Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3542
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa praviśya purīṃ laṅkāṃ rāmabāṇabhayārditaḥ / (1.1) Par.?
bhagnadarpastadā rājā babhūva vyathitendriyaḥ // (1.2) Par.?
mātaṃga iva siṃhena garuḍeneva pannagaḥ / (2.1) Par.?
abhibhūto 'bhavad rājā rāghaveṇa mahātmanā // (2.2) Par.?
brahmadaṇḍaprakāśānāṃ vidyutsadṛśavarcasām / (3.1) Par.?
smaran rāghavabāṇānāṃ vivyathe rākṣaseśvaraḥ // (3.2) Par.?
sa kāñcanamayaṃ divyam āśritya paramāsanam / (4.1) Par.?
viprekṣamāṇo rakṣāṃsi rāvaṇo vākyam abravīt // (4.2) Par.?
sarvaṃ tat khalu me moghaṃ yat taptaṃ paramaṃ tapaḥ / (5.1) Par.?
yat samāno mahendreṇa mānuṣeṇāsmi nirjitaḥ // (5.2) Par.?
idaṃ tad brahmaṇo ghoraṃ vākyaṃ mām abhyupasthitam / (6.1) Par.?
mānuṣebhyo vijānīhi bhayaṃ tvam iti tat tathā // (6.2) Par.?
devadānavagandharvair yakṣarākṣasapannagaiḥ / (7.1) Par.?
avadhyatvaṃ mayā prāptaṃ mānuṣebhyo na yācitam // (7.2) Par.?
etad evābhyupāgamya yatnaṃ kartum ihārhatha / (8.1) Par.?
rākṣasāścāpi tiṣṭhantu caryāgopuramūrdhasu // (8.2) Par.?
sa cāpratimagambhīro devadānavadarpahā / (9.1) Par.?
brahmaśāpābhibhūtastu kumbhakarṇo vibodhyatām // (9.2) Par.?
sa parājitam ātmānaṃ prahastaṃ ca niṣūditam / (10.1) Par.?
jñātvā rakṣobalaṃ bhīmam ādideśa mahābalaḥ // (10.2) Par.?
dvāreṣu yatnaḥ kriyatāṃ prākārāścādhiruhyatām / (11.1) Par.?
nidrāvaśasamāviṣṭaḥ kumbhakarṇo vibodhyatām // (11.2) Par.?
nava ṣaṭ sapta cāṣṭau ca māsān svapiti rākṣasaḥ / (12.1) Par.?
taṃ tu bodhayata kṣipraṃ kumbhakarṇaṃ mahābalam // (12.2) Par.?
sa hi saṃkhye mahābāhuḥ kakudaṃ sarvarakṣasām / (13.1) Par.?
vānarān rājaputrau ca kṣipram eva vadhiṣyati // (13.2) Par.?
kumbhakarṇaḥ sadā śete mūḍho grāmyasukhe rataḥ / (14.1) Par.?
rāmeṇābhinirastasya saṃgrāmo 'smin sudāruṇe // (14.2) Par.?
bhaviṣyati na me śokaḥ kumbhakarṇe vibodhite / (15.1) Par.?
kiṃ kariṣyāmyahaṃ tena śakratulyabalena hi // (15.2) Par.?
īdṛśe vyasane prāpte yo na sāhyāya kalpate / (16.1) Par.?
te tu tadvacanaṃ śrutvā rākṣasendrasya rākṣasāḥ // (16.2) Par.?
jagmuḥ paramasaṃbhrāntāḥ kumbhakarṇaniveśanam / (17.1) Par.?
te rāvaṇasamādiṣṭā māṃsaśoṇitabhojanāḥ // (17.2) Par.?
gandhamālyāṃstathā bhakṣyān ādāya sahasā yayuḥ / (18.1) Par.?
tāṃ praviśya mahādvārāṃ sarvato yojanāyatām // (18.2) Par.?
