Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3564
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
svabalaṃ vyathitaṃ dṛṣṭvā tumulaṃ lomaharṣaṇam / (1.1) Par.?
bhrātṝṃśca nihatān dṛṣṭvā śakratulyaparākramān // (1.2) Par.?
pitṛvyau cāpi saṃdṛśya samare saṃniṣūditau / (2.1) Par.?
mahodaramahāpārśvau bhrātarau rākṣasarṣabhau // (2.2) Par.?
cukopa ca mahātejā brahmadattavaro yudhi / (3.1) Par.?
atikāyo 'drisaṃkāśo devadānavadarpahā // (3.2) Par.?
sa bhāskarasahasrasya saṃghātam iva bhāsvaram / (4.1) Par.?
ratham āsthāya śakrārir abhidudrāva vānarān // (4.2) Par.?
sa visphārya mahaccāpaṃ kirīṭī mṛṣṭakuṇḍalaḥ / (5.1) Par.?
nāma viśrāvayāmāsa nanāda ca mahāsvanam // (5.2) Par.?
tena siṃhapraṇādena nāmaviśrāvaṇena ca / (6.1) Par.?
jyāśabdena ca bhīmena trāsayāmāsa vānarān // (6.2) Par.?
te tasya rūpam ālokya yathā viṣṇostrivikrame / (7.1) Par.?
bhayārtā vānarāḥ sarve vidravanti diśo daśa // (7.2) Par.?
te 'tikāyaṃ samāsādya vānarā mūḍhacetasaḥ / (8.1) Par.?
śaraṇyaṃ śaraṇaṃ jagmur lakṣmaṇāgrajam āhave // (8.2) Par.?
tato 'tikāyaṃ kākutstho rathasthaṃ parvatopamam / (9.1) Par.?
dadarśa dhanvinaṃ dūrād garjantaṃ kālameghavat // (9.2) Par.?
sa taṃ dṛṣṭvā mahātmānaṃ rāghavastu suvismitaḥ / (10.1) Par.?
vānarān sāntvayitvā tu vibhīṣaṇam uvāca ha // (10.2) Par.?
ko 'sau parvatasaṃkāśo dhanuṣmān harilocanaḥ / (11.1) Par.?
yukte hayasahasreṇa viśāle syandane sthitaḥ // (11.2) Par.?
ya eṣa niśitaiḥ śūlaiḥ sutīkṣṇaiḥ prāsatomaraiḥ / (12.1) Par.?
arciṣmadbhir vṛto bhāti bhūtair iva maheśvaraḥ // (12.2) Par.?
kālajihvāprakāśābhir ya eṣo 'bhivirājate / (13.1) Par.?
āvṛto rathaśaktībhir vidyudbhir iva toyadaḥ // (13.2) Par.?
dhanūṃṣi cāsya sajyāni hemapṛṣṭhāni sarvaśaḥ / (14.1) Par.?
śobhayanti rathaśreṣṭhaṃ śakrapātam ivāmbaram // (14.2) Par.?
ka eṣa rakṣaḥśārdūlo raṇabhūmiṃ virājayan / (15.1) Par.?
abhyeti rathināṃ śreṣṭho rathenādityatejasā // (15.2) Par.?
dhvajaśṛṅgapratiṣṭhena rāhuṇābhivirājate / (16.1) Par.?
sūryaraśmiprabhair bāṇair diśo daśa virājayan // (16.2) Par.?
triṇataṃ meghanirhrādaṃ hemapṛṣṭham alaṃkṛtam / (17.1) Par.?
