Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3559
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
narāntakaṃ hataṃ dṛṣṭvā cukruśur nairṛtarṣabhāḥ / (1.1) Par.?
devāntakastrimūrdhā ca paulastyaśca mahodaraḥ // (1.2) Par.?
ārūḍho meghasaṃkāśaṃ vāraṇendraṃ mahodaraḥ / (2.1) Par.?
vāliputraṃ mahāvīryam abhidudrāva vīryavān // (2.2) Par.?
bhrātṛvyasanasaṃtaptastadā devāntako balī / (3.1) Par.?
ādāya parighaṃ dīptam aṅgadaṃ samabhidravat // (3.2) Par.?
ratham ādityasaṃkāśaṃ yuktaṃ paramavājibhiḥ / (4.1) Par.?
āsthāya triśirā vīro vāliputram athābhyayāt // (4.2) Par.?
sa tribhir devadarpaghnair nairṛtendrair abhidrutaḥ / (5.1) Par.?
vṛkṣam utpāṭayāmāsa mahāviṭapam aṅgadaḥ // (5.2) Par.?
devāntakāya taṃ vīraścikṣepa sahasāṅgadaḥ / (6.1) Par.?
mahāvṛkṣaṃ mahāśākhaṃ śakro dīptam ivāśanim // (6.2) Par.?
triśirāstaṃ pracicheda śarair āśīviṣopamaiḥ / (7.1) Par.?
sa vṛkṣaṃ kṛttam ālokya utpapāta tato 'ṅgadaḥ // (7.2) Par.?
sa vavarṣa tato vṛkṣāñ śilāśca kapikuñjaraḥ / (8.1) Par.?
tān pracicheda saṃkruddhastriśirā niśitaiḥ śaraiḥ // (8.2) Par.?
parighāgreṇa tān vṛkṣān babhañja ca surāntakaḥ / (9.1) Par.?
triśirāścāṅgadaṃ vīram abhidudrāva sāyakaiḥ // (9.2) Par.?
gajena samabhidrutya vāliputraṃ mahodaraḥ / (10.1) Par.?
jaghānorasi saṃkruddhastomarair vajrasaṃnibhaiḥ // (10.2) Par.?
devāntakaśca saṃkruddhaḥ parigheṇa tadāṅgadam / (11.1) Par.?
upagamyābhihatyāśu vyapacakrāma vegavān // (11.2) Par.?
sa tribhir nairṛtaśreṣṭhair yugapat samabhidrutaḥ / (12.1) Par.?
na vivyathe mahātejā vāliputraḥ pratāpavān // (12.2) Par.?
talena bhṛśam utpatya jaghānāsya mahāgajam / (13.1) Par.?
petatur locane tasya vinanāda sa vāraṇaḥ // (13.2) Par.?
viṣāṇaṃ cāsya niṣkṛṣya vāliputro mahābalaḥ / (14.1) Par.?
devāntakam abhidrutya tāḍayāmāsa saṃyuge // (14.2) Par.?
sa vihvalitasarvāṅgo vātoddhata iva drumaḥ / (15.1) Par.?
lākṣārasasavarṇaṃ ca susrāva rudhiraṃ mukhāt // (15.2) Par.?
athāśvāsya mahātejāḥ kṛcchrād devāntako balī / (16.1) Par.?
āvidhya parighaṃ ghoram ājaghāna tadāṅgadam // (16.2) Par.?
parighābhihataścāpi vānarendrātmajastadā / (17.1) Par.?
jānubhyāṃ patito bhūmau punar evotpapāta ha // (17.2) Par.?
samutpatantaṃ triśirāstribhir āśīviṣopamaiḥ / (18.1) Par.?
ghorair haripateḥ putraṃ lalāṭe 'bhijaghāna ha // (18.2) Par.?
tato 'ṅgadaṃ parikṣiptaṃ tribhir nairṛtapuṃgavaiḥ / (19.1) Par.?
