Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3530
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ prahastaṃ niryāntaṃ bhīmaṃ bhīmaparākramam / (1.1) Par.?
garjantaṃ sumahākāyaṃ rākṣasair abhisaṃvṛtam // (1.2) Par.?
dadarśa mahatī senā vānarāṇāṃ balīyasām / (2.1) Par.?
atisaṃjātaroṣāṇāṃ prahastam abhigarjatām // (2.2) Par.?
khaḍgaśaktyaṣṭibāṇāśca śūlāni musalāni ca / (3.1) Par.?
gadāśca parighāḥ prāsā vividhāśca paraśvadhāḥ // (3.2) Par.?
dhanūṃṣi ca vicitrāṇi rākṣasānāṃ jayaiṣiṇām / (4.1) Par.?
pragṛhītānyaśobhanta vānarān abhidhāvatām // (4.2) Par.?
jagṛhuḥ pādapāṃścāpi puṣpitān vānararṣabhāḥ / (5.1) Par.?
śilāśca vipulā dīrghā yoddhukāmāḥ plavaṃgamāḥ // (5.2) Par.?
teṣām anyonyam āsādya saṃgrāmaḥ sumahān abhūt / (6.1) Par.?
bahūnām aśmavṛṣṭiṃ ca śaravṛṣṭiṃ ca varṣatām // (6.2) Par.?
bahavo rākṣasā yuddhe bahūn vānarayūthapān / (7.1) Par.?
vānarā rākṣasāṃścāpi nijaghnur bahavo bahūn // (7.2) Par.?
śūlaiḥ pramathitāḥ kecit kecit tu paramāyudhaiḥ / (8.1) Par.?
parighair āhatāḥ kecit kecic chinnāḥ paraśvadhaiḥ // (8.2) Par.?
nirucchvāsāḥ punaḥ kecit patitā dharaṇītale / (9.1) Par.?
vibhinnahṛdayāḥ kecid iṣusaṃtānasaṃditāḥ // (9.2) Par.?
kecid dvidhākṛtāḥ khaḍgaiḥ sphurantaḥ patitā bhuvi / (10.1) Par.?
vānarā rākṣasaiḥ śūlaiḥ pārśvataśca vidāritāḥ // (10.2) Par.?
vānaraiścāpi saṃkruddhai rākṣasaughāḥ samantataḥ / (11.1) Par.?
pādapair giriśṛṅgaiśca sampiṣṭā vasudhātale // (11.2) Par.?
vajrasparśatalair hastair muṣṭibhiśca hatā bhṛśam / (12.1) Par.?
vemuḥ śoṇitam āsyebhyo viśīrṇadaśanekṣaṇaḥ // (12.2) Par.?
ārtasvaraṃ ca svanatāṃ siṃhanādaṃ ca nardatām / (13.1) Par.?
babhūva tumulaḥ śabdo harīṇāṃ rakṣasāṃ yudhi // (13.2) Par.?
vānarā rākṣasāḥ kruddhā vīramārgam anuvratāḥ / (14.1) Par.?
vivṛttanayanāḥ krūrāścakruḥ karmāṇyabhītavat // (14.2) Par.?
narāntakaḥ kumbhahanur mahānādaḥ samunnataḥ / (15.1) Par.?
ete prahastasacivāḥ sarve jaghnur vanaukasaḥ // (15.2) Par.?
teṣām āpatatāṃ śīghraṃ nighnatāṃ cāpi vānarān / (16.1) Par.?
dvivido giriśṛṅgeṇa jaghānaikaṃ narāntakam // (16.2) Par.?
durmukhaḥ punar utpāṭya kapiḥ sa vipuladrumam / (17.1) Par.?
rākṣasaṃ kṣiprahastastu samunnatam apothayat // (17.2) Par.?
jāmbavāṃstu susaṃkruddhaḥ pragṛhya mahatīṃ śilām / (18.1) Par.?
pātayāmāsa tejasvī mahānādasya vakṣasi // (18.2) Par.?
atha kumbhahanustatra tāreṇāsādya vīryavān / (19.1) Par.?
vṛkṣeṇābhihato mūrdhni prāṇāṃstatyāja rākṣasaḥ // (19.2) Par.?
amṛṣyamāṇastat karma prahasto ratham āsthitaḥ / (20.1) Par.?
cakāra kadanaṃ ghoraṃ dhanuṣpāṇir vanaukasām // (20.2) Par.?
āvarta iva saṃjajñe ubhayoḥ senayostadā / (21.1) Par.?
kṣubhitasyāprameyasya sāgarasyeva nisvanaḥ // (21.2) Par.?
mahatā hi śaraugheṇa prahasto yuddhakovidaḥ / (22.1) Par.?
ardayāmāsa saṃkruddho vānarān paramāhave // (22.2) Par.?
vānarāṇāṃ śarīraistu rākṣasānāṃ ca medinī / (23.1) Par.?
babhūva nicitā ghorā patitair iva parvataiḥ // (23.2) Par.?
sā mahī rudhiraugheṇa pracchannā saṃprakāśate / (24.1) Par.?
saṃchannā mādhave māsi palāśair iva puṣpitaiḥ // (24.2) Par.?
hatavīraughavaprāṃ tu bhagnāyudhamahādrumām / (25.1) Par.?
