UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3557
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kumbhakarṇaṃ hataṃ dṛṣṭvā rāghaveṇa mahātmanā / (1.1)
Par.?
rākṣasā rākṣasendrāya rāvaṇāya nyavedayan // (1.2)
Par.?
śrutvā vinihataṃ saṃkhye kumbhakarṇaṃ mahābalam / (2.1)
Par.?
rāvaṇaḥ śokasaṃtapto mumoha ca papāta ca // (2.2)
Par.?
pitṛvyaṃ nihataṃ śrutvā devāntakanarāntakau / (3.1)
Par.?
triśirāścātikāyaśca ruruduḥ śokapīḍitāḥ // (3.2)
Par.?
bhrātaraṃ nihataṃ śrutvā rāmeṇākliṣṭakarmaṇā / (4.1)
Par.?
mahodaramahāpārśvau śokākrāntau babhūvatuḥ // (4.2)
Par.?
tataḥ kṛcchrāt samāsādya saṃjñāṃ rākṣasapuṃgavaḥ / (5.1)
Par.?
kumbhakarṇavadhād dīno vilalāpa sa rāvaṇaḥ // (5.2)
Par.?
hā vīra ripudarpaghna kumbhakarṇa mahābala / (6.1)
Par.?
śatrusainyaṃ pratāpyaikaḥ kva māṃ saṃtyajya gacchasi // (6.2)
Par.?
idānīṃ khalvahaṃ nāsmi yasya me patito bhujaḥ / (7.1)
Par.?
dakṣiṇo yaṃ samāśritya na bibhemi surāsurān // (7.2)
Par.?
katham evaṃvidho vīro devadānavadarpahā / (8.1)
Par.?
kālāgnipratimo hyadya rāghaveṇa raṇe hataḥ // (8.2)
Par.?
yasya te vajraniṣpeṣo na kuryād vyasanaṃ sadā / (9.1)
Par.?
sa kathaṃ rāmabāṇārtaḥ prasupto 'si mahītale // (9.2)
Par.?
ete devagaṇāḥ sārdham ṛṣibhir gagane sthitāḥ / (10.1)
Par.?
nihataṃ tvāṃ raṇe dṛṣṭvā ninadanti praharṣitāḥ // (10.2)
Par.?
dhruvam adyaiva saṃhṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ / (11.1)
Par.?
ārokṣyantīha durgāṇi laṅkādvārāṇi sarvaśaḥ // (11.2)
Par.?
rājyena nāsti me kāryaṃ kiṃ kariṣyāmi sītayā / (12.1)
Par.?
kumbhakarṇavihīnasya jīvite nāsti me ratiḥ // (12.2)
Par.?
yadyahaṃ bhrātṛhantāraṃ na hanmi yudhi rāghavam / (13.1)
Par.?
nanu me maraṇaṃ śreyo na cedaṃ vyarthajīvitam // (13.2)
Par.?
adyaiva taṃ gamiṣyāmi deśaṃ yatrānujo mama / (14.1)
Par.?
na hi bhrātṝn samutsṛjya kṣaṇaṃ jīvitum utsahe // (14.2)
Par.?
devā hi māṃ hasiṣyanti dṛṣṭvā pūrvāpakāriṇam / (15.1)
Par.?
katham indraṃ jayiṣyāmi kumbhakarṇa hate tvayi // (15.2)
Par.?
tad idaṃ mām anuprāptaṃ vibhīṣaṇavacaḥ śubham / (16.1) Par.?
yad ajñānānmayā tasya na gṛhītaṃ mahātmanaḥ // (16.2)
Par.?
vibhīṣaṇavaco yāvat kumbhakarṇaprahastayoḥ / (17.1)
Par.?
vināśo 'yaṃ samutpanno māṃ vrīḍayati dāruṇaḥ // (17.2)
Par.?
tasyāyaṃ karmaṇaḥ prāto vipāko mama śokadaḥ / (18.1)
Par.?
yanmayā dhārmikaḥ śrīmān sa nirasto vibhīṣaṇaḥ // (18.2)
Par.?
iti bahuvidham ākulāntarātmā kṛpaṇam atīva vilapya kumbhakarṇam / (19.1)
Par.?
nyapatad atha daśānano bhṛśārtas tam anujam indraripuṃ hataṃ viditvā // (19.2)
Par.?
Duration=0.12599682807922 secs.