UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3612
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vibhīṣaṇavacaḥ śrutvā rāvaṇiḥ krodhamūrchitaḥ / (1.1)
Par.?
abravīt paruṣaṃ vākyaṃ vegenābhyutpapāta ha // (1.2)
Par.?
udyatāyudhanistriṃśo rathe tu samalaṃkṛte / (2.1)
Par.?
kālāśvayukte mahati sthitaḥ kālāntakopamaḥ // (2.2)
Par.?
mahāpramāṇam udyamya vipulaṃ vegavad dṛḍham / (3.1)
Par.?
dhanur bhīmaṃ parāmṛśya śarāṃścāmitranāśanān // (3.2)
Par.?
uvācainaṃ samārabdhaḥ saumitriṃ savibhīṣaṇam / (4.1)
Par.?
tāṃśca vānaraśārdūlān paśyadhvaṃ me parākramam // (4.2)
Par.?
adya matkārmukotsṛṣṭaṃ śaravarṣaṃ durāsadam / (5.1)
Par.?
muktaṃ varṣam ivākāśe vārayiṣyatha saṃyuge // (5.2)
Par.?
adya vo māmakā bāṇā mahākārmukaniḥsṛtāḥ / (6.1)
Par.?
vidhamiṣyanti gātrāṇi tūlarāśim ivānalaḥ // (6.2)
Par.?
tīkṣṇasāyakanirbhinnāñśūlaśaktyṛṣṭitomaraiḥ / (7.1)
Par.?
adya vo gamayiṣyāmi sarvān eva yamakṣayam // (7.2)
Par.?
kṣipataḥ śaravarṣāṇi kṣiprahastasya me yudhi / (8.1)
Par.?
jīmūtasyeva nadataḥ kaḥ sthāsyati mamāgrataḥ // (8.2)
Par.?
tacchrutvā rākṣasendrasya garjitaṃ lakṣmaṇastadā / (9.1)
Par.?
abhītavadanaḥ kruddho rāvaṇiṃ vākyam abravīt // (9.2)
Par.?
uktaśca durgamaḥ pāraḥ kāryāṇāṃ rākṣasa tvayā / (10.1)
Par.?
kāryāṇāṃ karmaṇā pāraṃ yo gacchati sa buddhimān // (10.2)
Par.?
sa tvam arthasya hīnārtho duravāpasya kenacit / (11.1)
Par.?
vaco vyāhṛtya jānīṣe kṛtārtho 'smīti durmate // (11.2)
Par.?
antardhānagatenājau yastvayācaritastadā / (12.1)
Par.?
taskarācarito mārgo naiṣa vīraniṣevitaḥ // (12.2)
Par.?
yathā bāṇapathaṃ prāpya sthito 'haṃ tava rākṣasa / (13.1)
Par.?
darśayasvādya tat tejo vācā tvaṃ kiṃ vikatthase // (13.2)
Par.?
evam ukto dhanur bhīmaṃ parāmṛśya mahābalaḥ / (14.1)
Par.?
sasarja niśitān bāṇān indrajit samitiṃjayaḥ // (14.2)
Par.?
te nisṛṣṭā mahāvegāḥ śarāḥ sarpaviṣopamāḥ / (15.1)
Par.?
samprāpya lakṣmaṇaṃ petuḥ śvasanta iva pannagāḥ // (15.2)
Par.?
śarair atimahāvegair vegavān rāvaṇātmajaḥ / (16.1)
Par.?
saumitrim indrajid yuddhe vivyādha śubhalakṣaṇam // (16.2)
Par.?
sa śarair atividdhāṅgo rudhireṇa samukṣitaḥ / (17.1)
Par.?
śuśubhe lakṣmaṇaḥ śrīmān vidhūma iva pāvakaḥ // (17.2)
Par.?
indrajit tvātmanaḥ karma prasamīkṣyādhigamya ca / (18.1)
Par.?
vinadya sumahānādam idaṃ vacanam abravīt // (18.2)
Par.?
patriṇaḥ śitadhārāste śarā matkārmukacyutāḥ / (19.1)
Par.?
ādāsyante 'dya saumitre jīvitaṃ jīvitāntagāḥ // (19.2)
Par.?
adya gomāyusaṃghāśca śyenasaṃghāśca lakṣmaṇa / (20.1)
Par.?
gṛdhrāśca nipatantu tvāṃ gatāsuṃ nihataṃ mayā // (20.2) Par.?
kṣatrabandhuḥ sadānāryo rāmaḥ paramadurmatiḥ / (21.1)
Par.?
bhaktaṃ bhrātaram adyaiva tvāṃ drakṣyati mayā hatam // (21.2)
Par.?
viśastakavacaṃ bhūmau vyapaviddhaśarāsanam / (22.1)
Par.?
hṛtottamāṅgaṃ saumitre tvām adya nihataṃ mayā // (22.2)
Par.?
iti bruvāṇaṃ saṃrabdhaṃ paruṣaṃ rāvaṇātmajam / (23.1)
Par.?
hetumadvākyam atyarthaṃ lakṣmaṇaḥ pratyuvāca ha // (23.2)
Par.?
akṛtvā katthase karma kimartham iha rākṣasa / (24.1)
Par.?
kuru tat karma yenāhaṃ śraddadhyāṃ tava katthanam // (24.2)
Par.?
anuktvā paruṣaṃ vākyaṃ kiṃcid apyanavakṣipan / (25.1)
Par.?
avikatthan vadhiṣyāmi tvāṃ paśya puruṣādana // (25.2)
Par.?
ityuktvā pañca nārācān ā karṇāpūritāñśarān / (26.1)
Par.?
nicakhāna mahāvegāṃl lakṣmaṇo rākṣasorasi // (26.2)
Par.?
sa śarair āhatastena saroṣo rāvaṇātmajaḥ / (27.1)
Par.?
suprayuktais tribhir bāṇaiḥ prativivyādha lakṣmaṇam // (27.2)
Par.?
sa babhūva mahābhīmo nararākṣasasiṃhayoḥ / (28.1)
Par.?
vimardastumulo yuddhe parasparavadhaiṣiṇoḥ // (28.2)
Par.?
ubhau hi balasampannāvubhau vikramaśālinau / (29.1)
Par.?
ubhāvapi suvikrāntau sarvaśastrāstrakovidau // (29.2)
Par.?
ubhau paramadurjeyāvatulyabalatejasau / (30.1)
Par.?
yuyudhāte mahāvīrau grahāviva nabho gatau // (30.2)
Par.?
balavṛtrāviva hi tau yudhi vai duṣpradharṣaṇau / (31.1)
Par.?
yuyudhāte mahātmānau tadā kesariṇāviva // (31.2)
Par.?
bahūn avasṛjantau hi mārgaṇaughān avasthitau / (32.1)
Par.?
nararākṣasasiṃhau tau prahṛṣṭāvabhyayudhyatām // (32.2)
Par.?
susamprahṛṣṭau nararākṣasottamau jayaiṣiṇau mārgaṇacāpadhāriṇau / (33.1)
Par.?
parasparaṃ tau pravavarṣatur bhṛśaṃ śaraughavarṣeṇa balāhakāviva // (33.2)
Par.?
Duration=0.086684942245483 secs.