śatakratudhanuḥprakhyaṃ dhanuścāsya virājate // (17.2) Par.?
sadhvajaḥ sapatākaśca sānukarṣo mahārathaḥ / (18.1) Par.?
catuḥsādisamāyukto meghastanitanisvanaḥ // (18.2) Par.?
viṃśatir daśa cāṣṭau ca tūṇīrā ratham āsthitāḥ / (19.1) Par.?
kārmukāṇi ca bhīmāni jyāśca kāñcanapiṅgalāḥ // (19.2) Par.?
dvau ca khaḍgau rathagatau pārśvasthau pārśvaśobhinau / (20.1) Par.?
caturhastatsarucitau vyaktahastadaśāyatau // (20.2) Par.?
raktakaṇṭhaguṇo dhīro mahāparvatasaṃnibhaḥ / (21.1) Par.?
kālaḥ kālamahāvaktro meghastha iva bhāskaraḥ // (21.2) Par.?
kāñcanāṅgadanaddhābhyāṃ bhujābhyām eṣa śobhate / (22.1) Par.?
śṛṅgābhyām iva tuṅgābhyāṃ himavān parvatottamaḥ // (22.2) Par.?
kuṇḍalābhyāṃ tu yasyaitad bhāti vaktraṃ śubhekṣaṇam / (23.1) Par.?
punarvasvantaragataṃ pūrṇabimbam ivaindavam // (23.2) Par.?
ācakṣva me mahābāho tvam enaṃ rākṣasottamam / (24.1) Par.?
yaṃ dṛṣṭvā vānarāḥ sarve bhayārtā vidrutā diśaḥ // (24.2) Par.?
sa pṛṣṭo rājaputreṇa rāmeṇāmitatejasā / (25.1) Par.?
ācacakṣe mahātejā rāghavāya vibhīṣaṇaḥ // (25.2) Par.?
daśagrīvo mahātejā rājā vaiśravaṇānujaḥ / (26.1) Par.?
bhīmakarmā mahotsāho rāvaṇo rākṣasādhipaḥ // (26.2) Par.?
tasyāsīd vīryavān putro rāvaṇapratimo raṇe / (27.1) Par.?
vṛddhasevī śrutadharaḥ sarvāstraviduṣāṃ varaḥ // (27.2) Par.?
aśvapṛṣṭhe rathe nāge khaḍge dhanuṣi karṣaṇe / (28.1) Par.?
bhede sāntve ca dāne ca naye mantre ca saṃmataḥ // (28.2) Par.?
yasya bāhuṃ samāśritya laṅkā bhavati nirbhayā / (29.1) Par.?
tanayaṃ dhānyamālinyā atikāyam imaṃ viduḥ // (29.2) Par.?
etenārādhito brahmā tapasā bhāvitātmanā / (30.1) Par.?
astrāṇi cāpyavāptāni ripavaśca parājitāḥ // (30.2) Par.?
surāsurair avadhyatvaṃ dattam asmai svayambhuvā / (31.1) Par.?
etacca kavacaṃ divyaṃ rathaścaiṣo 'rkabhāskaraḥ // (31.2) Par.?
etena śataśo devā dānavāśca parājitāḥ / (32.1) Par.?
rakṣitāni ca rakṣāṃsi yakṣāścāpi niṣūditāḥ // (32.2) Par.?
vajraṃ viṣṭambhitaṃ yena bāṇair indrasya dhīmataḥ / (33.1) Par.?
pāśaḥ salilarājasya yuddhe pratihatastathā // (33.2) Par.?
eṣo 'tikāyo balavān rākṣasānām atharṣabhaḥ / (34.1) Par.?
rāvaṇasya suto dhīmān devadānavadarpahā // (34.2) Par.?
tad asmin kriyatāṃ yatnaḥ kṣipraṃ puruṣapuṃgava / (35.1) Par.?
purā vānarasainyāni kṣayaṃ nayati sāyakaiḥ // (35.2) Par.?
tato 'tikāyo balavān praviśya harivāhinīm / (36.1) Par.?
visphārayāmāsa dhanur nanāda ca punaḥ punaḥ // (36.2) Par.?
taṃ bhīmavapuṣaṃ dṛṣṭvā rathasthaṃ rathināṃ varam / (37.1) Par.?
