Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3548
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasya rākṣasarājasya niśamya paridevitam / (1.1) Par.?
kumbhakarṇo babhāṣe 'tha vacanaṃ prajahāsa ca // (1.2) Par.?
dṛṣṭo doṣo hi yo 'smābhiḥ purā mantravinirṇaye / (2.1) Par.?
hiteṣvanabhiyuktena so 'yam āsāditastvayā // (2.2) Par.?
śīghraṃ khalvabhyupetaṃ tvāṃ phalaṃ pāpasya karmaṇaḥ / (3.1) Par.?
nirayeṣveva patanaṃ yathā duṣkṛtakarmaṇaḥ // (3.2) Par.?
prathamaṃ vai mahārāja kṛtyam etad acintitam / (4.1) Par.?
kevalaṃ vīryadarpeṇa nānubandho vicāritaḥ // (4.2) Par.?
yaḥ paścāt pūrvakāryāṇi kuryād aiśvaryam āsthitaḥ / (5.1) Par.?
pūrvaṃ cottarakāryāṇi na sa veda nayānayau // (5.2) Par.?
deśakālavihīnāni karmāṇi viparītavat / (6.1) Par.?
kriyamāṇāni duṣyanti havīṃṣyaprayateṣviva // (6.2) Par.?
trayāṇāṃ pañcadhā yogaṃ karmaṇāṃ yaḥ prapaśyati / (7.1) Par.?
sacivaiḥ samayaṃ kṛtvā sa sabhye vartate pathi // (7.2) Par.?
yathāgamaṃ ca yo rājā samayaṃ vicikīrṣati / (8.1) Par.?
budhyate sacivān buddhyā suhṛdaścānupaśyati // (8.2) Par.?
dharmam arthaṃ ca kāmaṃ ca sarvān vā rakṣasāṃ pate / (9.1) Par.?
bhajate puruṣaḥ kāle trīṇi dvandvāni vā punaḥ // (9.2) Par.?
triṣu caiteṣu yacchreṣṭhaṃ śrutvā tannāvabudhyate / (10.1) Par.?
rājā vā rājamātro vā vyarthaṃ tasya bahuśrutam // (10.2) Par.?
upapradānaṃ sāntvaṃ vā bhedaṃ kāle ca vikramam / (11.1) Par.?
yogaṃ ca rakṣasāṃ śreṣṭha tāvubhau ca nayānayau // (11.2) Par.?
kāle dharmārthakāmān yaḥ saṃmantrya sacivaiḥ saha / (12.1) Par.?
niṣevetātmavāṃl loke na sa vyasanam āpnuyāt // (12.2) Par.?
hitānubandham ālokya kāryākāryam ihātmanaḥ / (13.1) Par.?
rājā sahārthatattvajñaiḥ sacivaiḥ saha jīvati // (13.2) Par.?
anabhijñāya śāstrārthān puruṣāḥ paśubuddhayaḥ / (14.1) Par.?
prāgalbhyād vaktum icchanti mantreṣvabhyantarīkṛtāḥ // (14.2) Par.?
aśāstraviduṣāṃ teṣāṃ na kāryam ahitaṃ vacaḥ / (15.1) Par.?
arthaśāstrānabhijñānāṃ vipulāṃ śriyam icchatām // (15.2) Par.?
ahitaṃ ca hitākāraṃ dhārṣṭyājjalpanti ye narāḥ / (16.1) Par.?
avekṣya mantrabāhyāste kartavyāḥ kṛtyadūṣaṇāḥ // (16.2) Par.?
vināśayanto bhartāraṃ sahitāḥ śatrubhir budhaiḥ / (17.1) Par.?
viparītāni kṛtyāni kārayantīha mantriṇaḥ // (17.2) Par.?
tān bhartā mitrasaṃkāśān amitrānmantranirṇaye / (18.1) Par.?
vyavahāreṇa jānīyāt sacivān upasaṃhitān // (18.2) Par.?
capalasyeha kṛtyāni sahasānupradhāvataḥ / (19.1) Par.?
chidram anye prapadyante krauñcasya kham iva dvijāḥ // (19.2) Par.?
yo hi śatrum avajñāya nātmānam abhirakṣati / (20.1) Par.?
avāpnoti hi so 'narthān sthānācca vyavaropyate // (20.2) Par.?
tat tu śrutvā daśagrīvaḥ kumbhakarṇasya bhāṣitam / (21.1) Par.?
bhrukuṭiṃ caiva saṃcakre kruddhaścainam uvāca ha // (21.2) Par.?
mānyo gurur ivācāryaḥ kiṃ māṃ tvam anuśāsasi / (22.1) Par.?
kim evaṃ vākśramaṃ kṛtvā kāle yuktaṃ vidhīyatām // (22.2) Par.?
vibhramāccittamohād vā balavīryāśrayeṇa vā / (23.1) Par.?
nābhipannam idānīṃ yad vyarthāstasya punaḥ kṛthāḥ // (23.2) Par.?
asmin kāle tu yad yuktaṃ tad idānīṃ vidhīyatām / (24.1) Par.?
