Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3550
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa tathoktastu nirbhartsya kumbhakarṇo mahodaram / (1.1) Par.?
abravīd rākṣasaśreṣṭhaṃ bhrātaraṃ rāvaṇaṃ tataḥ // (1.2) Par.?
so 'haṃ tava bhayaṃ ghoraṃ vadhāt tasya durātmanaḥ / (2.1) Par.?
rāmasyādya pramārjāmi nirvairastvaṃ sukhībhava // (2.2) Par.?
garjanti na vṛthā śūrā nirjalā iva toyadāḥ / (3.1) Par.?
paśya saṃpādyamānaṃ tu garjitaṃ yudhi karmaṇā // (3.2) Par.?
na marṣayati cātmānaṃ saṃbhāvayati nātmanā / (4.1) Par.?
adarśayitvā śūrāstu karma kurvanti duṣkaram // (4.2) Par.?
viklavānām abuddhīnāṃ rājñāṃ paṇḍitamāninām / (5.1) Par.?
śṛṇvatām ādita idaṃ tvadvidhānāṃ mahodara // (5.2) Par.?
yuddhe kāpuruṣair nityaṃ bhavadbhiḥ priyavādibhiḥ / (6.1) Par.?
rājānam anugacchadbhiḥ kṛtyam etad vināśitam // (6.2) Par.?
rājaśeṣā kṛtā laṅkā kṣīṇaḥ kośo balaṃ hatam / (7.1) Par.?
rājānam imam āsādya suhṛccihnam amitrakam // (7.2) Par.?
eṣa niryāmyahaṃ yuddham udyataḥ śatrunirjaye / (8.1) Par.?
durnayaṃ bhavatām adya samīkartuṃ mahāhave // (8.2) Par.?
evam uktavato vākyaṃ kumbhakarṇasya dhīmataḥ / (9.1) Par.?
pratyuvāca tato vākyaṃ prahasan rākṣasādhipaḥ // (9.2) Par.?
mahodaro 'yaṃ rāmāt tu paritrasto na saṃśayaḥ / (10.1) Par.?
na hi rocayate tāta yuddhaṃ yuddhaviśārada // (10.2) Par.?
kaścinme tvatsamo nāsti sauhṛdena balena ca / (11.1) Par.?
gaccha śatruvadhāya tvaṃ kumbhakarṇa jayāya ca // (11.2) Par.?
ādade niśitaṃ śūlaṃ vegācchatrunibarhaṇaḥ / (12.1) Par.?
sarvakālāyasaṃ dīptaṃ taptakāñcanabhūṣaṇam // (12.2) Par.?
indrāśanisamaṃ bhīmaṃ vajrapratimagauravam / (13.1) Par.?
devadānavagandharvayakṣakiṃnarasūdanam // (13.2) Par.?
raktamālyamahādāma svataścodgatapāvakam / (14.1) Par.?
ādāya niśitaṃ śūlaṃ śatruśoṇitarañjitam / (14.2) Par.?
kumbhakarṇo mahātejā rāvaṇaṃ vākyam abravīt // (14.3) Par.?
gamiṣyāmyaham ekākī tiṣṭhatviha balaṃ mahat / (15.1) Par.?
adya tān kṣudhitaḥ kruddho bhakṣayiṣyāmi vānarān // (15.2) Par.?
kumbhakarṇavacaḥ śrutvā rāvaṇo vākyam abravīt / (16.1) Par.?
sainyaiḥ parivṛto gaccha śūlamudgalapāṇibhiḥ // (16.2) Par.?
vānarā hi mahātmānaḥ śīghrāśca vyavasāyinaḥ / (17.1) Par.?
ekākinaṃ pramattaṃ vā nayeyur daśanaiḥ kṣayam // (17.2) Par.?
tasmāt paramadurdharṣaiḥ sainyaiḥ parivṛto vraja / (18.1) Par.?
rakṣasām ahitaṃ sarvaṃ śatrupakṣaṃ nisūdaya // (18.2) Par.?
athāsanāt samutpatya srajaṃ maṇikṛtāntarām / (19.1) Par.?
ābabandha mahātejāḥ kumbhakarṇasya rāvaṇaḥ // (19.2) Par.?
aṅgadān aṅgulīveṣṭān varāṇyābharaṇāni ca / (20.1) Par.?
hāraṃ ca śaśisaṃkāśam ābabandha mahātmanaḥ // (20.2) Par.?
divyāni ca sugandhīni mālyadāmāni rāvaṇaḥ / (21.1) Par.?
śrotre cāsañjayāmāsa śrīmatī cāsya kuṇḍale // (21.2) Par.?
kāñcanāṅgadakeyūro niṣkābharaṇabhūṣitaḥ / (22.1) Par.?
kumbhakarṇo bṛhatkarṇaḥ suhuto 'gnir ivābabhau // (22.2) Par.?
śroṇīsūtreṇa mahatā mecakena virājitaḥ / (23.1) Par.?
amṛtotpādane naddho bhujaṃgeneva mandaraḥ // (23.2) Par.?
sa kāñcanaṃ bhārasahaṃ nivātaṃ vidyutprabhaṃ dīptam ivātmabhāsā / (24.1) Par.?
ābadhyamānaḥ kavacaṃ rarāja saṃdhyābhrasaṃvīta ivādrirājaḥ // (24.2) Par.?
sarvābharaṇanaddhāṅgaḥ śūlapāṇiḥ sa rākṣasaḥ / (25.1) Par.?
trivikramakṛtotsāho nārāyaṇa ivābabhau // (25.2) Par.?
bhrātaraṃ sampariṣvajya kṛtvā cāpi pradakṣiṇam / (26.1) Par.?
praṇamya śirasā tasmai sampratasthe mahābalaḥ / (26.2) Par.?
tam āśīrbhiḥ praśastābhiḥ preṣayāmāsa rāvaṇaḥ // (26.3) Par.?