abhipetur mahātmāno ye pradhānāḥ plavaṃgamāḥ // (37.2) Par.?
kumudo dvivido maindo nīlaḥ śarabha eva ca / (38.1) Par.?
pādapair giriśṛṅgaiśca yugapat samabhidravan // (38.2) Par.?
teṣāṃ vṛkṣāṃśca śailāṃśca śaraiḥ kāñcanabhūṣaṇaiḥ / (39.1) Par.?
atikāyo mahātejāś cichedāstravidāṃ varaḥ // (39.2) Par.?
tāṃścaiva sarvān sa harīñ śaraiḥ sarvāyasair balī / (40.1) Par.?
vivyādhābhimukhaḥ saṃkhye bhīmakāyo niśācaraḥ // (40.2) Par.?
te 'rditā bāṇavarṣeṇa bhinnagātrāḥ plavaṃgamāḥ / (41.1) Par.?
na śekur atikāyasya pratikartuṃ mahāraṇe // (41.2) Par.?
tat sainyaṃ harivīrāṇāṃ trāsayāmāsa rākṣasaḥ / (42.1) Par.?
mṛgayūtham iva kruddho harir yauvanam āsthitaḥ // (42.2) Par.?
sa rākṣasendro harisainyamadhye nāyudhyamānaṃ nijaghāna kaṃcit / (43.1) Par.?
upetya rāmaṃ sadhanuḥkalāpī sagarvitaṃ vākyam idaṃ babhāṣe // (43.2) Par.?
rathe sthito 'haṃ śaracāpapāṇir na prākṛtaṃ kaṃcana yodhayāmi / (44.1) Par.?
yasyāsti śaktir vyavasāyayuktā dadātu me kṣipram ihādya yuddham // (44.2) Par.?
tat tasya vākyaṃ bruvato niśamya cukopa saumitrir amitrahantā / (45.1) Par.?
amṛṣyamāṇaśca samutpapāta jagrāha cāpaṃ ca tataḥ smayitvā // (45.2) Par.?
kruddhaḥ saumitrir utpatya tūṇād ākṣipya sāyakam / (46.1) Par.?
purastād atikāyasya vicakarṣa mahad dhanuḥ // (46.2) Par.?
pūrayan sa mahīṃ śailān ākāśaṃ sāgaraṃ diśaḥ / (47.1) Par.?
jyāśabdo lakṣmaṇasyograstrāsayan rajanīcarān // (47.2) Par.?
saumitreścāpanirghoṣaṃ śrutvā pratibhayaṃ tadā / (48.1) Par.?
visiṣmiye mahātejā rākṣasendrātmajo balī // (48.2) Par.?
athātikāyaḥ kupito dṛṣṭvā lakṣmaṇam utthitam / (49.1) Par.?
ādāya niśitaṃ bāṇam idaṃ vacanam abravīt // (49.2) Par.?
bālastvam asi saumitre vikrameṣvavicakṣaṇaḥ / (50.1) Par.?
gaccha kiṃ kālasadṛśaṃ māṃ yodhayitum icchasi // (50.2) Par.?
na hi madbāhusṛṣṭānām astrāṇāṃ himavān api / (51.1) Par.?
soḍhum utsahate vegam antarikṣam atho mahī // (51.2) Par.?
sukhaprasuptaṃ kālāgniṃ prabodhayitum icchasi / (52.1) Par.?
nyasya cāpaṃ nivartasva mā prāṇāñ jahi madgataḥ // (52.2) Par.?
athavā tvaṃ pratiṣṭabdho na nivartitum icchasi / (53.1) Par.?
tiṣṭha prāṇān parityajya gamiṣyasi yamakṣayam // (53.2) Par.?
paśya me niśitān bāṇān aridarpaniṣūdanān / (54.1) Par.?
