Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3532
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasmin hate rākṣasasainyapāle plavaṃgamānām ṛṣabheṇa yuddhe / (1.1) Par.?
bhīmāyudhaṃ sāgaratulyavegaṃ pradudruve rākṣasarājasainyam // (1.2) Par.?
gatvā tu rakṣo'dhipateḥ śaśaṃsuḥ senāpatiṃ pāvakasūnuśastam / (2.1) Par.?
taccāpi teṣāṃ vacanaṃ niśamya rakṣo'dhipaḥ krodhavaśaṃ jagāma // (2.2) Par.?
saṃkhye prahastaṃ nihataṃ niśamya śokārditaḥ krodhaparītacetāḥ / (3.1) Par.?
uvāca tānnairṛtayodhamukhyān indro yathā cāmarayodhamukhyān // (3.2) Par.?
nāvajñā ripave kāryā yair indrabalasūdanaḥ / (4.1) Par.?
sūditaḥ sainyapālo me sānuyātraḥ sakuñjaraḥ // (4.2) Par.?
so 'haṃ ripuvināśāya vijayāyāvicārayan / (5.1) Par.?
svayam eva gamiṣyāmi raṇaśīrṣaṃ tad adbhutam // (5.2) Par.?
adya tad vānarānīkaṃ rāmaṃ ca sahalakṣmaṇam / (6.1) Par.?
nirdahiṣyāmi bāṇaughair vanaṃ dīptair ivāgnibhiḥ // (6.2) Par.?
sa evam uktvā jvalanaprakāśaṃ rathaṃ turaṃgottamarājiyuktam / (7.1) Par.?
prakāśamānaṃ vapuṣā jvalantaṃ samārurohāmararājaśatruḥ // (7.2) Par.?
sa śaṅkhabherīpaṭahapraṇādair āsphoṭitakṣveḍitasiṃhanādaiḥ / (8.1) Par.?
puṇyaiḥ stavaiścāpyabhipūjyamānas tadā yayau rākṣasarājamukhyaḥ // (8.2) Par.?
sa śailajīmūtanikāśarūpair māṃsāśanaiḥ pāvakadīptanetraiḥ / (9.1) Par.?
babhau vṛto rākṣasarājamukhyair bhūtair vṛto rudra ivāmareśaḥ // (9.2) Par.?
tato nagaryāḥ sahasā mahaujā niṣkramya tad vānarasainyam ugram / (10.1) Par.?
mahārṇavābhrastanitaṃ dadarśa samudyataṃ pādapaśailahastam // (10.2) Par.?
tad rākṣasānīkam atipracaṇḍam ālokya rāmo bhujagendrabāhuḥ / (11.1) Par.?
vibhīṣaṇaṃ śastrabhṛtāṃ variṣṭham uvāca senānugataḥ pṛthuśrīḥ // (11.2) Par.?
nānāpatākādhvajaśastrajuṣṭaṃ prāsāsiśūlāyudhacakrajuṣṭam / (12.1) Par.?
sainyaṃ nagendropamanāgajuṣṭaṃ kasyedam akṣobhyam abhīrujuṣṭam // (12.2) Par.?
tatastu rāmasya niśamya vākyaṃ vibhīṣaṇaḥ śakrasamānavīryaḥ / (13.1) Par.?
śaśaṃsa rāmasya balapravekaṃ mahātmanāṃ rākṣasapuṃgavānām // (13.2) Par.?
yo 'sau gajaskandhagato mahātmā navoditārkopamatāmravaktraḥ / (14.1) Par.?
prakampayannāgaśiro 'bhyupaiti hy akampanaṃ tvenam avehi rājan // (14.2) Par.?
yo 'sau rathastho mṛgarājaketur dhūnvan dhanuḥ śakradhanuḥprakāśam / (15.1) Par.?
karīva bhātyugravivṛttadaṃṣṭraḥ sa indrajinnāma varapradhānaḥ // (15.2) Par.?
yaścaiṣa vindhyāstamahendrakalpo dhanvī rathastho 'tiratho 'tivīryaḥ / (16.1) Par.?
