Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3529
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
akampanavadhaṃ śrutvā kruddho vai rākṣaseśvaraḥ / (1.1) Par.?
kiṃcid dīnamukhaścāpi sacivāṃstān udaikṣata // (1.2) Par.?
sa tu dhyātvā muhūrtaṃ tu mantribhiḥ saṃvicārya ca / (2.1) Par.?
purīṃ pariyayau laṅkāṃ sarvān gulmān avekṣitum // (2.2) Par.?
tāṃ rākṣasagaṇair guptāṃ gulmair bahubhir āvṛtām / (3.1) Par.?
dadarśa nagarīṃ laṅkāṃ patākādhvajamālinīm // (3.2) Par.?
ruddhāṃ tu nagarīṃ dṛṣṭvā rāvaṇo rākṣaseśvaraḥ / (4.1) Par.?
uvācāmarṣitaḥ kāle prahastaṃ yuddhakovidam // (4.2) Par.?
purasyopaniviṣṭasya sahasā pīḍitasya ca / (5.1) Par.?
nānyaṃ yuddhāt prapaśyāmi mokṣaṃ yuddhaviśārada // (5.2) Par.?
ahaṃ vā kumbhakarṇo vā tvaṃ vā senāpatir mama / (6.1) Par.?
indrajid vā nikumbho vā vaheyur bhāram īdṛśam // (6.2) Par.?
sa tvaṃ balam itaḥ śīghram ādāya parigṛhya ca / (7.1) Par.?
vijayāyābhiniryāhi yatra sarve vanaukasaḥ // (7.2) Par.?
niryāṇād eva te nūnaṃ capalā harivāhinī / (8.1) Par.?
nardatāṃ rākṣasendrāṇāṃ śrutvā nādaṃ draviṣyati // (8.2) Par.?
capalā hyavinītāśca calacittāśca vānarāḥ / (9.1) Par.?
na sahiṣyanti te nādaṃ siṃhanādam iva dvipāḥ // (9.2) Par.?
vidrute ca bale tasmin rāmaḥ saumitriṇā saha / (10.1) Par.?
avaśaste nirālambaḥ prahastavaśam eṣyati // (10.2) Par.?
āpatsaṃśayitā śreyo nātra niḥsaṃśayīkṛtā / (11.1) Par.?
pratilomānulomaṃ vā yad vā no manyase hitam // (11.2) Par.?
rāvaṇenaivam uktastu prahasto vāhinīpatiḥ / (12.1) Par.?
rākṣasendram uvācedam asurendram ivośanā // (12.2) Par.?
rājanmantritapūrvaṃ naḥ kuśalaiḥ saha mantribhiḥ / (13.1) Par.?
vivādaścāpi no vṛttaḥ samavekṣya parasparam // (13.2) Par.?
pradānena tu sītāyāḥ śreyo vyavasitaṃ mayā / (14.1) Par.?
apradāne punar yuddhaṃ dṛṣṭam etat tathaiva naḥ // (14.2) Par.?
so 'haṃ dānaiśca mānaiśca satataṃ pūjitastvayā / (15.1) Par.?
sāntvaiśca vividhaiḥ kāle kiṃ na kuryāṃ priyaṃ tava // (15.2) Par.?
na hi me jīvitaṃ rakṣyaṃ putradāradhanāni vā / (16.1) Par.?
tvaṃ paśya māṃ juhūṣantaṃ tvadarthe jīvitaṃ yudhi // (16.2) Par.?
evam uktvā tu bhartāraṃ rāvaṇaṃ vāhinīpatiḥ / (17.1) Par.?
samānayata me śīghraṃ rākṣasānāṃ mahad balam // (17.2) Par.?
madbāṇāśanivegena hatānāṃ tu raṇājire / (18.1) Par.?
adya tṛpyantu māṃsena pakṣiṇaḥ kānanaukasām // (18.2) Par.?
ityuktāste prahastena balādhyakṣāḥ kṛtatvarāḥ / (19.1) Par.?
balam udyojayāmāsustasmin rākṣasamandire // (19.2) Par.?
sā babhūva muhūrtena tigmanānāvidhāyudhaiḥ / (20.1) Par.?
laṅkā rākṣasavīraistair gajair iva samākulā // (20.2) Par.?
hutāśanaṃ tarpayatāṃ brāhmaṇāṃśca namasyatām / (21.1) Par.?