īśvarāyudhasaṃkāśāṃstaptakāñcanabhūṣaṇān // (54.2) Par.?
eṣa te sarpasaṃkāśo bāṇaḥ pāsyati śoṇitam / (55.1) Par.?
mṛgarāja iva kruddho nāgarājasya śoṇitam // (55.2) Par.?
śrutvātikāyasya vacaḥ saroṣaṃ sagarvitaṃ saṃyati rājaputraḥ / (56.1) Par.?
sa saṃcukopātibalo bṛhacchrīr uvāca vākyaṃ ca tato mahārtham // (56.2) Par.?
na vākyamātreṇa bhavān pradhāno na katthanāt satpuruṣā bhavanti / (57.1) Par.?
mayi sthite dhanvini bāṇapāṇau vidarśayasvātmabalaṃ durātman // (57.2) Par.?
karmaṇā sūcayātmānaṃ na vikatthitum arhasi / (58.1) Par.?
pauruṣeṇa tu yo yuktaḥ sa tu śūra iti smṛtaḥ // (58.2) Par.?
sarvāyudhasamāyukto dhanvī tvaṃ ratham āsthitaḥ / (59.1) Par.?
śarair vā yadi vāpyastrair darśayasva parākramam // (59.2) Par.?
tataḥ śiraste niśitaiḥ pātayiṣyāmyahaṃ śaraiḥ / (60.1) Par.?
mārutaḥ kālasampakvaṃ vṛntāt tālaphalaṃ yathā // (60.2) Par.?
adya te māmakā bāṇāstaptakāñcanabhūṣaṇāḥ / (61.1) Par.?
pāsyanti rudhiraṃ gātrād bāṇaśalyāntarotthitam // (61.2) Par.?
bālo 'yam iti vijñāya na māvajñātum arhasi / (62.1) Par.?
bālo vā yadi vā vṛddho mṛtyuṃ jānīhi saṃyuge // (62.2) Par.?
lakṣmaṇasya vacaḥ śrutvā hetumat paramārthavat / (63.1) Par.?
atikāyaḥ pracukrodha bāṇaṃ cottamam ādade // (63.2) Par.?
tato vidyādharā bhūtā devā daityā maharṣayaḥ / (64.1) Par.?
guhyakāśca mahātmānastad yuddhaṃ dadṛśustadā // (64.2) Par.?
tato 'tikāyaḥ kupitaścāpam āropya sāyakam / (65.1) Par.?
lakṣmaṇasya pracikṣepa saṃkṣipann iva cāmbaram // (65.2) Par.?
tam āpatantaṃ niśitaṃ śaram āśīviṣopamam / (66.1) Par.?
ardhacandreṇa cicheda lakṣmaṇaḥ paravīrahā // (66.2) Par.?
taṃ nikṛttaṃ śaraṃ dṛṣṭvā kṛttabhogam ivoragam / (67.1) Par.?
atikāyo bhṛśaṃ kruddhaḥ pañcabāṇān samādade // (67.2) Par.?
tāñ śarān sampracikṣepa lakṣmaṇāya niśācaraḥ / (68.1) Par.?
tān aprāptāñ śaraistīkṣṇaiścicheda bharatānujaḥ // (68.2) Par.?
sa tāṃśchittvā śaraistīkṣṇair lakṣmaṇaḥ paravīrahā / (69.1) Par.?
ādade niśitaṃ bāṇaṃ jvalantam iva tejasā // (69.2) Par.?
tam ādāya dhanuḥśreṣṭhe yojayāmāsa lakṣmaṇaḥ / (70.1) Par.?
vicakarṣa ca vegena visasarja ca sāyakam // (70.2) Par.?
pūrṇāyatavisṛṣṭena śareṇānataparvaṇā / (71.1) Par.?
lalāṭe rākṣasaśreṣṭham ājaghāna sa vīryavān // (71.2) Par.?
sa lalāṭe śaro magnastasya bhīmasya rakṣasaḥ / (72.1) Par.?
dadṛśe śoṇitenāktaḥ pannagendra ivāhave // (72.2) Par.?