śaṅkhadundubhinirghoṣaiḥ sainyaiścāpi varāyudhaiḥ / (27.1) Par.?
taṃ gajaiśca turaṃgaiśca syandanaiścāmbudasvanaiḥ / (27.2) Par.?
anujagmur mahātmānaṃ rathino rathināṃ varam // (27.3) Par.?
sarpair uṣṭraiḥ kharair aśvaiḥ siṃhadvipamṛgadvijaiḥ / (28.1) Par.?
anujagmuśca taṃ ghoraṃ kumbhakarṇaṃ mahābalam // (28.2) Par.?
sa puṣpavarṇair avakīryamāṇo dhṛtātapatraḥ śitaśūlapāṇiḥ / (29.1) Par.?
madotkaṭaḥ śoṇitagandhamatto viniryayau dānavadevaśatruḥ // (29.2) Par.?
padātayaśca bahavo mahānādā mahābalāḥ / (30.1) Par.?
anvayū rākṣasā bhīmā bhīmākṣāḥ śastrapāṇayaḥ // (30.2) Par.?
raktākṣāḥ sumahākāyā nīlāñjanacayopamāḥ / (31.1) Par.?
śūlān udyamya khaḍgāṃśca niśitāṃśca paraśvadhān // (31.2) Par.?
bahuvyāmāṃśca vipulān kṣepaṇīyān durāsadān / (32.1) Par.?
tālaskandhāṃśca vipulān kṣepaṇīyān durāsadān // (32.2) Par.?
athānyad vapur ādāya dāruṇaṃ lomaharṣaṇam / (33.1) Par.?
niṣpapāta mahātejāḥ kumbhakarṇo mahābalaḥ // (33.2) Par.?
dhanuḥśataparīṇāhaḥ sa ṣaṭśatasamucchritaḥ / (34.1) Par.?
raudraḥ śakaṭacakrākṣo mahāparvatasaṃnibhaḥ // (34.2) Par.?
saṃnipatya ca rakṣāṃsi dagdhaśailopamo mahān / (35.1) Par.?
kumbhakarṇo mahāvaktraḥ prahasann idam abravīt // (35.2) Par.?
adya vānaramukhyānāṃ tāni yūthāni bhāgaśaḥ / (36.1) Par.?
nirdahiṣyāmi saṃkruddhaḥ śalabhān iva pāvakaḥ // (36.2) Par.?
nāparādhyanti me kāmaṃ vānarā vanacāriṇaḥ / (37.1) Par.?
jātir asmadvidhānāṃ sā purodyānavibhūṣaṇam // (37.2) Par.?
purarodhasya mūlaṃ tu rāghavaḥ sahalakṣmaṇaḥ / (38.1) Par.?
hate tasmin hataṃ sarvaṃ taṃ vadhiṣyāmi saṃyuge // (38.2) Par.?
evaṃ tasya bruvāṇasya kumbhakarṇasya rākṣasāḥ / (39.1) Par.?
nādaṃ cakrur mahāghoraṃ kampayanta ivārṇavam // (39.2) Par.?
tasya niṣpatatastūrṇaṃ kumbhakarṇasya dhīmataḥ / (40.1) Par.?
babhūvur ghorarūpāṇi nimittāni samantataḥ // (40.2) Par.?
ulkāśaniyutā meghā vineduśca sudāruṇāḥ / (41.1) Par.?
sasāgaravanā caiva vasudhā samakampata // (41.2) Par.?
ghorarūpāḥ śivā neduḥ sajvālakavalair mukhaiḥ / (42.1) Par.?
maṇḍalānyapasavyāni babandhuśca vihaṃgamāḥ // (42.2) Par.?
niṣpapāta ca gṛdhro 'sya śūle vai pathi gacchataḥ / (43.1) Par.?
prāsphurannayanaṃ cāsya savyo bāhur akampata // (43.2) Par.?
niṣpapāta tadā colkā jvalantī bhīmanisvanā / (44.1) Par.?
ādityo niṣprabhaścāsīnna pravāti sukho 'nilaḥ // (44.2) Par.?
acintayanmahotpātān utthitāṃllomaharṣaṇān / (45.1) Par.?
niryayau kumbhakarṇastu kṛtāntabalacoditaḥ // (45.2) Par.?
sa laṅghayitvā prākāraṃ padbhyāṃ parvatasaṃnibhaḥ / (46.1) Par.?
dadarśābhraghanaprakhyaṃ vānarānīkam adbhutam // (46.2) Par.?
te dṛṣṭvā rākṣasaśreṣṭhaṃ vānarāḥ parvatopamam / (47.1) Par.?
vāyununnā iva ghanā yayuḥ sarvā diśastadā // (47.2) Par.?
tad vānarānīkam atipracaṇḍaṃ diśo dravad bhinnam ivābhrajālam / (48.1) Par.?
sa kumbhakarṇaḥ samavekṣya harṣān nanāda bhūyo ghanavad ghanābhaḥ // (48.2) Par.?
te tasya ghoraṃ ninadaṃ niśamya yathā ninādaṃ divi vāridasya / (49.1) Par.?
petur dharaṇyāṃ bahavaḥ plavaṃgā nikṛttamūlā iva sālavṛkṣāḥ // (49.2) Par.?
vipulaparighavān sa kumbhakarṇo ripunidhanāya viniḥsṛto mahātmā / (50.1) Par.?
kapigaṇabhayam ādadat subhīmaṃ prabhur iva kiṃkaradaṇḍavān yugānte // (50.2) Par.?
Duration=0.22519612312317 secs.