visphārayaṃścāpam atulyamānaṃ nāmnātikāyo 'tivivṛddhakāyaḥ // (16.2) Par.?
yo 'sau navārkoditatāmracakṣur āruhya ghaṇṭāninadapraṇādam / (17.1) Par.?
gajaṃ kharaṃ garjati vai mahātmā mahodaro nāma sa eṣa vīraḥ // (17.2) Par.?
yo 'sau hayaṃ kāñcanacitrabhāṇḍam āruhya saṃdhyābhragiriprakāśam / (18.1) Par.?
prāsaṃ samudyamya marīcinaddhaṃ piśāca eṣāśanitulyavegaḥ // (18.2) Par.?
yaścaiṣa śūlaṃ niśitaṃ pragṛhya vidyutprabhaṃ kiṃkaravajravegam / (19.1) Par.?
vṛṣendram āsthāya giriprakāśam āyāti so 'sau triśirā yaśasvī // (19.2) Par.?
asau ca jīmūtanikāśarūpaḥ kumbhaḥ pṛthuvyūḍhasujātavakṣāḥ / (20.1) Par.?
samāhitaḥ pannagarājaketur visphārayan bhāti dhanur vidhūnvan // (20.2) Par.?
yaścaiṣa jāmbūnadavajrajuṣṭaṃ dīptaṃ sadhūmaṃ parighaṃ pragṛhya / (21.1) Par.?
āyāti rakṣobalaketubhūtaḥ so 'sau nikumbho 'dbhutaghorakarmā // (21.2) Par.?
yaścaiṣa cāpāsiśaraughajuṣṭaṃ patākinaṃ pāvakadīptarūpam / (22.1) Par.?
rathaṃ samāsthāya vibhātyudagro narāntako 'sau nagaśṛṅgayodhī // (22.2) Par.?
yaścaiṣa nānāvidhaghorarūpair vyāghroṣṭranāgendramṛgendravaktraiḥ / (23.1) Par.?
bhūtair vṛto bhāti vivṛttanetraiḥ so 'sau surāṇām api darpahantā // (23.2) Par.?
yatraitad indupratimaṃ vibhāti chattraṃ sitaṃ sūkṣmaśalākam agryam / (24.1) Par.?
atraiṣa rakṣo'dhipatir mahātmā bhūtair vṛto rudra ivāvabhāti // (24.2) Par.?
asau kirīṭī calakuṇḍalāsyo nāgendravindhyopamabhīmakāyaḥ / (25.1) Par.?
mahendravaivasvatadarpahantā rakṣo'dhipaḥ sūrya ivāvabhāti // (25.2) Par.?
pratyuvāca tato rāmo vibhīṣaṇam ariṃdamam / (26.1) Par.?
aho dīpto mahātejā rāvaṇo rākṣaseśvaraḥ // (26.2) Par.?
āditya iva duṣprekṣyo raśmibhir bhāti rāvaṇaḥ / (27.1) Par.?
suvyaktaṃ lakṣaye hyasya rūpaṃ tejaḥsamāvṛtam // (27.2) Par.?
devadānavavīrāṇāṃ vapur naivaṃvidhaṃ bhavet / (28.1) Par.?
yādṛśaṃ rākṣasendrasya vapur etat prakāśate // (28.2) Par.?
sarve parvatasaṃkāśāḥ sarve parvatayodhinaḥ / (29.1) Par.?
sarve dīptāyudhadharā yodhāścāsya mahaujasaḥ // (29.2) Par.?
bhāti rākṣasarājo 'sau pradīptair bhīmavikramaiḥ / (30.1) Par.?
bhūtaiḥ parivṛtastīkṣṇair dehavadbhir ivāntakaḥ // (30.2) Par.?
evam uktvā tato rāmo dhanur ādāya vīryavān / (31.1) Par.?
lakṣmaṇānucarastasthau samuddhṛtya śarottamam // (31.2) Par.?
tataḥ sa rakṣo'dhipatir mahātmā rakṣāṃsi tānyāha mahābalāni / (32.1) Par.?
dvāreṣu caryāgṛhagopureṣu sunirvṛtāstiṣṭhata nirviśaṅkāḥ // (32.2) Par.?
