Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3525
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhūmrākṣaṃ nihataṃ śrutvā rāvaṇo rākṣaseśvaraḥ / (1.1) Par.?
balādhyakṣam uvācedaṃ kṛtāñjalim upasthitam // (1.2) Par.?
śīghraṃ niryāntu durdharṣā rākṣasā bhīmavikramāḥ / (2.1) Par.?
akampanaṃ puraskṛtya sarvaśastraprakovidam // (2.2) Par.?
tato nānāpraharaṇā bhīmākṣā bhīmadarśanāḥ / (3.1) Par.?
niṣpetū rākṣasā mukhyā balādhyakṣapracoditāḥ // (3.2) Par.?
ratham āsthāya vipulaṃ taptakāñcanakuṇḍalaḥ / (4.1) Par.?
rākṣasaiḥ saṃvṛto ghoraistadā niryātyakampanaḥ // (4.2) Par.?
na hi kampayituṃ śakyaḥ surair api mahāmṛdhe / (5.1) Par.?
akampanastatasteṣām āditya iva tejasā // (5.2) Par.?
tasya nidhāvamānasya saṃrabdhasya yuyutsayā / (6.1) Par.?
akasmād dainyam āgacchaddhayānāṃ rathavāhinām // (6.2) Par.?
vyasphurannayanaṃ cāsya savyaṃ yuddhābhinandinaḥ / (7.1) Par.?
vivarṇo mukhavarṇaśca gadgadaścābhavat svaraḥ // (7.2) Par.?
abhavat sudine cāpi durdinaṃ rūkṣamārutam / (8.1) Par.?
ūcuḥ khagā mṛgāḥ sarve vācaḥ krūrā bhayāvahāḥ // (8.2) Par.?
sa siṃhopacitaskandhaḥ śārdūlasamavikramaḥ / (9.1) Par.?
tān utpātān acintyaiva nirjagāma raṇājiram // (9.2) Par.?
tadā nirgacchatastasya rakṣasaḥ saha rākṣasaiḥ / (10.1) Par.?
babhūva sumahānnādaḥ kṣobhayann iva sāgaram // (10.2) Par.?
tena śabdena vitrastā vānarāṇāṃ mahācamūḥ / (11.1) Par.?
drumaśailapraharaṇā yoddhuṃ samavatiṣṭhata // (11.2) Par.?
teṣāṃ yuddhaṃ mahāraudraṃ saṃjajñe kapirakṣasām / (12.1) Par.?
rāmarāvaṇayor arthe samabhityaktajīvinām // (12.2) Par.?
sarve hyatibalāḥ śūrāḥ sarve parvatasaṃnibhāḥ / (13.1) Par.?
harayo rākṣasāścaiva parasparajighāṃsavaḥ // (13.2) Par.?
teṣāṃ vinardatāṃ śabdaḥ saṃyuge 'titarasvinām / (14.1) Par.?
śuśruve sumahān krodhād anyonyam abhigarjatām // (14.2) Par.?
rajaścāruṇavarṇābhaṃ subhīmam abhavad bhṛśam / (15.1) Par.?
uddhūtaṃ harirakṣobhiḥ saṃrurodha diśo daśa // (15.2) Par.?
anyonyaṃ rajasā tena kauśeyoddhūtapāṇḍunā / (16.1) Par.?
saṃvṛtāni ca bhūtāni dadṛśur na raṇājire // (16.2) Par.?
na dhvajo na patākā vā varma vā turago 'pi vā / (17.1) Par.?
āyudhaṃ syandanaṃ vāpi dadṛśe tena reṇunā // (17.2) Par.?
śabdaśca sumahāṃsteṣāṃ nardatām abhidhāvatām / (18.1) Par.?
śrūyate tumule yuddhe na rūpāṇi cakāśire // (18.2) Par.?
harīn eva susaṃkruddhā harayo jaghnur āhave / (19.1) Par.?
rākṣasāścāpi rakṣāṃsi nijaghnustimire tadā // (19.2) Par.?
parāṃścaiva vinighnantaḥ svāṃśca vānararākṣasāḥ / (20.1) Par.?
rudhirārdrāṃ tadā cakrur mahīṃ paṅkānulepanām // (20.2) Par.?
tatastu rudhiraugheṇa siktaṃ vyapagataṃ rajaḥ / (21.1) Par.?
śarīraśavasaṃkīrṇā babhūva ca vasuṃdharā // (21.2) Par.?
drumaśaktiśilāprāsair gadāparighatomaraiḥ / (22.1) Par.?
harayo rākṣasāstūrṇaṃ jaghnur anyonyam ojasā // (22.2) Par.?
bāhubhiḥ parighākārair yudhyantaḥ parvatopamāḥ / (23.1) Par.?
harayo bhīmakarmāṇo rākṣasāñ jaghnur āhave // (23.2) Par.?
rākṣasāścāpi saṃkruddhāḥ prāsatomarapāṇayaḥ / (24.1) Par.?
kapīnnijaghnire tatra śastraiḥ paramadāruṇaiḥ // (24.2) Par.?
harayastvapi rakṣāṃsi mahādrumamahāśmabhiḥ / (25.1) Par.?
vidārayantyabhikramya śastrāṇyācchidya vīryataḥ // (25.2) Par.?
etasminn antare vīrā harayaḥ kumudo nalaḥ / (26.1) Par.?
maindaśca paramakruddhaścakrur vegam anuttamam // (26.2) Par.?
te tu vṛkṣair mahāvegā rākṣasānāṃ camūmukhe / (27.1) Par.?
kadanaṃ sumahaccakrur līlayā hariyūthapāḥ // (27.2) Par.?
Duration=0.11498308181763 secs.