kumbhakarṇaguhāṃ ramyāṃ sarvagandhapravāhinīm / (19.1) Par.?
pratiṣṭhamānāḥ kṛcchreṇa yatnāt praviviśur guhām // (19.2) Par.?
tāṃ praviśya guhāṃ ramyāṃ śubhāṃ kāñcanakuṭṭimām / (20.1) Par.?
dadṛśur nairṛtavyāghraṃ śayānaṃ bhīmadarśanam // (20.2) Par.?
te tu taṃ vikṛtaṃ suptaṃ vikīrṇam iva parvatam / (21.1) Par.?
kumbhakarṇaṃ mahānidraṃ sahitāḥ pratyabodhayan // (21.2) Par.?
ūrdhvaromāñcitatanuṃ śvasantam iva pannagam / (22.1) Par.?
trāsayantaṃ mahāśvāsaiḥ śayānaṃ bhīmadarśanam // (22.2) Par.?
bhīmanāsāpuṭaṃ taṃ tu pātālavipulānanam / (23.1) Par.?
dadṛśur nairṛtavyāghraṃ kumbhakarṇaṃ mahābalam // (23.2) Par.?
tataścakrur mahātmānaḥ kumbhakarṇāgratastadā / (24.1) Par.?
māṃsānāṃ merusaṃkāśaṃ rāśiṃ paramatarpaṇam // (24.2) Par.?
mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca saṃcayān / (25.1) Par.?
cakrur nairṛtaśārdūlā rāśim annasya cādbhutam // (25.2) Par.?
tataḥ śoṇitakumbhāṃśca madyāni vividhāni ca / (26.1) Par.?
purastāt kumbhakarṇasya cakrustridaśaśatravaḥ // (26.2) Par.?
lilipuśca parārdhyena candanena paraṃtapam / (27.1) Par.?
divyair āchādayāmāsur mālyair gandhaiḥ sugandhibhiḥ // (27.2) Par.?
dhūpaṃ sugandhaṃ sasṛjustuṣṭuvuśca paraṃtapam / (28.1) Par.?
jaladā iva connedur yātudhānāḥ sahasraśaḥ // (28.2) Par.?
śaṅkhān āpūrayāmāsuḥ śaśāṅkasadṛśaprabhān / (29.1) Par.?
tumulaṃ yugapac cāpi vineduścāpyamarṣitāḥ // (29.2) Par.?
nedur āsphoṭayāmāsuś cikṣipuste niśācarāḥ / (30.1) Par.?
kumbhakarṇavibodhārthaṃ cakruste vipulaṃ svanam // (30.2) Par.?
saśaṅkhabherīpaṭahapraṇādam āsphoṭitakṣveḍitasiṃhanādam / (31.1) Par.?
diśo dravantastridivaṃ kirantaḥ śrutvā vihaṃgāḥ sahasā nipetuḥ // (31.2) Par.?
yadā bhṛśaṃ tair ninadair mahātmā na kumbhakarṇo bubudhe prasuptaḥ / (32.1) Par.?
tato bhuśuṇḍīmusalāni sarve rakṣogaṇāste jagṛhur gadāśca // (32.2) Par.?
taṃ śailaśṛṅgair musalair gadābhir vṛkṣaistalair mudgaramuṣṭibhiśca / (33.1) Par.?
sukhaprasuptaṃ bhuvi kumbhakarṇaṃ rakṣāṃsyudagrāṇi tadā nijaghnuḥ // (33.2) Par.?
tasya niśvāsavātena kumbhakarṇasya rakṣasaḥ / (34.1) Par.?
rākṣasā balavanto 'pi sthātuṃ nāśaknuvan puraḥ // (34.2) Par.?
tato 'sya purato gāḍhaṃ rākṣasā bhīmavikramāḥ / (35.1) Par.?
mṛdaṅgapaṇavān bherīḥ śaṅkhakumbhagaṇāṃstathā / (35.2) Par.?
