UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3559
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
narāntakaṃ hataṃ dṛṣṭvā cukruśur nairṛtarṣabhāḥ / (1.1)
Par.?
devāntakastrimūrdhā ca paulastyaśca mahodaraḥ // (1.2)
Par.?
ārūḍho meghasaṃkāśaṃ vāraṇendraṃ mahodaraḥ / (2.1)
Par.?
vāliputraṃ mahāvīryam abhidudrāva vīryavān // (2.2)
Par.?
bhrātṛvyasanasaṃtaptastadā devāntako balī / (3.1)
Par.?
ādāya parighaṃ dīptam aṅgadaṃ samabhidravat // (3.2)
Par.?
ratham ādityasaṃkāśaṃ yuktaṃ paramavājibhiḥ / (4.1)
Par.?
āsthāya triśirā vīro vāliputram athābhyayāt // (4.2)
Par.?
sa tribhir devadarpaghnair nairṛtendrair abhidrutaḥ / (5.1)
Par.?
vṛkṣam utpāṭayāmāsa mahāviṭapam aṅgadaḥ // (5.2)
Par.?
devāntakāya taṃ vīraścikṣepa sahasāṅgadaḥ / (6.1)
Par.?
mahāvṛkṣaṃ mahāśākhaṃ śakro dīptam ivāśanim // (6.2)
Par.?
triśirāstaṃ pracicheda śarair āśīviṣopamaiḥ / (7.1)
Par.?
sa vṛkṣaṃ kṛttam ālokya utpapāta tato 'ṅgadaḥ // (7.2)
Par.?
sa vavarṣa tato vṛkṣāñ śilāśca kapikuñjaraḥ / (8.1)
Par.?
tān pracicheda saṃkruddhastriśirā niśitaiḥ śaraiḥ // (8.2)
Par.?
parighāgreṇa tān vṛkṣān babhañja ca surāntakaḥ / (9.1)
Par.?
triśirāścāṅgadaṃ vīram abhidudrāva sāyakaiḥ // (9.2)
Par.?
gajena samabhidrutya vāliputraṃ mahodaraḥ / (10.1)
Par.?
jaghānorasi saṃkruddhastomarair vajrasaṃnibhaiḥ // (10.2)
Par.?
devāntakaśca saṃkruddhaḥ parigheṇa tadāṅgadam / (11.1)
Par.?
upagamyābhihatyāśu vyapacakrāma vegavān // (11.2)
Par.?
sa tribhir nairṛtaśreṣṭhair yugapat samabhidrutaḥ / (12.1)
Par.?
na vivyathe mahātejā vāliputraḥ pratāpavān // (12.2)
Par.?
talena bhṛśam utpatya jaghānāsya mahāgajam / (13.1)
Par.?
petatur locane tasya vinanāda sa vāraṇaḥ // (13.2)
Par.?
viṣāṇaṃ cāsya niṣkṛṣya vāliputro mahābalaḥ / (14.1)
Par.?
devāntakam abhidrutya tāḍayāmāsa saṃyuge // (14.2)
Par.?
sa vihvalitasarvāṅgo vātoddhata iva drumaḥ / (15.1)
Par.?
lākṣārasasavarṇaṃ ca susrāva rudhiraṃ mukhāt // (15.2)
Par.?
athāśvāsya mahātejāḥ kṛcchrād devāntako balī / (16.1)
Par.?
āvidhya parighaṃ ghoram ājaghāna tadāṅgadam // (16.2)
Par.?
parighābhihataścāpi vānarendrātmajastadā / (17.1)
Par.?
jānubhyāṃ patito bhūmau punar evotpapāta ha // (17.2)
Par.?
samutpatantaṃ triśirāstribhir āśīviṣopamaiḥ / (18.1)
Par.?
ghorair haripateḥ putraṃ lalāṭe 'bhijaghāna ha // (18.2)
Par.?
tato 'ṅgadaṃ parikṣiptaṃ tribhir nairṛtapuṃgavaiḥ / (19.1)
Par.?