mamāpanayajaṃ doṣaṃ vikrameṇa samīkuru // (24.2) Par.?
yadi khalvasti me sneho bhrātṛtvaṃ vāvagacchasi / (25.1) Par.?
yadi vā kāryam etat te hṛdi kāryatamaṃ matam // (25.2) Par.?
sa suhṛd yo vipannārthaṃ dīnam abhyavapadyate / (26.1) Par.?
sa bandhur yo 'panīteṣu sāhāyyāyopakalpate // (26.2) Par.?
tam athaivaṃ bruvāṇaṃ tu vacanaṃ dhīradāruṇam / (27.1) Par.?
ruṣṭo 'yam iti vijñāya śanaiḥ ślakṣṇam uvāca ha // (27.2) Par.?
atīva hi samālakṣya bhrātaraṃ kṣubhitendriyam / (28.1) Par.?
kumbhakarṇaḥ śanair vākyaṃ babhāṣe parisāntvayan // (28.2) Par.?
alaṃ rākṣasarājendra saṃtāpam upapadya te / (29.1) Par.?
roṣaṃ ca samparityajya svastho bhavitum arhasi // (29.2) Par.?
naitanmanasi kartavyaṃ mayi jīvati pārthiva / (30.1) Par.?
tam ahaṃ nāśayiṣyāmi yatkṛte paritapyase // (30.2) Par.?
avaśyaṃ tu hitaṃ vācyaṃ sarvāvasthaṃ mayā tava / (31.1) Par.?
bandhubhāvād abhihitaṃ bhrātṛsnehācca pārthiva // (31.2) Par.?
sadṛśaṃ yat tu kāle 'smin kartuṃ snigdhena bandhunā / (32.1) Par.?
śatrūṇāṃ kadanaṃ paśya kriyamāṇaṃ mayā raṇe // (32.2) Par.?
adya paśya mahābāho mayā samaramūrdhani / (33.1) Par.?
hate rāme saha bhrātrā dravantīṃ harivāhinīm // (33.2) Par.?
adya rāmasya tad dṛṣṭvā mayānītaṃ raṇācchiraḥ / (34.1) Par.?
sukhībhava mahābāho sītā bhavatu duḥkhitā // (34.2) Par.?
adya rāmasya paśyantu nidhanaṃ sumahat priyam / (35.1) Par.?
laṅkāyāṃ rākṣasāḥ sarve ye te nihatabāndhavāḥ // (35.2) Par.?
adya śokaparītānāṃ svabandhuvadhakāraṇāt / (36.1) Par.?
śatror yudhi vināśena karomyasrapramārjanam // (36.2) Par.?
adya parvatasaṃkāśaṃ sasūryam iva toyadam / (37.1) Par.?
vikīrṇaṃ paśya samare sugrīvaṃ plavageśvaram // (37.2) Par.?
na paraḥ preṣaṇīyaste yuddhāyātulavikrama / (38.1) Par.?
aham utsādayiṣyāmi śatrūṃstava mahābala // (38.2) Par.?
yadi śakro yadi yamo yadi pāvakamārutau / (39.1) Par.?
tān ahaṃ yodhayiṣyāmi kuberavaruṇāvapi // (39.2) Par.?
girimātraśarīrasya śitaśūladharasya me / (40.1) Par.?
nardatastīkṣṇadaṃṣṭrasya bibhīyācca puraṃdaraḥ // (40.2) Par.?
athavā tyaktaśastrasya mṛdgatastarasā ripūn / (41.1) Par.?
na me pratimukhe kaścicchaktaḥ sthātuṃ jijīviṣuḥ // (41.2) Par.?
naiva śaktyā na gadayā nāsinā na śitaiḥ śaraiḥ / (42.1) Par.?
hastābhyām eva saṃrabdho haniṣyāmyapi vajriṇam // (42.2) Par.?
yadi me muṣṭivegaṃ sa rāghavo 'dya sahiṣyati / (43.1) Par.?
tataḥ pāsyanti bāṇaughā rudhiraṃ rāghavasya te // (43.2) Par.?
cintayā bādhyase rājan kimarthaṃ mayi tiṣṭhati / (44.1) Par.?
so 'haṃ śatruvināśāya tava niryātum udyataḥ // (44.2) Par.?
muñca rāmād bhayaṃ rājan haniṣyāmīha saṃyuge / (45.1) Par.?
rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ ca mahābalam / (45.2) Par.?
asādhāraṇam icchāmi tava dātuṃ mahad yaśaḥ // (45.3) Par.?
vadhena te dāśaratheḥ sukhāvahaṃ sukhaṃ samāhartum ahaṃ vrajāmi / (46.1) Par.?
nihatya rāmaṃ saha lakṣmaṇena khādāmi sarvān hariyūthamukhyān // (46.2) Par.?
ramasva kāmaṃ piba cāgryavāruṇīṃ kuruṣva kṛtyāni vinīyatāṃ jvaraḥ / (47.1) Par.?
mayādya rāme gamite yamakṣayaṃ cirāya sītā vaśagā bhaviṣyati // (47.2) Par.?
Duration=0.16317796707153 secs.