śoṇitaughamahātoyāṃ yamasāgaragāminīm // (25.2) Par.?
yakṛtplīhamahāpaṅkāṃ vinikīrṇāntraśaivalām / (26.1) Par.?
bhinnakāyaśiromīnām aṅgāvayavaśāḍvalām // (26.2) Par.?
gṛdhrahaṃsagaṇākīrṇāṃ kaṅkasārasasevitām / (27.1) Par.?
medaḥphenasamākīrṇām ārtastanitanisvanām // (27.2) Par.?
tāṃ kāpuruṣadustārāṃ yuddhabhūmimayīṃ nadīm / (28.1) Par.?
nadīm iva ghanāpāye haṃsasārasasevitām // (28.2) Par.?
rākṣasāḥ kapimukhyāśca terustāṃ dustarāṃ nadīm / (29.1) Par.?
yathā padmarajodhvastāṃ nalinīṃ gajayūthapāḥ // (29.2) Par.?
tataḥ sṛjantaṃ bāṇaughān prahastaṃ syandane sthitam / (30.1) Par.?
dadarśa tarasā nīlo vinighnantaṃ plavaṃgamān // (30.2) Par.?
sa taṃ paramadurdharṣam āpatantaṃ mahākapiḥ / (31.1) Par.?
prahastaṃ tāḍayāmāsa vṛkṣam utpāṭya vīryavān // (31.2) Par.?
sa tenābhihataḥ kruddho nadan rākṣasapuṃgavaḥ / (32.1) Par.?
vavarṣa śaravarṣāṇi plavagānāṃ camūpatau // (32.2) Par.?
apārayan vārayituṃ pratyagṛhṇānnimīlitaḥ / (33.1) Par.?
yathaiva govṛṣo varṣaṃ śāradaṃ śīghram āgatam // (33.2) Par.?
evam eva prahastasya śaravarṣaṃ durāsadam / (34.1) Par.?
nimīlitākṣaḥ sahasā nīlaḥ sehe sudāruṇam // (34.2) Par.?
roṣitaḥ śaravarṣeṇa sālena mahatā mahān / (35.1) Par.?
prajaghāna hayānnīlaḥ prahastasya manojavān // (35.2) Par.?
vidhanus tu kṛtastena prahasto vāhinīpatiḥ / (36.1) Par.?
pragṛhya musalaṃ ghoraṃ syandanād avapupluve // (36.2) Par.?
tāvubhau vāhinīmukhyau jātaroṣau tarasvinau / (37.1) Par.?
sthitau kṣatajadigdhāṅgau prabhinnāviva kuñjarau // (37.2) Par.?
ullikhantau sutīkṣṇābhir daṃṣṭrābhir itaretaram / (38.1) Par.?
siṃhaśārdūlasadṛśau siṃhaśārdūlaceṣṭitau // (38.2) Par.?
vikrāntavijayau vīrau samareṣvanivartinau / (39.1) Par.?
kāṅkṣamāṇau yaśaḥ prāptuṃ vṛtravāsavayoḥ samau // (39.2) Par.?
ājaghāna tadā nīlaṃ lalāṭe musalena saḥ / (40.1) Par.?
prahastaḥ paramāyastastasya susrāva śoṇitam // (40.2) Par.?
tataḥ śoṇitadigdhāṅgaḥ pragṛhya sumahātarum / (41.1) Par.?
prahastasyorasi kruddho visasarja mahākapiḥ // (41.2) Par.?
tam acintya prahāraṃ sa pragṛhya musalaṃ mahat / (42.1) Par.?
abhidudrāva balinaṃ balī nīlaṃ plavaṃgamam // (42.2) Par.?
tam ugravegaṃ saṃrabdham āpatantaṃ mahākapiḥ / (43.1) Par.?
tataḥ samprekṣya jagrāha mahāvego mahāśilām // (43.2) Par.?
tasya yuddhābhikāmasya mṛdhe musalayodhinaḥ / (44.1) Par.?
prahastasya śilāṃ nīlo mūrdhni tūrṇam apātayat // (44.2) Par.?
sā tena kapimukhyena vimuktā mahatī śilā / (45.1) Par.?
bibheda bahudhā ghorā prahastasya śirastadā // (45.2) Par.?
sa gatāsur gataśrīko gatasattvo gatendriyaḥ / (46.1) Par.?
papāta sahasā bhūmau chinnamūla iva drumaḥ // (46.2) Par.?
vibhinnaśirasastasya bahu susrāva śoṇitam / (47.1) Par.?
śarīrād api susrāva gireḥ prasravaṇaṃ yathā // (47.2) Par.?
hate prahaste nīlena tad akampyaṃ mahad balam / (48.1) Par.?
rakṣasām aprahṛṣṭānāṃ laṅkām abhijagāma ha // (48.2) Par.?
na śekuḥ samavasthātuṃ nihate vāhinīpatau / (49.1) Par.?
setubandhaṃ samāsādya viśīrṇaṃ salilaṃ yathā // (49.2) Par.?
hate tasmiṃścamūmukhye rākṣasaste nirudyamāḥ / (50.1) Par.?
rakṣaḥpatigṛhaṃ gatvā dhyānamūkatvam āgatāḥ // (50.2) Par.?
tatastu nīlo vijayī mahābalaḥ praśasyamānaḥ svakṛtena karmaṇā / (51.1) Par.?
sametya rāmeṇa salakṣmaṇena prahṛṣṭarūpastu babhūva yūthapaḥ // (51.2) Par.?
Duration=0.26247000694275 secs.