visarjayitvā sahasā tatastān gateṣu rakṣaḥsu yathāniyogam / (33.1) Par.?
vyadārayad vānarasāgaraughaṃ mahājhaṣaḥ pūrṇam ivārṇavaugham // (33.2) Par.?
tam āpatantaṃ sahasā samīkṣya dīpteṣucāpaṃ yudhi rākṣasendram / (34.1) Par.?
mahat samutpāṭya mahīdharāgraṃ dudrāva rakṣo'dhipatiṃ harīśaḥ // (34.2) Par.?
tacchailaśṛṅgaṃ bahuvṛkṣasānuṃ pragṛhya cikṣepa niśācarāya / (35.1) Par.?
tam āpatantaṃ sahasā samīkṣya bibheda bāṇaistapanīyapuṅkhaiḥ // (35.2) Par.?
tasmin pravṛddhottamasānuvṛkṣe śṛṅge vikīrṇe patite pṛthivyām / (36.1) Par.?
mahāhikalpaṃ śaram antakābhaṃ samādade rākṣasalokanāthaḥ // (36.2) Par.?
sa taṃ gṛhītvānilatulyavegaṃ savisphuliṅgajvalanaprakāśam / (37.1) Par.?
bāṇaṃ mahendrāśanitulyavegaṃ cikṣepa sugrīvavadhāya ruṣṭaḥ // (37.2) Par.?
sa sāyako rāvaṇabāhumuktaḥ śakrāśaniprakhyavapuḥ śitāgraḥ / (38.1) Par.?
sugrīvam āsādya bibheda vegād guheritā krauñcam ivograśaktiḥ // (38.2) Par.?
sa sāyakārto viparītacetāḥ kūjan pṛthivyāṃ nipapāta vīraḥ / (39.1) Par.?
taṃ prekṣya bhūmau patitaṃ visaṃjñaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ // (39.2) Par.?
tato gavākṣo gavayaḥ sudaṃṣṭras tatharṣabho jyotimukho nalaśca / (40.1) Par.?
śailān samudyamya vivṛddhakāyāḥ pradudruvustaṃ prati rākṣasendram // (40.2) Par.?
teṣāṃ prahārān sa cakāra meghān rakṣo'dhipo bāṇagaṇaiḥ śitāgraiḥ / (41.1) Par.?
tān vānarendrān api bāṇajālair bibheda jāmbūnadacitrapuṅkhaiḥ // (41.2) Par.?
te vānarendrāstridaśāribāṇair bhinnā nipetur bhuvi bhīmarūpāḥ / (42.1) Par.?
tatastu tad vānarasainyam ugraṃ pracchādayāmāsa sa bāṇajālaiḥ // (42.2) Par.?
te vadhyamānāḥ patitāgryavīrā nānadyamānā bhayaśalyaviddhāḥ / (43.1) Par.?
śākhāmṛgā rāvaṇasāyakārtā jagmuḥ śaraṇyaṃ śaraṇaṃ sma rāmam // (43.2) Par.?
tato mahātmā sa dhanur dhanuṣmān ādāya rāmaḥ sahasā jagāma / (44.1) Par.?
taṃ lakṣmaṇaḥ prāñjalir abhyupetya uvāca vākyaṃ paramārthayuktam // (44.2) Par.?
kāmam āryaḥ suparyāpto vadhāyāsya durātmanaḥ / (45.1) Par.?
vidhamiṣyāmyahaṃ nīcam anujānīhi māṃ vibho // (45.2) Par.?
tam abravīnmahātejā rāmaḥ satyaparākramaḥ / (46.1) Par.?
gaccha yatnaparaścāpi bhava lakṣmaṇa saṃyuge // (46.2) Par.?
rāvaṇo hi mahāvīryo raṇe 'dbhutaparākramaḥ / (47.1) Par.?
trailokyenāpi saṃkruddho duṣprasahyo na saṃśayaḥ // (47.2) Par.?
tasya chidrāṇi mārgasva svacchidrāṇi ca gopaya / (48.1) Par.?
cakṣuṣā dhanuṣā yatnād rakṣātmānaṃ samāhitaḥ // (48.2) Par.?