daśarākṣasasāhasraṃ yugapat paryavādayan // (35.3) Par.?
nīlāñjanacayākāraṃ te tu taṃ pratyabodhayan / (36.1) Par.?
abhighnanto nadantaśca naiva saṃvivide tu saḥ // (36.2) Par.?
yadā cainaṃ na śekuste pratibodhayituṃ tadā / (37.1) Par.?
tato gurutaraṃ yatnaṃ dāruṇaṃ samupākraman // (37.2) Par.?
aśvān uṣṭrān kharānnāgāñ jaghnur daṇḍakaśāṅkuśaiḥ / (38.1) Par.?
bherīśaṅkhamṛdaṅgāṃśca sarvaprāṇair avādayan // (38.2) Par.?
nijaghnuścāsya gātrāṇi mahākāṣṭhakaṭaṅkaraiḥ / (39.1) Par.?
mudgarair musalaiścaiva sarvaprāṇasamudyataiḥ // (39.2) Par.?
tena śabdena mahatā laṅkā samabhipūritā / (40.1) Par.?
saparvatavanā sarvā so 'pi naiva prabudhyate // (40.2) Par.?
tataḥ sahasraṃ bherīṇāṃ yugapat samahanyata / (41.1) Par.?
mṛṣṭakāñcanakoṇānām asaktānāṃ samantataḥ // (41.2) Par.?
evam apyatinidrastu yadā naiva prabudhyata / (42.1) Par.?
śāpasya vaśam āpannastataḥ kruddhā niśācarāḥ // (42.2) Par.?
mahākrodhasamāviṣṭāḥ sarve bhīmaparākramāḥ / (43.1) Par.?
tad rakṣo bodhayiṣyantaścakrur anye parākramam // (43.2) Par.?
anye bherīḥ samājaghnur anye cakrur mahāsvanam / (44.1) Par.?
keśān anye pralulupuḥ karṇāvanye daśanti ca / (44.2) Par.?
na kumbhakarṇaḥ paspande mahānidrāvaśaṃ gataḥ // (44.3) Par.?
anye ca balinastasya kūṭamudgarapāṇayaḥ / (45.1) Par.?
mūrdhni vakṣasi gātreṣu pātayan kūṭamudgarān // (45.2) Par.?
rajjubandhanabaddhābhiḥ śataghnībhiśca sarvataḥ / (46.1) Par.?
vadhyamāno mahākāyo na prābudhyata rākṣasaḥ // (46.2) Par.?
vāraṇānāṃ sahasraṃ tu śarīre 'sya pradhāvitam / (47.1) Par.?
kumbhakarṇastato buddhaḥ sparśaṃ param abudhyata // (47.2) Par.?
sa pātyamānair giriśṛṅgavṛkṣair acintayaṃstān vipulān prahārān / (48.1) Par.?
nidrākṣayāt kṣudbhayapīḍitaśca vijṛmbhamāṇaḥ sahasotpapāta // (48.2) Par.?
sa nāgabhogācalaśṛṅgakalpau vikṣipya bāhū giriśṛṅgasārau / (49.1) Par.?
vivṛtya vaktraṃ vaḍavāmukhābhaṃ niśācaro 'sau vikṛtaṃ jajṛmbhe // (49.2) Par.?
tasya jājṛmbhamāṇasya vaktraṃ pātālasaṃnibham / (50.1) Par.?
dadṛśe meruśṛṅgāgre divākara ivoditaḥ // (50.2) Par.?
vijṛmbhamāṇo 'tibalaḥ pratibuddho niśācaraḥ / (51.1) Par.?
niśvāsaścāsya saṃjajñe parvatād iva mārutaḥ // (51.2) Par.?
rūpam uttiṣṭhatastasya kumbhakarṇasya tad babhau / (52.1) Par.?
tapānte sabalākasya meghasyeva vivarṣataḥ // (52.2) Par.?
tasya dīptāgnisadṛśe vidyutsadṛśavarcasī / (53.1) Par.?
dadṛśāte mahānetre dīptāviva mahāgrahau // (53.2) Par.?