ājyagandhaprativahaḥ surabhir māruto vavau // (21.2) Par.?
srajaśca vividhākārā jagṛhustvabhimantritāḥ / (22.1) Par.?
saṃgrāmasajjāḥ saṃhṛṣṭā dhārayan rākṣasāstadā // (22.2) Par.?
sadhanuṣkāḥ kavacino vegād āplutya rākṣasāḥ / (23.1) Par.?
rāvaṇaṃ prekṣya rājānaṃ prahastaṃ paryavārayan // (23.2) Par.?
athāmantrya ca rājānaṃ bherīm āhatya bhairavām / (24.1) Par.?
āruroha rathaṃ divyaṃ prahastaḥ sajjakalpitam // (24.2) Par.?
hayair mahājavair yuktaṃ samyak sūtasusaṃyutam / (25.1) Par.?
mahājaladanirghoṣaṃ sākṣāccandrārkabhāsvaram // (25.2) Par.?
uragadhvajadurdharṣaṃ suvarūthaṃ svapaskaram / (26.1) Par.?
suvarṇajālasaṃyuktaṃ prahasantam iva śriyā // (26.2) Par.?
tatastaṃ ratham āsthāya rāvaṇārpitaśāsanaḥ / (27.1) Par.?
laṅkāyā niryayau tūrṇaṃ balena mahatā vṛtaḥ // (27.2) Par.?
tato dundubhinirghoṣaḥ parjanyaninadopamaḥ / (28.1) Par.?
śuśruve śaṅkhaśabdaśca prayāte vāhinīpatau // (28.2) Par.?
ninadantaḥ svarān ghorān rākṣasā jagmur agrataḥ / (29.1) Par.?
bhīmarūpā mahākāyāḥ prahastasya puraḥsarāḥ // (29.2) Par.?
vyūḍhenaiva sughoreṇa pūrvadvārāt sa niryayau / (30.1) Par.?
gajayūthanikāśena balena mahatā vṛtaḥ // (30.2) Par.?
sāgarapratimaughena vṛtastena balena saḥ / (31.1) Par.?
prahasto niryayau tūrṇaṃ kruddhaḥ kālāntakopamaḥ // (31.2) Par.?
tasya niryāṇaghoṣeṇa rākṣasānāṃ ca nardatām / (32.1) Par.?
laṅkāyāṃ sarvabhūtāni vinedur vikṛtaiḥ svaraiḥ // (32.2) Par.?
vyabhram ākāśam āviśya māṃsaśoṇitabhojanāḥ / (33.1) Par.?
maṇḍalānyapasavyāni khagāścakrū rathaṃ prati // (33.2) Par.?
vamantyaḥ pāvakajvālāḥ śivā ghorā vavāśire // (34.1) Par.?
antarikṣāt papātolkā vāyuśca paruṣo vavau / (35.1) Par.?
anyonyam abhisaṃrabdhā grahāśca na cakāśire // (35.2) Par.?
vavarṣū rudhiraṃ cāsya siṣicuśca puraḥsarān / (36.1) Par.?
ketumūrdhani gṛdhro 'sya vilīno dakṣiṇāmukhaḥ // (36.2) Par.?
sārather bahuśaścāsya saṃgrāmam avagāhataḥ / (37.1) Par.?
pratodo nyapataddhastāt sūtasya hayasādinaḥ // (37.2) Par.?
niryāṇaśrīśca yāsyāsīd bhāsvarā ca sudurlabhā / (38.1) Par.?
sā nanāśa muhūrtena same ca skhalitā hayāḥ // (38.2) Par.?
prahastaṃ tv abhiniryāntaṃ prakhyātabalapauruṣam / (39.1) Par.?
yudhi nānāpraharaṇā kapisenābhyavartata // (39.2) Par.?
atha ghoṣaḥ sutumulo harīṇāṃ samajāyata / (40.1) Par.?
vṛkṣān ārujatāṃ caiva gurvīścāgṛhṇatāṃ śilāḥ // (40.2) Par.?
ubhe pramudite sainye rakṣogaṇavanaukasām / (41.1) Par.?
vegitānāṃ samarthānām anyonyavadhakāṅkṣiṇām / (41.2) Par.?
parasparaṃ cāhvayatāṃ ninādaḥ śrūyate mahān // (41.3) Par.?
tataḥ prahastaḥ kapirājavāhinīm abhipratasthe vijayāya durmatiḥ / (42.1) Par.?
vivṛddhavegāṃ ca viveśa tāṃ camūṃ yathā mumūrṣuḥ śalabho vibhāvasum // (42.2) Par.?
Duration=0.1360809803009 secs.