rāghavasya vacaḥ śrutvā sampariṣvajya pūjya ca / (49.1) Par.?
abhivādya tato rāmaṃ yayau saumitrir āhavam // (49.2) Par.?
sa rāvaṇaṃ vāraṇahastabāhur dadarśa dīptodyatabhīmacāpam / (50.1) Par.?
pracchādayantaṃ śaravṛṣṭijālais tān vānarān bhinnavikīrṇadehān // (50.2) Par.?
tam ālokya mahātejā hanūmānmārutātmajaḥ / (51.1) Par.?
nivārya śarajālāni pradudrāva sa rāvaṇam // (51.2) Par.?
rathaṃ tasya samāsādya bhujam udyamya dakṣiṇam / (52.1) Par.?
trāsayan rāvaṇaṃ dhīmān hanūmān vākyam abravīt // (52.2) Par.?
devadānavagandharvā yakṣāśca saha rākṣasaiḥ / (53.1) Par.?
avadhyatvāt tvayā bhagnā vānarebhyastu te bhayam // (53.2) Par.?
eṣa me dakṣiṇo bāhuḥ pañcaśākhaḥ samudyataḥ / (54.1) Par.?
vidhamiṣyati te dehād bhūtātmānaṃ ciroṣitam // (54.2) Par.?
śrutvā hanūmato vākyaṃ rāvaṇo bhīmavikramaḥ / (55.1) Par.?
saṃraktanayanaḥ krodhād idaṃ vacanam abravīt // (55.2) Par.?
kṣipraṃ prahara niḥśaṅkaṃ sthirāṃ kīrtim avāpnuhi / (56.1) Par.?
tatastvāṃ jñātivikrāntaṃ nāśayiṣyāmi vānara // (56.2) Par.?
rāvaṇasya vacaḥ śrutvā vāyusūnur vaco 'bravīt / (57.1) Par.?
prahṛtaṃ hi mayā pūrvam akṣaṃ smara sutaṃ tava // (57.2) Par.?
evam ukto mahātejā rāvaṇo rākṣaseśvaraḥ / (58.1) Par.?
ājaghānānilasutaṃ talenorasi vīryavān // (58.2) Par.?
sa talābhihatastena cacāla ca muhur muhuḥ / (59.1) Par.?
ājaghānābhisaṃkruddhastalenaivāmaradviṣam // (59.2) Par.?
tatastalenābhihato vānareṇa mahātmanā / (60.1) Par.?
daśagrīvaḥ samādhūto yathā bhūmicale 'calaḥ // (60.2) Par.?
saṃgrāme taṃ tathā dṛṣṭvā rāvaṇaṃ talatāḍitam / (61.1) Par.?
ṛṣayo vānarāḥ siddhā nedur devāḥ sahāsurāḥ // (61.2) Par.?
athāśvasya mahātejā rāvaṇo vākyam abravīt / (62.1) Par.?
sādhu vānara vīryeṇa ślāghanīyo 'si me ripuḥ // (62.2) Par.?
rāvaṇenaivam uktastu mārutir vākyam abravīt / (63.1) Par.?
dhig astu mama vīryaṃ tu yat tvaṃ jīvasi rāvaṇa // (63.2) Par.?
sakṛt tu praharedānīṃ durbuddhe kiṃ vikatthase / (64.1) Par.?
tatastvāṃ māmako muṣṭir nayiṣyati yamakṣayam / (64.2) Par.?
tato mārutivākyena krodhastasya tadājvalat // (64.3) Par.?
saṃraktanayano yatnānmuṣṭim udyamya dakṣiṇam / (65.1) Par.?
pātayāmāsa vegena vānarorasi vīryavān / (65.2) Par.?
hanūmān vakṣasi vyūḍhe saṃcacāla hataḥ punaḥ // (65.3) Par.?
vihvalaṃ taṃ tadā dṛṣṭvā hanūmantaṃ mahābalam / (66.1) Par.?
rathenātirathaḥ śīghraṃ nīlaṃ prati samabhyagāt // (66.2) Par.?
pannagapratimair bhīmaiḥ paramarmātibhedibhiḥ / (67.1) Par.?