hanūmān api vijñāya nīlaścāpi pratasthatuḥ // (19.2) Par.?
tataścikṣepa śailāgraṃ nīlastriśirase tadā / (20.1) Par.?
tad rāvaṇasuto dhīmān bibheda niśitaiḥ śaraiḥ // (20.2) Par.?
tad bāṇaśatanirbhinnaṃ vidāritaśilātalam / (21.1) Par.?
savisphuliṅgaṃ sajvālaṃ nipapāta gireḥ śiraḥ // (21.2) Par.?
tato jṛmbhitam ālokya harṣād devāntakastadā / (22.1) Par.?
parigheṇābhidudrāva mārutātmajam āhave // (22.2) Par.?
tam āpatantam utpatya hanūmānmārutātmajaḥ / (23.1) Par.?
ājaghāna tadā mūrdhni vajravegena muṣṭinā // (23.2) Par.?
sa muṣṭiniṣpiṣṭavikīrṇamūrdhā nirvāntadantākṣivilambijihvaḥ / (24.1) Par.?
devāntako rākṣasarājasūnur gatāsur urvyāṃ sahasā papāta // (24.2) Par.?
tasmin hate rākṣasayodhamukhye mahābale saṃyati devaśatrau / (25.1) Par.?
kruddhastrimūrdhā niśitāgram ugraṃ vavarṣa nīlorasi bāṇavarṣam // (25.2) Par.?
sa taiḥ śaraughair abhivarṣyamāṇo vibhinnagātraḥ kapisainyapālaḥ / (26.1) Par.?
nīlo babhūvātha visṛṣṭagātro viṣṭambhitastena mahābalena // (26.2) Par.?
tatastu nīlaḥ pratilabhya saṃjñāṃ śailaṃ samutpāṭya savṛkṣaṣaṇḍam / (27.1) Par.?
tataḥ samutpatya bhṛśogravego mahodaraṃ tena jaghāna mūrdhni // (27.2) Par.?
tataḥ sa śailābhinipātabhagno mahodarastena saha dvipena / (28.1) Par.?
vipothito bhūmitale gatāsuḥ papāta vajrābhihato yathādriḥ // (28.2) Par.?
pitṛvyaṃ nihataṃ dṛṣṭvā triśirāścāpam ādade / (29.1) Par.?
hanūmantaṃ ca saṃkruddho vivyādha niśitaiḥ śaraiḥ // (29.2) Par.?
hanūmāṃstu samutpatya hayāṃstriśirasastadā / (30.1) Par.?
vidadāra nakhaiḥ kruddho gajendraṃ mṛgarāḍ iva // (30.2) Par.?
atha śaktiṃ samādāya kālarātrim ivāntakaḥ / (31.1) Par.?
cikṣepānilaputrāya triśirā rāvaṇātmajaḥ // (31.2) Par.?
divi kṣiptām ivolkāṃ tāṃ śaktiṃ kṣiptām asaṃgatām / (32.1) Par.?
gṛhītvā hariśārdūlo babhañja ca nanāda ca // (32.2) Par.?
tāṃ dṛṣṭvā ghorasaṃkāśāṃ śaktiṃ bhagnāṃ hanūmatā / (33.1) Par.?
prahṛṣṭā vānaragaṇā vinedur jaladā iva // (33.2) Par.?
tataḥ khaḍgaṃ samudyamya triśirā rākṣasottamaḥ / (34.1) Par.?
nicakhāna tadā roṣād vānarendrasya vakṣasi // (34.2) Par.?
khaḍgaprahārābhihato hanūmānmārutātmajaḥ / (35.1) Par.?
