendrasya suṣeṇo vākyam abravīt / (26.1) Par.?
devāsuraṃ mahāyuddham anubhūtaṃ sudāruṇam // (26.2) Par.?
tadā sma dānavā devāñ śarasaṃsparśakovidāḥ / (27.1) Par.?
nijaghnuḥ śastraviduṣaśchādayanto muhur muhuḥ // (27.2) Par.?
tān ārtānnaṣṭasaṃjñāṃśca parāsūṃśca bṛhaspatiḥ / (28.1) Par.?
vidyābhir mantrayuktābhir oṣadhībhiścikitsati // (28.2) Par.?
tānyauṣadhānyānayituṃ kṣīrodaṃ yāntu sāgaram / (29.1) Par.?
javena vānarāḥ śīghraṃ saṃpātipanasādayaḥ // (29.2) Par.?
harayastu vijānanti pārvatī te mahauṣadhī / (30.1) Par.?
saṃjīvakaraṇīṃ divyāṃ viśalyāṃ devanirmitām // (30.2) Par.?
candraśca nāma droṇaśca parvatau sāgarottame / (31.1) Par.?
amṛtaṃ yatra mathitaṃ tatra te paramauṣadhī // (31.2) Par.?
te tatra nihite devaiḥ parvate paramauṣadhī / (32.1) Par.?
ayaṃ vāyusuto rājan hanūmāṃstatra gacchatu // (32.2) Par.?
etasminn antare vāyur meghāṃścāpi savidyutaḥ / (33.1) Par.?
paryasyan sāgare toyaṃ kampayann iva parvatān // (33.2) Par.?
mahatā pakṣavātena sarve dvīpamahādrumāḥ / (34.1) Par.?
nipetur bhagnaviṭapāḥ samūlā lavaṇāmbhasi // (34.2) Par.?
abhavan pannagāstrastā bhoginastatravāsinaḥ / (35.1) Par.?
śīghraṃ sarvāṇi yādāṃsi jagmuśca lavaṇārṇavam // (35.2) Par.?
tato muhūrtād garuḍaṃ vainateyaṃ mahābalam / (36.1) Par.?
vānarā dadṛśuḥ sarve jvalantam iva pāvakam // (36.2) Par.?
tam āgatam abhiprekṣya nāgāste vipradudruvuḥ / (37.1) Par.?
yaistau satpuruṣau baddhau śarabhūtair mahābalau // (37.2) Par.?
tataḥ suparṇaḥ kākutsthau dṛṣṭvā pratyabhinandya ca / (38.1) Par.?
vimamarśa ca pāṇibhyāṃ mukhe candrasamaprabhe // (38.2) Par.?
vainateyena saṃspṛṣṭāstayoḥ saṃruruhur vraṇāḥ / (39.1) Par.?
suvarṇe ca tanū snigdhe tayor āśu babhūvatuḥ // (39.2) Par.?
tejo vīryaṃ balaṃ cauja utsāhaśca mahāguṇāḥ / (40.1) Par.?
pradarśanaṃ ca buddhiśca smṛtiśca dviguṇaṃ tayoḥ // (40.2) Par.?
tāvutthāpya mahāvīryau garuḍo vāsavopamau / (41.1) Par.?
ubhau tau sasvaje hṛṣṭau rāmaścainam uvāca ha // (41.2) Par.?
bhavatprasādād vyasanaṃ rāvaṇiprabhavaṃ mahat / (42.1) Par.?
āvām iha vyatikrāntau śīghraṃ ca balinau kṛtau // (42.2) Par.?
yathā tātaṃ daśarathaṃ yathājaṃ ca pitāmaham / (43.1) Par.?
tathā bhavantam āsādya hṛdayaṃ me prasīdati // (43.2) Par.?
ko bhavān rūpasampanno divyasraganulepanaḥ / (44.1) Par.?
vasāno viraje vastre divyābharaṇabhūṣitaḥ // (44.2) Par.?
tam uvāca mahātejā vainateyo mahābalaḥ / (45.1) Par.?
patatrirājaḥ prītātmā harṣaparyākulekṣaṇaḥ // (45.2) Par.?