śarair ādīpayāmāsa nīlaṃ haricamūpatim // (67.2) Par.?
sa śaraughasamāyasto nīlaḥ kapicamūpatiḥ / (68.1) Par.?
kareṇaikena śailāgraṃ rakṣo'dhipataye 'sṛjat // (68.2) Par.?
hanūmān api tejasvī samāśvasto mahāmanāḥ / (69.1) Par.?
viprekṣamāṇo yuddhepsuḥ saroṣam idam abravīt // (69.2) Par.?
nīlena saha saṃyuktaṃ rāvaṇaṃ rākṣaseśvaram / (70.1) Par.?
anyena yudhyamānasya na yuktam abhidhāvanam // (70.2) Par.?
rāvaṇo 'pi mahātejāstacchṛṅgaṃ saptabhiḥ śaraiḥ / (71.1) Par.?
ājaghāna sutīkṣṇāgraistad vikīrṇaṃ papāta ha // (71.2) Par.?
tad vikīrṇaṃ gireḥ śṛṅgaṃ dṛṣṭvā haricamūpatiḥ / (72.1) Par.?
kālāgnir iva jajvāla krodhena paravīrahā // (72.2) Par.?
so 'śvakarṇān dhavān sālāṃścūtāṃścāpi supuṣpitān / (73.1) Par.?
anyāṃśca vividhān vṛkṣānnīlaścikṣepa saṃyuge // (73.2) Par.?
sa tān vṛkṣān samāsādya praticicheda rāvaṇaḥ / (74.1) Par.?
abhyavarṣat sughoreṇa śaravarṣeṇa pāvakim // (74.2) Par.?
abhivṛṣṭaḥ śaraugheṇa megheneva mahācalaḥ / (75.1) Par.?
hrasvaṃ kṛtvā tadā rūpaṃ dhvajāgre nipapāta ha // (75.2) Par.?
pāvakātmajam ālokya dhvajāgre samavasthitam / (76.1) Par.?
jajvāla rāvaṇaḥ krodhāt tato nīlo nanāda ha // (76.2) Par.?
dhvajāgre dhanuṣaścāgre kirīṭāgre ca taṃ harim / (77.1) Par.?
lakṣmaṇo 'tha hanūmāṃśca dṛṣṭvā rāmaśca vismitāḥ // (77.2) Par.?
rāvaṇo 'pi mahātejāḥ kapilāghavavismitaḥ / (78.1) Par.?
astram āhārayāmāsa dīptam āgneyam adbhutam // (78.2) Par.?
tataste cukruśur hṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ / (79.1) Par.?
nīlalāghavasaṃbhrāntaṃ dṛṣṭvā rāvaṇam āhave // (79.2) Par.?
vānarāṇāṃ ca nādena saṃrabdho rāvaṇastadā / (80.1) Par.?
saṃbhramāviṣṭahṛdayo na kiṃcit pratyapadyata // (80.2) Par.?
āgneyenātha saṃyuktaṃ gṛhītvā rāvaṇaḥ śaram / (81.1) Par.?
dhvajaśīrṣasthitaṃ nīlam udaikṣata niśācaraḥ // (81.2) Par.?
tato 'bravīnmahātejā rāvaṇo rākṣaseśvaraḥ / (82.1) Par.?
kape lāghavayukto 'si māyayā parayānayā // (82.2) Par.?
jīvitaṃ khalu rakṣasva yadi śaknoṣi vānara / (83.1) Par.?
tāni tānyātmarūpāṇi sṛjase tvam anekaśaḥ // (83.2) Par.?
tathāpi tvāṃ mayā muktaḥ sāyako 'straprayojitaḥ / (84.1) Par.?
jīvitaṃ parirakṣantaṃ jīvitād bhraṃśayiṣyati // (84.2) Par.?
evam uktvā mahābāhū rāvaṇo rākṣaseśvaraḥ / (85.1) Par.?
saṃdhāya bāṇam astreṇa camūpatim atāḍayat // (85.2) Par.?
so 'strayuktena bāṇena nīlo vakṣasi tāḍitaḥ / (86.1) Par.?
