UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3592
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
makarākṣaṃ hataṃ śrutvā rāvaṇaḥ samitiṃjayaḥ / (1.1)
Par.?
ādideśātha saṃkruddho raṇāyendrajitaṃ sutam // (1.2)
Par.?
jahi vīra mahāvīryau bhrātarau rāmalakṣmaṇau / (2.1)
Par.?
adṛśyo dṛśyamāno vā sarvathā tvaṃ balādhikaḥ // (2.2)
Par.?
tvam apratimakarmāṇam indraṃ jayasi saṃyuge / (3.1)
Par.?
kiṃ punar mānuṣau dṛṣṭvā na vadhiṣyasi saṃyuge // (3.2)
Par.?
tathokto rākṣasendreṇa pratigṛhya pitur vacaḥ / (4.1)
Par.?
yajñabhūmau sa vidhivat pāvakaṃ
juhuvendrajit // (4.2)
Par.?
juhvataścāpi tatrāgniṃ raktoṣṇīṣadharāḥ striyaḥ / (5.1)
Par.?
ājagmustatra saṃbhrāntā rākṣasyo yatra rāvaṇiḥ // (5.2)
Par.?
śastrāṇi śarapatrāṇi samidho 'tha vibhītakāḥ / (6.1)
Par.?
lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā // (6.2)
Par.?
sarvato 'gniṃ samāstīrya śarapatraiḥ samantataḥ / (7.1)
Par.?
chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ // (7.2)
Par.?
caruhomasamiddhasya vidhūmasya mahārciṣaḥ / (8.1)
Par.?
babhūvustāni liṅgāni vijayaṃ darśayanti ca // (8.2)
Par.?
pradakṣiṇāvartaśikhastaptahāṭakasaṃnibhaḥ / (9.1)
Par.?
havistat pratijagrāha pāvakaḥ svayam utthitaḥ // (9.2)
Par.?
hutvāgniṃ tarpayitvātha devadānavarākṣasān / (10.1)
Par.?
āruroha rathaśreṣṭham antardhānagataṃ śubham // (10.2)
Par.?
sa vājibhiścaturbhistu bāṇaiśca niśitair yutaḥ / (11.1)
Par.?
āropitamahācāpaḥ śuśubhe syandanottame // (11.2)
Par.?
jājvalyamāno vapuṣā tapanīyaparicchadaḥ / (12.1)
Par.?
śaraiścandrārdhacandraiśca sa rathaḥ samalaṃkṛtaḥ // (12.2)
Par.?
jāmbūnadamahākambur dīptapāvakasaṃnibhaḥ / (13.1)
Par.?
babhūvendrajitaḥ ketur vaidūryasamalaṃkṛtaḥ // (13.2)
Par.?
tena cādityakalpena brahmāstreṇa ca pālitaḥ / (14.1)
Par.?
sa babhūva durādharṣo rāvaṇiḥ sumahābalaḥ // (14.2)
Par.?
so 'bhiniryāya nagarād indrajit samitiṃjayaḥ / (15.1)
Par.?
hutvāgniṃ rākṣasair mantrair antardhānagato 'bravīt // (15.2)
Par.?
adya hatvāhave yau tau mithyā pravrajitau vane / (16.1)
Par.?
jayaṃ pitre pradāsyāmi rāvaṇāya raṇādhikam // (16.2)
Par.?
kṛtvā nirvānarām urvīṃ hatvā rāmaṃ salakṣmaṇam / (17.1)
Par.?
kariṣye paramāṃ prītim ityuktvāntaradhīyata // (17.2)
Par.?
āpapātātha saṃkruddho daśagrīveṇa coditaḥ / (18.1)
Par.?
tīkṣṇakārmukanārācaistīkṣṇastvindraripū raṇe // (18.2)
Par.?
sa dadarśa mahāvīryau nāgau triśirasāviva / (19.1)
Par.?
sṛjantāviṣujālāni vīrau vānaramadhyagau // (19.2)
Par.?
imau tāviti saṃcintya sajyaṃ kṛtvā ca kārmukam / (20.1)
Par.?
saṃtatāneṣudhārābhiḥ parjanya iva vṛṣṭimān // (20.2)
Par.?
sa tu vaihāyasaṃ prāpya saratho rāmalakṣmaṇau / (21.1)
Par.?
acakṣurviṣaye tiṣṭhan vivyādha niśitaiḥ śaraiḥ // (21.2)
Par.?
tau tasya śaravegena parītau rāmalakṣmaṇau / (22.1)
Par.?
dhanuṣī saśare kṛtvā divyam astraṃ pracakratuḥ // (22.2)
Par.?
pracchādayantau gaganaṃ śarajālair mahābalau / (23.1)
Par.?
tam astraiḥ surasaṃkāśau naiva pasparśatuḥ śaraiḥ // (23.2)
Par.?
sa hi dhūmāndhakāraṃ ca cakre pracchādayannabhaḥ / (24.1)
Par.?
diśaścāntardadhe śrīmānnīhāratamasāvṛtaḥ // (24.2)
Par.?
naiva jyātalanirghoṣo na ca nemikhurasvanaḥ / (25.1)
Par.?