ahaṃ sakhā te kākutstha priyaḥ prāṇo bahiścaraḥ / (46.1) Par.?
garutmān iha samprāpto yuvayoḥ sāhyakāraṇāt // (46.2) Par.?
asurā vā mahāvīryā dānavā vā mahābalāḥ / (47.1) Par.?
surāścāpi sagandharvāḥ puraskṛtya śatakratum // (47.2) Par.?
nemaṃ mokṣayituṃ śaktāḥ śarabandhaṃ sudāruṇam / (48.1) Par.?
māyābalād indrajitā nirmitaṃ krūrakarmaṇā // (48.2) Par.?
ete nāgāḥ kādraveyāstīkṣṇadaṃṣṭrāviṣolbaṇāḥ / (49.1) Par.?
rakṣomāyāprabhāvena śarā bhūtvā tvadāśritāḥ // (49.2) Par.?
sabhāgyaścāsi dharmajña rāma satyaparākrama / (50.1) Par.?
lakṣmaṇena saha bhrātrā samare ripughātinā // (50.2) Par.?
imaṃ śrutvā tu vṛttāntaṃ tvaramāṇo 'ham āgataḥ / (51.1) Par.?
sahasā yuvayoḥ snehāt sakhitvam anupālayan // (51.2) Par.?
mokṣitau ca mahāghorād asmāt sāyakabandhanāt / (52.1) Par.?
apramādaśca kartavyo yuvābhyāṃ nityam eva hi // (52.2) Par.?
prakṛtyā rākṣasāḥ sarve saṃgrāme kūṭayodhinaḥ / (53.1) Par.?
śūrāṇāṃ śuddhabhāvānāṃ bhavatām ārjavaṃ balam // (53.2) Par.?
tanna viśvasitavyaṃ vo rākṣasānāṃ raṇājire / (54.1) Par.?
etenaivopamānena nityajihmā hi rākṣasāḥ // (54.2) Par.?
evam uktvā tato rāmaṃ suparṇaḥ sumahābalaḥ / (55.1) Par.?
pariṣvajya suhṛtsnigdham āpraṣṭum upacakrame // (55.2) Par.?
sakhe rāghava dharmajña ripūṇām api vatsala / (56.1) Par.?
abhyanujñātum icchāmi gamiṣyāmi yathāgatam // (56.2) Par.?
bālavṛddhāvaśeṣāṃ tu laṅkāṃ kṛtvā śarormibhiḥ / (57.1) Par.?
rāvaṇaṃ ca ripuṃ hatvā sītāṃ samupalapsyase // (57.2) Par.?
ityevam uktvā vacanaṃ suparṇaḥ śīghravikramaḥ / (58.1) Par.?
rāmaṃ ca virujaṃ kṛtvā madhye teṣāṃ vanaukasām // (58.2) Par.?
pradakṣiṇaṃ tataḥ kṛtvā pariṣvajya ca vīryavān / (59.1) Par.?
jagāmākāśam āviśya suparṇaḥ pavano yathā // (59.2) Par.?
virujau rāghavau dṛṣṭvā tato vānarayūthapāḥ / (60.1) Par.?
siṃhanādāṃstadā nedur lāṅgūlaṃ dudhuvuśca te // (60.2) Par.?
tato bherīḥ samājaghnur mṛdaṅgāṃśca vyanādayan / (61.1) Par.?
dadhmuḥ śaṅkhān samprahṛṣṭāḥ kṣveḍantyapi yathāpuram // (61.2) Par.?
āsphoṭyāsphoṭya vikrāntā vānarā nagayodhinaḥ / (62.1) Par.?
drumān utpāṭya vividhāṃstasthuḥ śatasahasraśaḥ // (62.2) Par.?
visṛjanto mahānādāṃstrāsayanto niśācarān / (63.1) Par.?
laṅkādvārāṇyupājagmur yoddhukāmāḥ plavaṃgamāḥ // (63.2) Par.?
tatastu bhīmastumulo ninādo babhūva śākhāmṛgayūthapānām / (64.1) Par.?
kṣaye nidāghasya yathā ghanānāṃ nādaḥ subhīmo nadatāṃ niśīthe // (64.2) Par.?
Duration=0.24824285507202 secs.