ādad bubhukṣito māṃsaṃ śoṇitaṃ tṛṣito 'pibat / (54.1) Par.?
medaḥkumbhaṃ ca madyaṃ ca papau śakraripustadā // (54.2) Par.?
tatastṛpta iti jñātvā samutpetur niśācarāḥ / (55.1) Par.?
śirobhiśca praṇamyainaṃ sarvataḥ paryavārayan // (55.2) Par.?
sa sarvān sāntvayāmāsa nairṛtānnairṛtarṣabhaḥ / (56.1) Par.?
bodhanād vismitaścāpi rākṣasān idam abravīt // (56.2) Par.?
kimartham aham āhatya bhavadbhiḥ pratibodhitaḥ / (57.1) Par.?
kaccit sukuśalaṃ rājño bhayaṃ vā neha kiṃcana // (57.2) Par.?
athavā dhruvam anyebhyo bhayaṃ param upasthitam / (58.1) Par.?
yadartham eva tvaritair bhavadbhiḥ pratibodhitaḥ // (58.2) Par.?
adya rākṣasarājasya bhayam utpāṭayāmyaham / (59.1) Par.?
pātayiṣye mahendraṃ vā śātayiṣye tathānalam // (59.2) Par.?
na hyalpakāraṇe suptaṃ bodhayiṣyati māṃ bhṛśam / (60.1) Par.?
tad ākhyātārthatattvena matprabodhanakāraṇam // (60.2) Par.?
evaṃ bruvāṇaṃ saṃrabdhaṃ kumbhakarṇam ariṃdamam / (61.1) Par.?
yūpākṣaḥ sacivo rājñaḥ kṛtāñjalir uvāca ha // (61.2) Par.?
na no devakṛtaṃ kiṃcid bhayam asti kadācana / (62.1) Par.?
na daityadānavebhyo vā bhayam asti hi tādṛśam / (62.2) Par.?
yādṛśaṃ mānuṣaṃ rājan bhayam asmān upasthitam // (62.3) Par.?
vānaraiḥ parvatākārair laṅkeyaṃ parivāritā / (63.1) Par.?
sītāharaṇasaṃtaptād rāmānnastumulaṃ bhayam // (63.2) Par.?
ekena vānareṇeyaṃ pūrvaṃ dagdhā mahāpurī / (64.1) Par.?
kumāro nihataścākṣaḥ sānuyātraḥ sakuñjaraḥ // (64.2) Par.?
svayaṃ rakṣo'dhipaścāpi paulastyo devakaṇṭakaḥ / (65.1) Par.?
mṛteti saṃyuge muktā rāmeṇādityatejasā // (65.2) Par.?
yanna devaiḥ kṛto rājā nāpi daityair na dānavaiḥ / (66.1) Par.?
kṛtaḥ sa iha rāmeṇa vimuktaḥ prāṇasaṃśayāt // (66.2) Par.?
sa yūpākṣavacaḥ śrutvā bhrātur yudhi parājayam / (67.1) Par.?
kumbhakarṇo vivṛttākṣo yūpākṣam idam abravīt // (67.2) Par.?
sarvam adyaiva yūpākṣa harisainyaṃ salakṣmaṇam / (68.1) Par.?
rāghavaṃ ca raṇe hatvā paścād drakṣyāmi rāvaṇam // (68.2) Par.?
rākṣasāṃstarpayiṣyāmi harīṇāṃ māṃsaśoṇitaiḥ / (69.1) Par.?
rāmalakṣmaṇayoścāpi svayaṃ pāsyāmi śoṇitam // (69.2) Par.?
tat tasya vākyaṃ bruvato niśamya sagarvitaṃ roṣavivṛddhadoṣam / (70.1) Par.?
