Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3575
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato hatān rākṣasapuṃgavāṃstān devāntakāditriśiro'tikāyān / (1.1) Par.?
rakṣogaṇāstatra hatāvaśiṣṭās te rāvaṇāya tvaritaṃ śaśaṃsuḥ // (1.2) Par.?
tato hatāṃstān sahasā niśamya rājā mumohāśrupariplutākṣaḥ / (2.1) Par.?
putrakṣayaṃ bhrātṛvadhaṃ ca ghoraṃ vicintya rājā vipulaṃ pradadhyau // (2.2) Par.?
tatastu rājānam udīkṣya dīnaṃ śokārṇave saṃparipupluvānam / (3.1) Par.?
atharṣabho rākṣasarājasūnur athendrajid vākyam idaṃ babhāṣe // (3.2) Par.?
na tāta mohaṃ pratigantum arhasi yatrendrajijjīvati rākṣasendra / (4.1) Par.?
nendrāribāṇābhihato hi kaścit prāṇān samarthaḥ samare 'bhidhartum // (4.2) Par.?
paśyādya rāmaṃ saha lakṣmaṇena madbāṇanirbhinnavikīrṇadeham / (5.1) Par.?
gatāyuṣaṃ bhūmitale śayānaṃ śaraiḥ śitair ācitasarvagātram // (5.2) Par.?
imāṃ pratijñāṃ śṛṇu śakraśatroḥ suniścitāṃ pauruṣadaivayuktām / (6.1) Par.?
adyaiva rāmaṃ saha lakṣmaṇena saṃtāpayiṣyāmi śarair amoghaiḥ // (6.2) Par.?
adyendravaivasvataviṣṇumitrasādhyāśvivaiśvānaracandrasūryāḥ / (7.1) Par.?
drakṣyanti me vikramam aprameyaṃ viṣṇor ivograṃ baliyajñavāṭe // (7.2) Par.?
sa evam uktvā tridaśendraśatrur āpṛcchya rājānam adīnasattvaḥ / (8.1) Par.?
samārurohānilatulyavegaṃ rathaṃ kharaśreṣṭhasamādhiyuktam // (8.2) Par.?
samāsthāya mahātejā rathaṃ harirathopamam / (9.1) Par.?
jagāma sahasā tatra yatra yuddham ariṃdamaḥ // (9.2) Par.?
taṃ prasthitaṃ mahātmānam anujagmur mahābalāḥ / (10.1) Par.?
saṃharṣamāṇā bahavo dhanuḥpravarapāṇayaḥ // (10.2) Par.?
gajaskandhagatāḥ kecit kecit paramavājibhiḥ / (11.1) Par.?
prāsamudgaranistriṃśaparaśvadhagadādharāḥ // (11.2) Par.?
sa śaṅkhaninadair bhīmair bherīṇāṃ ca mahāsvanaiḥ / (12.1) Par.?
jagāma tridaśendrāriḥ stūyamāno niśācaraiḥ // (12.2) Par.?
sa śaṅkhaśaśivarṇena chatreṇa ripusūdanaḥ / (13.1) Par.?
rarāja paripūrṇena nabhaścandramasā yathā // (13.2) Par.?
avījyata tato vīro haimair hemavibhūṣitaiḥ / (14.1) Par.?
cārucāmaramukhyaiśca mukhyaḥ sarvadhanuṣmatām // (14.2) Par.?
tatastvindrajitā laṅkā sūryapratimatejasā / (15.1) Par.?
rarājāprativīryeṇa dyaur ivārkeṇa bhāsvatā // (15.2) Par.?
sa tu dṛṣṭvā viniryāntaṃ balena mahatā vṛtam / (16.1) Par.?
rākṣasādhipatiḥ śrīmān rāvaṇaḥ putram abravīt // (16.2) Par.?
tvam apratirathaḥ putra jitaste yudhi vāsavaḥ / (17.1) Par.?
kiṃ punar mānuṣaṃ dhṛṣyaṃ na vadhiṣyasi rāghavam // (17.2) Par.?
tathokto rākṣasendreṇa pratigṛhya mahāśiṣaḥ / (18.1) Par.?
rathenāśvayujā vīraḥ śīghraṃ gatvā nikumbhilām // (18.2) Par.?
sa samprāpya mahātejā yuddhabhūmim ariṃdamaḥ / (19.1) Par.?
sthāpayāmāsa rakṣāṃsi rathaṃ prati samantataḥ // (19.2) Par.?
tatastu hutabhoktāraṃ hutabhuksadṛśaprabhaḥ / (20.1) Par.?
juhuve rākṣasaśreṣṭho mantravad vidhivat tadā // (20.2) Par.?
sa havirjālasaṃskārair mālyagandhapuraskṛtaiḥ / (21.1) Par.?
juhuve pāvakaṃ tatra rākṣasendraḥ pratāpavān // (21.2) Par.?