nirdahyamānaḥ sahasā nipapāta mahītale // (86.2) Par.?
pitṛmāhātmyasaṃyogād ātmanaścāpi tejasā / (87.1) Par.?
jānubhyām apatad bhūmau na ca prāṇair vyayujyata // (87.2) Par.?
visaṃjñaṃ vānaraṃ dṛṣṭvā daśagrīvo raṇotsukaḥ / (88.1) Par.?
rathenāmbudanādena saumitrim abhidudruve // (88.2) Par.?
tam āha saumitrir adīnasattvo visphārayantaṃ dhanur aprameyam / (89.1) Par.?
anvehi mām eva niśācarendra na vānarāṃstvaṃ prati yoddhum arhasi // (89.2) Par.?
sa tasya vākyaṃ paripūrṇaghoṣaṃ jyāśabdam ugraṃ ca niśamya rājā / (90.1) Par.?
āsādya saumitrim avasthitaṃ taṃ kopānvitaṃ vākyam uvāca rakṣaḥ // (90.2) Par.?
diṣṭyāsi me rāghava dṛṣṭimārgaṃ prāpto 'ntagāmī viparītabuddhiḥ / (91.1) Par.?
asmin kṣaṇe yāsyasi mṛtyudeśaṃ saṃsādyamāno mama bāṇajālaiḥ // (91.2) Par.?
tam āha saumitrir avismayāno garjantam udvṛttasitāgradaṃṣṭram / (92.1) Par.?
rājanna garjanti mahāprabhāvā vikatthase pāpakṛtāṃ variṣṭha // (92.2) Par.?
jānāmi vīryaṃ tava rākṣasendra balaṃ pratāpaṃ ca parākramaṃ ca / (93.1) Par.?
avasthito 'haṃ śaracāpapāṇir āgaccha kiṃ moghavikatthanena // (93.2) Par.?
sa evam uktaḥ kupitaḥ sasarja rakṣo'dhipaḥ saptaśarān supuṅkhān / (94.1) Par.?
tāṃl lakṣmaṇaḥ kāñcanacitrapuṅkhaiś cicheda bāṇair niśitāgradhāraiḥ // (94.2) Par.?
tān prekṣamāṇaḥ sahasā nikṛttān nikṛttabhogān iva pannagendrān / (95.1) Par.?
laṅkeśvaraḥ krodhavaśaṃ jagāma sasarja cānyānniśitān pṛṣatkān // (95.2) Par.?
sa bāṇavarṣaṃ tu vavarṣa tīvraṃ rāmānujaḥ kārmukasamprayuktam / (96.1) Par.?
kṣurārdhacandrottamakarṇibhallaiḥ śarāṃśca cicheda na cukṣubhe ca // (96.2) Par.?
sa lakṣmaṇaścāśu śarāñ śitāgrān mahendravajrāśanitulyavegān / (97.1) Par.?
saṃdhāya cāpe jvalanaprakāśān sasarja rakṣo'dhipater vadhāya // (97.2) Par.?
sa tān pracicheda hi rākṣasendraś chittvā ca tāṃl lakṣmaṇam ājaghāna / (98.1) Par.?
śareṇa kālāgnisamaprabheṇa svayambhudattena lalāṭadeśe // (98.2) Par.?
sa lakṣmaṇo rāvaṇasāyakārtaś cacāla cāpaṃ śithilaṃ pragṛhya / (99.1) Par.?
punaśca saṃjñāṃ pratilabhya kṛcchrāccicheda cāpaṃ tridaśendraśatroḥ // (99.2) Par.?
nikṛttacāpaṃ tribhir ājaghāna bāṇaistadā dāśarathiḥ śitāgraiḥ / (100.1) Par.?
sa sāyakārto vicacāla rājā kṛcchrācca saṃjñāṃ punar āsasāda // (100.2) Par.?
sa kṛttacāpaḥ śaratāḍitaśca svedārdragātro rudhirāvasiktaḥ / (101.1) Par.?
jagrāha śaktiṃ samudagraśaktiḥ svayambhudattāṃ yudhi devaśatruḥ // (101.2) Par.?
sa tāṃ vidhūmānalasaṃnikāśāṃ vitrāsanīṃ vānaravāhinīnām / (102.1) Par.?
cikṣepa śaktiṃ tarasā jvalantīṃ saumitraye rākṣasarāṣṭranāthaḥ // (102.2) Par.?
tām āpatantīṃ bharatānujo 'strair jaghāna bāṇaiśca hutāgnikalpaiḥ / (103.1) Par.?
tathāpi sā tasya viveśa śaktir bhujāntaraṃ dāśarather viśālam // (103.2) Par.?