śuśruve caratastasya na ca rūpaṃ prakāśate // (25.2)
Par.?
ghanāndhakāre timire śaravarṣam ivādbhutam / (26.1)
Par.?
sa vavarṣa mahābāhur nārācaśaravṛṣṭibhiḥ // (26.2)
Par.?
sa rāmaṃ sūryasaṃkāśaiḥ śarair dattavaro bhṛśam / (27.1)
Par.?
vivyādha samare kruddhaḥ sarvagātreṣu rāvaṇiḥ // (27.2)
Par.?
tau hanyamānau nārācair dhārābhir iva parvatau / (28.1)
Par.?
hemapuṅkhānnaravyāghrau tigmānmumucatuḥ śarān // (28.2)
Par.?
antarikṣaṃ samāsādya rāvaṇiṃ kaṅkapattriṇaḥ / (29.1)
Par.?
nikṛtya patagā bhūmau petuste śoṇitokṣitāḥ // (29.2)
Par.?
atimātraṃ śaraugheṇa pīḍyamānau narottamau / (30.1)
Par.?
tān iṣūn patato bhallair anekair nicakartatuḥ // (30.2)
Par.?
yato hi dadṛśāte tau śarānnipatitāñ śitān / (31.1)
Par.?
tatastato dāśarathī sasṛjāte 'stram uttamam // (31.2)
Par.?
rāvaṇistu diśaḥ sarvā rathenātirathaḥ patan / (32.1)
Par.?
vivyādha tau dāśarathī laghvastro niśitaiḥ śaraiḥ // (32.2)
Par.?
tenātividdhau tau vīrau rukmapuṅkhaiḥ susaṃhataiḥ / (33.1)
Par.?
babhūvatur dāśarathī puṣpitāviva kiṃśukau // (33.2)
Par.?
nāsya veda gatiṃ kaścin na ca rūpaṃ dhanuḥ śarān / (34.1)
Par.?
na cānyad viditaṃ kiṃcit sūryasyevābhrasaṃplave // (34.2)
Par.?
tena viddhāśca harayo nihatāśca gatāsavaḥ / (35.1)
Par.?
babhūvuḥ śataśastatra patitā dharaṇītale // (35.2)
Par.?
lakṣmaṇastu susaṃkruddho bhrātaraṃ vākyam abravīt / (36.1)
Par.?
brāhmam astraṃ prayokṣyāmi vadhārthaṃ sarvarakṣasām // (36.2)
Par.?
tam uvāca tato rāmo lakṣmaṇaṃ śubhalakṣaṇam / (37.1)
Par.?
naikasya heto rakṣāṃsi pṛthivyāṃ hantum arhasi // (37.2)
Par.?
ayudhyamānaṃ pracchannaṃ prāñjaliṃ śaraṇāgatam / (38.1)
Par.?
palāyantaṃ pramattaṃ vā na tvaṃ hantum ihārhasi // (38.2)
Par.?
asyaiva tu vadhe yatnaṃ kariṣyāvo mahābala / (39.1)
Par.?
ādekṣyāvo mahāvegān astrān āśīviṣopamān // (39.2)
Par.?
tam enaṃ māyinaṃ kṣudram antarhitarathaṃ balāt / (40.1)
Par.?
rākṣasaṃ nihaniṣyanti dṛṣṭvā vānarayūthapāḥ // (40.2)
Par.?
yadyeṣa bhūmiṃ viśate divaṃ vā rasātalaṃ vāpi nabhastalaṃ vā / (41.1)
Par.?
evaṃ nigūḍho 'pi mamāstradagdhaḥ patiṣyate bhūmitale gatāsuḥ // (41.2) Par.?
ityevam uktvā vacanaṃ mahātmā raghupravīraḥ plavagarṣabhair vṛtaḥ / (42.1)
Par.?
vadhāya raudrasya nṛśaṃsakarmaṇas tadā mahātmā tvaritaṃ nirīkṣate // (42.2)
Par.?
Duration=0.14728307723999 secs.