hanūmān api vijñāya nīlaścāpi pratasthatuḥ // (19.2)
Par.?
tataścikṣepa śailāgraṃ nīlastriśirase tadā / (20.1)
Par.?
tad rāvaṇasuto dhīmān bibheda niśitaiḥ śaraiḥ // (20.2)
Par.?
tad bāṇaśatanirbhinnaṃ vidāritaśilātalam / (21.1)
Par.?
savisphuliṅgaṃ sajvālaṃ nipapāta gireḥ śiraḥ // (21.2)
Par.?
tato jṛmbhitam ālokya harṣād devāntakastadā / (22.1)
Par.?
parigheṇābhidudrāva mārutātmajam āhave // (22.2)
Par.?
tam āpatantam utpatya hanūmānmārutātmajaḥ / (23.1)
Par.?
ājaghāna tadā mūrdhni vajravegena muṣṭinā // (23.2)
Par.?
sa muṣṭiniṣpiṣṭavikīrṇamūrdhā nirvāntadantākṣivilambijihvaḥ / (24.1)
Par.?
devāntako rākṣasarājasūnur gatāsur urvyāṃ sahasā papāta // (24.2)
Par.?
tasmin hate rākṣasayodhamukhye mahābale saṃyati devaśatrau / (25.1)
Par.?
kruddhastrimūrdhā niśitāgram ugraṃ vavarṣa nīlorasi bāṇavarṣam // (25.2)
Par.?
sa taiḥ śaraughair abhivarṣyamāṇo vibhinnagātraḥ kapisainyapālaḥ / (26.1)
Par.?
nīlo babhūvātha visṛṣṭagātro viṣṭambhitastena mahābalena // (26.2)
Par.?
tatastu nīlaḥ pratilabhya saṃjñāṃ śailaṃ samutpāṭya savṛkṣaṣaṇḍam / (27.1)
Par.?
tataḥ samutpatya bhṛśogravego mahodaraṃ tena jaghāna mūrdhni // (27.2)
Par.?
tataḥ sa śailābhinipātabhagno mahodarastena saha dvipena / (28.1)
Par.?
vipothito bhūmitale gatāsuḥ papāta vajrābhihato yathādriḥ // (28.2) Par.?
pitṛvyaṃ nihataṃ dṛṣṭvā triśirāścāpam ādade / (29.1)
Par.?
hanūmantaṃ ca saṃkruddho vivyādha niśitaiḥ śaraiḥ // (29.2)
Par.?
hanūmāṃstu samutpatya hayāṃstriśirasastadā / (30.1)
Par.?
vidadāra nakhaiḥ kruddho gajendraṃ mṛgarāḍ iva // (30.2)
Par.?
atha śaktiṃ samādāya kālarātrim ivāntakaḥ / (31.1)
Par.?
cikṣepānilaputrāya triśirā rāvaṇātmajaḥ // (31.2)
Par.?
divi kṣiptām ivolkāṃ tāṃ śaktiṃ kṣiptām asaṃgatām / (32.1)
Par.?
gṛhītvā hariśārdūlo babhañja ca nanāda ca // (32.2)
Par.?
tāṃ dṛṣṭvā ghorasaṃkāśāṃ śaktiṃ bhagnāṃ hanūmatā / (33.1)
Par.?
prahṛṣṭā vānaragaṇā vinedur jaladā iva // (33.2)
Par.?
tataḥ khaḍgaṃ samudyamya triśirā rākṣasottamaḥ / (34.1)
Par.?
nicakhāna tadā roṣād vānarendrasya vakṣasi // (34.2)
Par.?
khaḍgaprahārābhihato hanūmānmārutātmajaḥ / (35.1)
Par.?
