Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3522
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhūmrākṣaṃ prekṣya niryāntaṃ rākṣasaṃ bhīmanisvanam / (1.1) Par.?
vinedur vānarāḥ sarve prahṛṣṭā yuddhakāṅkṣiṇaḥ // (1.2) Par.?
teṣāṃ tu tumulaṃ yuddhaṃ saṃjajñe harirakṣasām / (2.1) Par.?
anyonyaṃ pādapair ghorair nighnatāṃ śūlamudgaraiḥ // (2.2) Par.?
rākṣasair vānarā ghorā vinikṛttāḥ samantataḥ / (3.1) Par.?
vānarai rākṣasāścāpi drumair bhūmau samīkṛtāḥ // (3.2) Par.?
rākṣasāścāpi saṃkruddhā vānarānniśitaiḥ śaraiḥ / (4.1) Par.?
vivyadhur ghorasaṃkāśaiḥ kaṅkapatrair ajihmagaiḥ // (4.2) Par.?
te gadābhiśca bhīmābhiḥ paṭṭasaiḥ kūṭamudgaraiḥ / (5.1) Par.?
ghoraiśca parighaiścitraistriśūlaiścāpi saṃśitaiḥ // (5.2) Par.?
vidāryamāṇā rakṣobhir vānarāste mahābalāḥ / (6.1) Par.?
amarṣājjanitoddharṣāścakruḥ karmāṇyabhītavat // (6.2) Par.?
śaranirbhinnagātrāste śūlanirbhinnadehinaḥ / (7.1) Par.?
jagṛhuste drumāṃstatra śilāśca hariyūthapāḥ // (7.2) Par.?
te bhīmavegā harayo nardamānāstatastataḥ / (8.1) Par.?
mamanthū rākṣasān bhīmānnāmāni ca babhāṣire // (8.2) Par.?
tad babhūvādbhutaṃ ghoraṃ yuddhaṃ vānararakṣasām / (9.1) Par.?
śilābhir vividhābhiśca bahuśākhaiśca pādapaiḥ // (9.2) Par.?
rākṣasā mathitāḥ kecid vānarair jitakāśibhiḥ / (10.1) Par.?
vavarṣū rudhiraṃ kecin mukhai rudhirabhojanāḥ // (10.2) Par.?
pārśveṣu dāritāḥ kecit kecid rāśīkṛtā drumaiḥ / (11.1) Par.?
śilābhiścūrṇitāḥ kecit kecid dantair vidāritāḥ // (11.2) Par.?
dhvajair vimathitair bhagnaiḥ kharaiśca vinipātitaiḥ / (12.1) Par.?
rathair vidhvaṃsitaiścāpi patitai rajanīcaraiḥ // (12.2) Par.?
vānarair bhīmavikrāntair āplutyāplutya vegitaiḥ / (13.1) Par.?
rākṣasāḥ karajaistīkṣṇair mukheṣu vinikartitāḥ // (13.2) Par.?
vivarṇavadanā bhūyo viprakīrṇaśiroruhāḥ / (14.1) Par.?
mūḍhāḥ śoṇitagandhena nipetur dharaṇītale // (14.2) Par.?
anye tu paramakruddhā rākṣasā bhīmavikramāḥ / (15.1) Par.?
talair evābhidhāvanti vajrasparśasamair harīn // (15.2) Par.?
vānarair āpatantaste vegitā vegavattaraiḥ / (16.1) Par.?
muṣṭibhiścaraṇair dantaiḥ pādapaiścāpapothitāḥ // (16.2) Par.?
sainyaṃ tu vidrutaṃ dṛṣṭvā dhūmrākṣo rākṣasarṣabhaḥ / (17.1) Par.?
krodhena kadanaṃ cakre vānarāṇāṃ yuyutsatām // (17.2) Par.?
prāsaiḥ pramathitāḥ kecid vānarāḥ śoṇitasravāḥ / (18.1) Par.?
mudgarair āhatāḥ kecit patitā dharaṇītale // (18.2) Par.?
parighair mathitaḥ kecid bhiṇḍipālair vidāritāḥ / (19.1) Par.?
paṭṭasair āhatāḥ kecid vihvalanto gatāsavaḥ // (19.2) Par.?