rākṣasaḥ pracakampe ca lakṣmaṇeṣuprakampitaḥ / (73.1) Par.?
rudrabāṇahataṃ bhīmaṃ yathā tripuragopuram // (73.2) Par.?
cintayāmāsa cāśvasya vimṛśya ca mahābalaḥ / (74.1) Par.?
sādhu bāṇanipātena ślāghanīyo 'si me ripuḥ // (74.2) Par.?
vicāryaivaṃ vinamyāsyaṃ vinamya ca bhujāvubhau / (75.1) Par.?
sa rathopastham āsthāya rathena pracacāra ha // (75.2) Par.?
ekaṃ trīn pañca sapteti sāyakān rākṣasarṣabhaḥ / (76.1) Par.?
ādade saṃdadhe cāpi vicakarṣotsasarja ca // (76.2) Par.?
te bāṇāḥ kālasaṃkāśā rākṣasendradhanuścyutāḥ / (77.1) Par.?
hemapuṅkhā raviprakhyāścakrur dīptam ivāmbaram // (77.2) Par.?
tatastān rākṣasotsṛṣṭāñ śaraughān rāvaṇānujaḥ / (78.1) Par.?
asaṃbhrāntaḥ pracicheda niśitair bahubhiḥ śaraiḥ // (78.2) Par.?
tāñ śarān yudhi samprekṣya nikṛttān rāvaṇātmajaḥ / (79.1) Par.?
cukopa tridaśendrārir jagrāha niśitaṃ śaram // (79.2) Par.?
sa saṃdhāya mahātejāstaṃ bāṇaṃ sahasotsṛjat / (80.1) Par.?
tataḥ saumitrim āyāntam ājaghāna stanāntare // (80.2) Par.?
atikāyena saumitristāḍito yudhi vakṣasi / (81.1) Par.?
susrāva rudhiraṃ tīvraṃ madaṃ matta iva dvipaḥ // (81.2) Par.?
sa cakāra tadātmānaṃ viśalyaṃ sahasā vibhuḥ / (82.1) Par.?
jagrāha ca śaraṃ tīkṣṇam astreṇāpi samādadhe // (82.2) Par.?
āgneyena tadāstreṇa yojayāmāsa sāyakam / (83.1) Par.?
sa jajvāla tadā bāṇo dhanuścāsya mahātmanaḥ // (83.2) Par.?
atikāyo 'titejasvī sauram astraṃ samādade / (84.1) Par.?
tena bāṇaṃ bhujaṃgābhaṃ hemapuṅkham ayojayat // (84.2) Par.?
tatastaṃ jvalitaṃ ghoraṃ lakṣmaṇaḥ śaram āhitam / (85.1) Par.?
atikāyāya cikṣepa kāladaṇḍam ivāntakaḥ // (85.2) Par.?
āgneyenābhisaṃyuktaṃ dṛṣṭvā bāṇaṃ niśācaraḥ / (86.1) Par.?
utsasarja tadā bāṇaṃ dīptaṃ sūryāstrayojitam // (86.2) Par.?
tāvubhāvambare bāṇāvanyonyam abhijaghnatuḥ / (87.1) Par.?
tejasā saṃpradīptāgrau kruddhāviva bhujaṃgamau // (87.2) Par.?
tāvanyonyaṃ vinirdahya petatur dharaṇītale / (88.1) Par.?
nirarciṣau bhasmakṛtau na bhrājete śarottamau // (88.2) Par.?
tato 'tikāyaḥ saṃkruddhastvastram aiṣīkam utsṛjat / (89.1) Par.?
tat pracicheda saumitrir astram aindreṇa vīryavān // (89.2) Par.?
aiṣīkaṃ nihataṃ dṛṣṭvā kumāro rāvaṇātmajaḥ / (90.1) Par.?
yāmyenāstreṇa saṃkruddho yojayāmāsa sāyakam // (90.2) Par.?