śaktyā brāhmyā tu saumitristāḍitastu stanāntare / (104.1) Par.?
viṣṇor acintyaṃ svaṃ bhāgam ātmānaṃ pratyanusmarat // (104.2) Par.?
tato dānavadarpaghnaṃ saumitriṃ devakaṇṭakaḥ / (105.1) Par.?
taṃ pīḍayitvā bāhubhyām aprabhur laṅghane 'bhavat // (105.2) Par.?
himavānmandaro merustrailokyaṃ vā sahāmaraiḥ / (106.1) Par.?
śakyaṃ bhujābhyām uddhartuṃ na saṃkhye bharatānujaḥ // (106.2) Par.?
athainaṃ vaiṣṇavaṃ bhāgaṃ mānuṣaṃ deham āsthitam / (107.1) Par.?
visaṃjñaṃ lakṣmaṇaṃ dṛṣṭvā rāvaṇo vismito 'bhavat // (107.2) Par.?
atha vāyusutaḥ kruddho rāvaṇaṃ samabhidravat / (108.1) Par.?
ājaghānorasi kruddho vajrakalpena muṣṭinā // (108.2) Par.?
tena muṣṭiprahāreṇa rāvaṇo rākṣaseśvaraḥ / (109.1) Par.?
jānubhyām apatad bhūmau cacāla ca papāta ca // (109.2) Par.?
visaṃjñaṃ rāvaṇaṃ dṛṣṭvā samare bhīmavikramam / (110.1) Par.?
ṛṣayo vānarāścaiva nedur devāḥ savāsavāḥ // (110.2) Par.?
hanūmān api tejasvī lakṣmaṇaṃ rāvaṇārditam / (111.1) Par.?
anayad rāghavābhyāśaṃ bāhubhyāṃ parigṛhya tam // (111.2) Par.?
vāyusūnoḥ suhṛttvena bhaktyā paramayā ca saḥ / (112.1) Par.?
śatrūṇām aprakampyo 'pi laghutvam agamat kapeḥ // (112.2) Par.?
taṃ samutsṛjya sā śaktiḥ saumitriṃ yudhi durjayam / (113.1) Par.?
rāvaṇasya rathe tasmin sthānaṃ punar upāgamat // (113.2) Par.?
rāvaṇo 'pi mahātejāḥ prāpya saṃjñāṃ mahāhave / (114.1) Par.?
ādade niśitān bāṇāñ jagrāha ca mahad dhanuḥ // (114.2) Par.?
āśvastaśca viśalyaśca lakṣmaṇaḥ śatrusūdanaḥ / (115.1) Par.?
viṣṇor bhāgam amīmāṃsyam ātmānaṃ pratyanusmaran // (115.2) Par.?
nipātitamahāvīrāṃ vānarāṇāṃ mahācamūm / (116.1) Par.?
rāghavastu raṇe dṛṣṭvā rāvaṇaṃ samabhidravat // (116.2) Par.?
athainam upasaṃgamya hanūmān vākyam abravīt / (117.1) Par.?
mama pṛṣṭhaṃ samāruhya rākṣasaṃ śāstum arhasi // (117.2) Par.?
tacchrutvā rāghavo vākyaṃ vāyuputreṇa bhāṣitam / (118.1) Par.?