kecid vinihatā bhūmau rudhirārdrā vanaukasaḥ / (20.1) Par.?
kecid vidrāvitā naṣṭāḥ saṃkruddhai rākṣasair yudhi // (20.2) Par.?
vibhinnahṛdayāḥ kecid ekapārśvena śāyitāḥ / (21.1) Par.?
vidāritāstriśūlaiśca kecid āntrair vinisrutāḥ // (21.2) Par.?
tat subhīmaṃ mahad yuddhaṃ harirākṣasasaṃkulam / (22.1) Par.?
prababhau śastrabahulaṃ śilāpādapasaṃkulam // (22.2) Par.?
dhanurjyātantrimadhuraṃ hikkātālasamanvitam / (23.1) Par.?
mandrastanitasaṃgītaṃ yuddhagāndharvam ābabhau // (23.2) Par.?
dhūmrākṣastu dhanuṣpāṇir vānarān raṇamūrdhani / (24.1) Par.?
hasan vidrāvayāmāsa diśastāñ śaravṛṣṭibhiḥ // (24.2) Par.?
dhūmrākṣeṇārditaṃ sainyaṃ vyathitaṃ dṛśya mārutiḥ / (25.1) Par.?
abhyavartata saṃkruddhaḥ pragṛhya vipulāṃ śilām // (25.2) Par.?
krodhād dviguṇatāmrākṣaḥ pitṛtulyaparākramaḥ / (26.1) Par.?
śilāṃ tāṃ pātayāmāsa dhūmrākṣasya rathaṃ prati // (26.2) Par.?
āpatantīṃ śilāṃ dṛṣṭvā gadām udyamya saṃbhramāt / (27.1) Par.?
rathād āplutya vegena vasudhāyāṃ vyatiṣṭhata // (27.2) Par.?
sā pramathya rathaṃ tasya nipapāta śilā bhuvi / (28.1) Par.?
sacakrakūbaraṃ sāśvaṃ sadhvajaṃ saśarāsanam // (28.2) Par.?
sa bhaṅktvā tu rathaṃ tasya hanūmānmārutātmajaḥ / (29.1) Par.?
rakṣasāṃ kadanaṃ cakre saskandhaviṭapair drumaiḥ // (29.2) Par.?
vibhinnaśiraso bhūtvā rākṣasāḥ śoṇitokṣitāḥ / (30.1) Par.?
drumaiḥ pramathitāścānye nipetur dharaṇītale // (30.2) Par.?
vidrāvya rākṣasaṃ sainyaṃ hanūmānmārutātmajaḥ / (31.1) Par.?
gireḥ śikharam ādāya dhūmrākṣam abhidudruve // (31.2) Par.?
tam āpatantaṃ dhūmrākṣo gadām udyamya vīryavān / (32.1) Par.?
vinardamānaḥ sahasā hanūmantam abhidravat // (32.2) Par.?
tataḥ kruddhastu vegena gadāṃ tāṃ bahukaṇṭakām / (33.1) Par.?
pātayāmāsa dhūmrākṣo mastake tu hanūmataḥ // (33.2) Par.?
tāḍitaḥ sa tayā tatra gadayā bhīmarūpayā / (34.1) Par.?
sa kapir mārutabalastaṃ prahāram acintayan / (34.2) Par.?
dhūmrākṣasya śiromadhye giriśṛṅgam apātayat // (34.3) Par.?
sa vihvalitasarvāṅgo giriśṛṅgeṇa tāḍitaḥ / (35.1) Par.?
papāta sahasā bhūmau vikīrṇa iva parvataḥ // (35.2) Par.?
dhūmrākṣaṃ nihataṃ dṛṣṭvā hataśeṣā niśācarāḥ / (36.1) Par.?
trastāḥ praviviśur laṅkāṃ vadhyamānāḥ plavaṃgamaiḥ // (36.2) Par.?
sa tu pavanasuto nihatya śatruṃ kṣatajavahāḥ saritaśca saṃvikīrya / (37.1) Par.?
ripuvadhajanitaśramo mahātmā mudam agamat kapibhiśca pūjyamānaḥ // (37.2) Par.?
Duration=0.15563106536865 secs.