ājaghāna trimūrdhānaṃ talenorasi vīryavān // (35.2) Par.?
sa talābhihatastena srastahastāmbaro bhuvi / (36.1) Par.?
nipapāta mahātejāstriśirāstyaktacetanaḥ // (36.2) Par.?
sa tasya patataḥ khaḍgaṃ samāchidya mahākapiḥ / (37.1) Par.?
nanāda girisaṃkāśastrāsayan sarvanairṛtān // (37.2) Par.?
amṛṣyamāṇastaṃ ghoṣam utpapāta niśācaraḥ / (38.1) Par.?
utpatya ca hanūmantaṃ tāḍayāmāsa muṣṭinā // (38.2) Par.?
tena muṣṭiprahāreṇa saṃcukopa mahākapiḥ / (39.1) Par.?
kupitaśca nijagrāha kirīṭe rākṣasarṣabham // (39.2) Par.?
sa tasya śīrṣāṇyasinā śitena kirīṭajuṣṭāni sakuṇḍalāni / (40.1) Par.?
kruddhaḥ pracicheda suto 'nilasya tvaṣṭuḥ sutasyeva śirāṃsi śakraḥ // (40.2) Par.?
tānyāyatākṣāṇyagasaṃnibhāni pradīptavaiśvānaralocanāni / (41.1) Par.?
petuḥ śirāṃsīndraripor dharaṇyāṃ jyotīṃṣi muktāni yathārkamārgāt // (41.2) Par.?
tasmin hate devaripau triśīrṣe hanūmatā śakraparākrameṇa / (42.1) Par.?
neduḥ plavaṃgāḥ pracacāla bhūmī rakṣāṃsyatho dudruvire samantāt // (42.2) Par.?
hataṃ triśirasaṃ dṛṣṭvā tathaiva ca mahodaram / (43.1) Par.?
hatau prekṣya durādharṣau devāntakanarāntakau // (43.2) Par.?
cukopa paramāmarṣī mahāpārśvo mahābalaḥ / (44.1) Par.?
jagrāhārciṣmatīṃ cāpi gadāṃ sarvāyasīṃ śubhām // (44.2) Par.?
hemapaṭṭaparikṣiptāṃ māṃsaśoṇitalepanām / (45.1) Par.?
virājamānāṃ vapuṣā śatruśoṇitarañjitām // (45.2) Par.?
tejasā saṃpradīptāgrāṃ raktamālyavibhūṣitām / (46.1) Par.?
airāvatamahāpadmasārvabhaumabhayāvahām // (46.2) Par.?
gadām ādāya saṃkruddho mahāpārśvo mahābalaḥ / (47.1) Par.?
harīn samabhidudrāva yugāntāgnir iva jvalan // (47.2) Par.?
atharṣabhaḥ samutpatya vānaro rāvaṇānujam / (48.1) Par.?
mahāpārśvam upāgamya tasthau tasyāgrato balī // (48.2) Par.?
taṃ purastāt sthitaṃ dṛṣṭvā vānaraṃ parvatopamam / (49.1) Par.?
ājaghānorasi kruddho gadayā vajrakalpayā // (49.2) Par.?
sa tayābhihatastena gadayā vānararṣabhaḥ / (50.1) Par.?
bhinnavakṣāḥ samādhūtaḥ susrāva rudhiraṃ bahu // (50.2) Par.?
sa samprāpya cirāt saṃjñām ṛṣabho vānararṣabhaḥ / (51.1) Par.?
kruddho visphuramāṇauṣṭho mahāpārśvam udaikṣata // (51.2) Par.?
tāṃ gṛhītvā gadāṃ bhīmām āvidhya ca punaḥ punaḥ / (52.1) Par.?
mattānīkaṃ mahāpārśvaṃ jaghāna raṇamūrdhani // (52.2) Par.?
sa svayā gadayā bhinno vikīrṇadaśanekṣaṇaḥ / (53.1) Par.?
nipapāta mahāpārśvo vajrāhata ivācalaḥ // (53.2) Par.?
tasmin hate bhrātari rāvaṇasya tannairṛtānāṃ balam arṇavābham / (54.1) Par.?
tyaktāyudhaṃ kevalajīvitārthaṃ dudrāva bhinnārṇavasaṃnikāśam // (54.2) Par.?
Duration=0.264004945755 secs.