ārohat sahasā śūro hanūmantaṃ mahākapim / (118.2) Par.?
rathasthaṃ rāvaṇaṃ saṃkhye dadarśa manujādhipaḥ // (118.3) Par.?
tam ālokya mahātejāḥ pradudrāva sa rāghavaḥ / (119.1) Par.?
vairocanam iva kruddho viṣṇur abhyudyatāyudhaḥ // (119.2) Par.?
jyāśabdam akarot tīvraṃ vajraniṣpeṣanisvanam / (120.1) Par.?
girā gambhīrayā rāmo rākṣasendram uvāca ha // (120.2) Par.?
tiṣṭha tiṣṭha mama tvaṃ hi kṛtvā vipriyam īdṛśam / (121.1) Par.?
kva nu rākṣasaśārdūla gato mokṣam avāpsyasi // (121.2) Par.?
yadīndravaivasvatabhāskarān vā svayambhuvaiśvānaraśaṃkarān vā / (122.1) Par.?
gamiṣyasi tvaṃ daśa vā diśo vā tathāpi me nādya gato vimokṣyase // (122.2) Par.?
yaścaiṣa śaktyābhihatastvayādya icchan viṣādaṃ sahasābhyupetaḥ / (123.1) Par.?
sa eṣa rakṣogaṇarāja mṛtyuḥ saputradārasya tavādya yuddhe // (123.2) Par.?
rāghavasya vacaḥ śrutvā rākṣasendro mahākapim / (124.1) Par.?
ājaghāna śaraistīkṣṇaiḥ kālānalaśikhopamaiḥ // (124.2) Par.?
rākṣasenāhave tasya tāḍitasyāpi sāyakaiḥ / (125.1) Par.?
svabhāvatejoyuktasya bhūyastejo vyavardhata // (125.2) Par.?
tato rāmo mahātejā rāvaṇena kṛtavraṇam / (126.1) Par.?
dṛṣṭvā plavagaśārdūlaṃ krodhasya vaśam eyivān // (126.2) Par.?
tasyābhisaṃkramya rathaṃ sacakraṃ sāśvadhvajacchatramahāpatākam / (127.1) Par.?
sasārathiṃ sāśaniśūlakhaḍgaṃ rāmaḥ pracicheda śaraiḥ supuṅkhaiḥ // (127.2) Par.?
athendraśatruṃ tarasā jaghāna bāṇena vajrāśanisaṃnibhena / (128.1) Par.?
bhujāntare vyūḍhasujātarūpe vajreṇa meruṃ bhagavān ivendraḥ // (128.2) Par.?
yo vajrapātāśanisaṃnipātān na cukṣubhe nāpi cacāla rājā / (129.1) Par.?
sa rāmabāṇābhihato bhṛśārtaś cacāla cāpaṃ ca mumoca vīraḥ // (129.2) Par.?
taṃ vihvalantaṃ prasamīkṣya rāmaḥ samādade dīptam athārdhacandram / (130.1) Par.?
tenārkavarṇaṃ sahasā kirīṭaṃ cicheda rakṣo'dhipater mahātmā // (130.2) Par.?
taṃ nirviṣāśīviṣasaṃnikāśaṃ śāntārciṣaṃ sūryam ivāprakāśam / (131.1) Par.?
gataśriyaṃ kṛttakirīṭakūṭam uvāca rāmo yudhi rākṣasendram // (131.2) Par.?
kṛtaṃ tvayā karma mahat subhīmaṃ hatapravīraśca kṛtastvayāham / (132.1) Par.?
tasmāt pariśrānta iti vyavasya na tvāṃ śarair mṛtyuvaśaṃ nayāmi // (132.2) Par.?
sa evam ukto hatadarpaharṣo nikṛttacāpaḥ sa hatāśvasūtaḥ / (133.1) Par.?
śarārditaḥ kṛttamahākirīṭo viveśa laṅkāṃ sahasā sma rājā // (133.2) Par.?
tasmin praviṣṭe rajanīcarendre mahābale dānavadevaśatrau / (134.1) Par.?
harīn viśalyān saha lakṣmaṇena cakāra rāmaḥ paramāhavāgre // (134.2) Par.?
tasmin prabhagne tridaśendraśatrau surāsurā bhūtagaṇā diśaśca / (135.1) Par.?
sasāgarāḥ sarṣimahoragāśca tathaiva bhūmyambucarāśca hṛṣṭāḥ // (135.2) Par.?
Duration=0.48459196090698 secs.