tatastad astraṃ cikṣepa lakṣmaṇāya niśācaraḥ / (91.1) Par.?
vāyavyena tad astraṃ tu nijaghāna sa lakṣmaṇaḥ // (91.2) Par.?
athainaṃ śaradhārābhir dhārābhir iva toyadaḥ / (92.1) Par.?
abhyavarṣata saṃkruddho lakṣmaṇo rāvaṇātmajam // (92.2) Par.?
te 'tikāyaṃ samāsādya kavace vajrabhūṣite / (93.1) Par.?
bhagnāgraśalyāḥ sahasā petur bāṇā mahītale // (93.2) Par.?
tānmoghān abhisamprekṣya lakṣmaṇaḥ paravīrahā / (94.1) Par.?
abhyavarṣata bāṇānāṃ sahasreṇa mahāyaśāḥ // (94.2) Par.?
sa varṣyamāṇo bāṇaughair atikāyo mahābalaḥ / (95.1) Par.?
avadhyakavacaḥ saṃkhye rākṣaso naiva vivyathe // (95.2) Par.?
na śaśāka rujaṃ kartuṃ yudhi tasya narottamaḥ / (96.1) Par.?
athainam abhyupāgamya vāyur vākyam uvāca ha // (96.2) Par.?
brahmadattavaro hyeṣa avadhyakavacāvṛtaḥ / (97.1) Par.?
brāhmeṇāstreṇa bhinddhyenam eṣa vadhyo hi nānyathā // (97.2) Par.?
tataḥ sa vāyor vacanaṃ niśamya saumitrir indrapratimānavīryaḥ / (98.1) Par.?
samādade bāṇam amoghavegaṃ tad brāhmam astraṃ sahasā niyojya // (98.2) Par.?
tasmin varāstre tu niyujyamāne saumitriṇā bāṇavare śitāgre / (99.1) Par.?
diśaḥ sacandrārkamahāgrahāśca nabhaśca tatrāsa rarāsa corvī // (99.2) Par.?
taṃ brahmaṇo 'streṇa niyujya cāpe śaraṃ supuṅkhaṃ yamadūtakalpam / (100.1) Par.?
saumitrir indrārisutasya tasya sasarja bāṇaṃ yudhi vajrakalpam // (100.2) Par.?
taṃ lakṣmaṇotsṛṣṭam amoghavegaṃ samāpatantaṃ jvalanaprakāśam / (101.1) Par.?
suvarṇavajrottamacitrapuṅkhaṃ tadātikāyaḥ samare dadarśa // (101.2) Par.?
taṃ prekṣamāṇaḥ sahasātikāyo jaghāna bāṇair niśitair anekaiḥ / (102.1) Par.?
sa sāyakastasya suparṇavegas tadātivegena jagāma pārśvam // (102.2) Par.?
tam āgataṃ prekṣya tadātikāyo bāṇaṃ pradīptāntakakālakalpam / (103.1) Par.?
jaghāna śaktyṛṣṭigadākuṭhāraiḥ śūlair halaiścāpyavipannaceṣṭaḥ // (103.2) Par.?
tānyāyudhānyadbhutavigrahāṇi moghāni kṛtvā sa śaro 'gnidīptaḥ / (104.1) Par.?
prasahya tasyaiva kirīṭajuṣṭaṃ tadātikāyasya śiro jahāra // (104.2) Par.?
tacchiraḥ saśirastrāṇaṃ lakṣmaṇeṣuprapīḍitam / (105.1) Par.?
papāta sahasā bhūmau śṛṅgaṃ himavato yathā // (105.2) Par.?
praharṣayuktā bahavastu vānarāḥ prabuddhapadmapratimānanāstadā / (106.1) Par.?
apūjayaṃllakṣmaṇam iṣṭabhāginaṃ hate ripau bhīmabale durāsade // (106.2) Par.?
Duration=0.44492697715759 secs.