ājaghāna trimūrdhānaṃ talenorasi vīryavān // (35.2)
Par.?
sa talābhihatastena srastahastāmbaro bhuvi / (36.1)
Par.?
nipapāta mahātejāstriśirāstyaktacetanaḥ // (36.2)
Par.?
sa tasya patataḥ khaḍgaṃ samāchidya mahākapiḥ / (37.1)
Par.?
nanāda girisaṃkāśastrāsayan sarvanairṛtān // (37.2)
Par.?
amṛṣyamāṇastaṃ ghoṣam utpapāta niśācaraḥ / (38.1)
Par.?
utpatya ca hanūmantaṃ tāḍayāmāsa muṣṭinā // (38.2)
Par.?
tena muṣṭiprahāreṇa saṃcukopa mahākapiḥ / (39.1)
Par.?
kupitaśca nijagrāha kirīṭe rākṣasarṣabham // (39.2)
Par.?
sa tasya śīrṣāṇyasinā śitena kirīṭajuṣṭāni sakuṇḍalāni / (40.1)
Par.?
kruddhaḥ pracicheda suto 'nilasya tvaṣṭuḥ sutasyeva śirāṃsi śakraḥ // (40.2)
Par.?
tānyāyatākṣāṇyagasaṃnibhāni pradīptavaiśvānaralocanāni / (41.1)
Par.?
petuḥ śirāṃsīndraripor dharaṇyāṃ jyotīṃṣi muktāni yathārkamārgāt // (41.2)
Par.?
tasmin hate devaripau triśīrṣe hanūmatā śakraparākrameṇa / (42.1)
Par.?
neduḥ plavaṃgāḥ pracacāla bhūmī rakṣāṃsyatho dudruvire samantāt // (42.2)
Par.?
hataṃ triśirasaṃ dṛṣṭvā tathaiva ca mahodaram / (43.1)
Par.?
hatau prekṣya durādharṣau devāntakanarāntakau // (43.2)
Par.?
cukopa paramāmarṣī mahāpārśvo mahābalaḥ / (44.1)
Par.?
jagrāhārciṣmatīṃ cāpi gadāṃ sarvāyasīṃ śubhām // (44.2)
Par.?
hemapaṭṭaparikṣiptāṃ māṃsaśoṇitalepanām / (45.1)
Par.?
virājamānāṃ vapuṣā śatruśoṇitarañjitām // (45.2)
Par.?
tejasā saṃpradīptāgrāṃ raktamālyavibhūṣitām / (46.1)
Par.?
airāvatamahāpadmasārvabhaumabhayāvahām // (46.2)
Par.?
gadām ādāya saṃkruddho mahāpārśvo mahābalaḥ / (47.1)
Par.?
harīn samabhidudrāva yugāntāgnir iva jvalan // (47.2)
Par.?
atharṣabhaḥ samutpatya vānaro rāvaṇānujam / (48.1)
Par.?
mahāpārśvam upāgamya tasthau tasyāgrato balī // (48.2)
Par.?
taṃ purastāt sthitaṃ dṛṣṭvā vānaraṃ parvatopamam / (49.1)
Par.?
ājaghānorasi kruddho gadayā vajrakalpayā // (49.2)
Par.?
sa tayābhihatastena gadayā vānararṣabhaḥ / (50.1)
Par.?
bhinnavakṣāḥ samādhūtaḥ susrāva rudhiraṃ bahu // (50.2)
Par.?
sa samprāpya cirāt saṃjñām ṛṣabho vānararṣabhaḥ / (51.1)
Par.?
kruddho visphuramāṇauṣṭho mahāpārśvam udaikṣata // (51.2)
Par.?
tāṃ gṛhītvā gadāṃ bhīmām āvidhya ca punaḥ punaḥ / (52.1)
Par.?
mattānīkaṃ mahāpārśvaṃ jaghāna raṇamūrdhani // (52.2)
Par.?
sa svayā gadayā bhinno vikīrṇadaśanekṣaṇaḥ / (53.1)
Par.?
nipapāta mahāpārśvo vajrāhata ivācalaḥ // (53.2)
Par.?
tasmin hate bhrātari rāvaṇasya tannairṛtānāṃ balam arṇavābham / (54.1)
Par.?
tyaktāyudhaṃ kevalajīvitārthaṃ dudrāva bhinnārṇavasaṃnikāśam // (54.2)
Par.?
Duration=0.1762969493866 secs.