mahodaro nairṛtayodhamukhyaḥ kṛtāñjalir vākyam idaṃ babhāṣe // (70.2) Par.?
rāvaṇasya vacaḥ śrutvā guṇadoṣau vimṛśya ca / (71.1) Par.?
paścād api mahābāho śatrūn yudhi vijeṣyasi // (71.2) Par.?
mahodaravacaḥ śrutvā rākṣasaiḥ parivāritaḥ / (72.1) Par.?
kumbhakarṇo mahātejāḥ sampratasthe mahābalaḥ // (72.2) Par.?
taṃ samutthāpya bhīmākṣaṃ bhīmarūpaparākramam / (73.1) Par.?
rākṣasāstvaritā jagmur daśagrīvaniveśanam // (73.2) Par.?
tato gatvā daśagrīvam āsīnaṃ paramāsane / (74.1) Par.?
ūcur baddhāñjalipuṭāḥ sarva eva niśācarāḥ // (74.2) Par.?
prabuddhaḥ kumbhakarṇo 'sau bhrātā te rākṣasarṣabha / (75.1) Par.?
kathaṃ tatraiva niryātu drakṣyase tam ihāgatam // (75.2) Par.?
rāvaṇastvabravīddhṛṣṭo rākṣasāṃstānupasthitān / (76.1) Par.?
draṣṭum enam ihecchāmi yathānyāyaṃ ca pūjitam // (76.2) Par.?
tathetyuktvā tu te sarve punar āgamya rākṣasāḥ / (77.1) Par.?
kumbhakarṇam idaṃ vākyam ūcū rāvaṇacoditāḥ // (77.2) Par.?
draṣṭuṃ tvāṃ kāṅkṣate rājā sarvarākṣasapuṃgavaḥ / (78.1) Par.?
gamane kriyatāṃ buddhir bhrātaraṃ saṃpraharṣaya // (78.2) Par.?
kumbhakarṇastu durdharṣo bhrātur ājñāya śāsanam / (79.1) Par.?
tathetyuktvā mahāvīryaḥ śayanād utpapāta ha // (79.2) Par.?
prakṣālya vadanaṃ hṛṣṭaḥ snātaḥ paramabhūṣitaḥ / (80.1) Par.?
pipāsustvarayāmāsa pānaṃ balasamīraṇam // (80.2) Par.?
tataste tvaritāstasya rākṣasā rāvaṇājñayā / (81.1) Par.?
madyaṃ bhakṣyāṃśca vividhān kṣipram evopahārayan // (81.2) Par.?
pītvā ghaṭasahasraṃ sa gamanāyopacakrame // (82.1) Par.?
īṣatsamutkaṭo mattastejobalasamanvitaḥ / (83.1) Par.?
kumbhakarṇo babhau hṛṣṭaḥ kālāntakayamopamaḥ // (83.2) Par.?
bhrātuḥ sa bhavanaṃ gacchan rakṣobalasamanvitaḥ / (84.1) Par.?
kumbhakarṇaḥ padanyāsair akampayata medinīm // (84.2) Par.?
sa rājamārgaṃ vapuṣā prakāśayan sahasraraśmir dharaṇīm ivāṃśubhiḥ / (85.1) Par.?
jagāma tatrāñjalimālayā vṛtaḥ śatakratur geham iva svayambhuvaḥ // (85.2) Par.?
kecic charaṇyaṃ śaraṇaṃ sma rāmaṃ vrajanti kecid vyathitāḥ patanti / (86.1) Par.?
kecid diśaḥ sma vyathitāḥ prayānti kecid bhayārtā bhuvi śerate sma // (86.2) Par.?
tam adriśṛṅgapratimaṃ kirīṭinaṃ spṛśantam ādityam ivātmatejasā / (87.1) Par.?
vanaukasaḥ prekṣya vivṛddham adbhutaṃ bhayārditā dudruvire tatastataḥ // (87.2) Par.?
Duration=0.59976696968079 secs.