śastrāṇi śarapatrāṇi samidho 'tha vibhītakaḥ / (22.1) Par.?
lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā // (22.2) Par.?
sa tatrāgniṃ samāstīrya śarapatraiḥ satomaraiḥ / (23.1) Par.?
chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ // (23.2) Par.?
sakṛd eva samiddhasya vidhūmasya mahārciṣaḥ / (24.1) Par.?
babhūvustāni liṅgāni vijayaṃ yānyadarśayan // (24.2) Par.?
pradakṣiṇāvartaśikhas taptakāñcanasaṃnibhaḥ / (25.1) Par.?
havistat pratijagrāha pāvakaḥ svayam utthitaḥ // (25.2) Par.?
so 'stram āhārayāmāsa brāhmam astravidāṃ varaḥ / (26.1) Par.?
dhanuścātmarathaṃ caiva sarvaṃ tatrābhyamantrayat // (26.2) Par.?
tasminn āhūyamāne 'stre hūyamāne ca pāvake / (27.1) Par.?
sārkagrahendunakṣatraṃ vitatrāsa nabhastalam // (27.2) Par.?
sa pāvakaṃ pāvakadīptatejā hutvā mahendrapratimaprabhāvaḥ / (28.1) Par.?
sacāpabāṇāsirathāśvasūtaḥ khe 'ntardadha ātmānam acintyarūpaḥ // (28.2) Par.?
sa sainyam utsṛjya sametya tūrṇaṃ mahāraṇe vānaravāhinīṣu / (29.1) Par.?
adṛśyamānaḥ śarajālam ugraṃ vavarṣa nīlāmbudharo yathāmbu // (29.2) Par.?
te śakrajidbāṇaviśīrṇadehā māyāhatā visvaram unnadantaḥ / (30.1) Par.?
raṇe nipetur harayo 'drikalpā yathendravajrābhihatā nagendrāḥ // (30.2) Par.?
te kevalaṃ saṃdadṛśuḥ śitāgrān bāṇān raṇe vānaravāhinīṣu / (31.1) Par.?
māyānigūḍhaṃ ca surendraśatruṃ na cātra taṃ rākṣasam abhyapaśyan // (31.2) Par.?
tataḥ sa rakṣo'dhipatir mahātmā sarvā diśo bāṇagaṇaiḥ śitāgraiḥ / (32.1) Par.?
pracchādayāmāsa raviprakāśair viṣādayāmāsa ca vānarendrān // (32.2) Par.?
sa śūlanistriṃśaparaśvadhāni vyāvidhya dīptānalasaṃnibhāni / (33.1) Par.?
savisphuliṅgojjvalapāvakāni vavarṣa tīvraṃ plavagendrasainye // (33.2) Par.?
tato jvalanasaṃkāśaiḥ śitair vānarayūthapāḥ / (34.1) Par.?
tāḍitāḥ śakrajidbāṇaiḥ praphullā iva kiṃśukāḥ // (34.2) Par.?
anyonyam abhisarpanto ninadantaśca visvaram / (35.1) Par.?
rākṣasendrāstranirbhinnā nipetur vānararṣabhāḥ // (35.2) Par.?
udīkṣamāṇā gaganaṃ kecin netreṣu tāḍitāḥ / (36.1) Par.?
śarair viviśur anyonyaṃ petuśca jagatītale // (36.2) Par.?
hanūmantaṃ ca sugrīvam aṅgadaṃ gandhamādanam / (37.1) Par.?
jāmbavantaṃ suṣeṇaṃ ca vegadarśinam eva ca // (37.2) Par.?
maindaṃ ca dvividaṃ nīlaṃ gavākṣaṃ gajagomukhau / (38.1) Par.?
kesariṃ harilomānaṃ vidyuddaṃṣṭraṃ ca vānaram // (38.2) Par.?
sūryānanaṃ jyotimukhaṃ tathā dadhimukhaṃ harim / (39.1) Par.?
pāvakākṣaṃ nalaṃ caiva kumudaṃ caiva vānaram // (39.2) Par.?
prāsaiḥ śūlaiḥ śitair bāṇair indrajinmantrasaṃhitaiḥ / (40.1) Par.?
vivyādha hariśārdūlān sarvāṃstān rākṣasottamaḥ // (40.2) Par.?
sa vai gadābhir hariyūthamukhyān nirbhidya bāṇaistapanīyapuṅkhaiḥ / (41.1) Par.?
vavarṣa rāmaṃ śaravṛṣṭijālaiḥ salakṣmaṇaṃ bhāskararaśmikalpaiḥ // (41.2) Par.?
sa bāṇavarṣair abhivarṣyamāṇo dhārānipātān iva tān vicintya / (42.1) Par.?
samīkṣamāṇaḥ paramādbhutaśrī rāmastadā lakṣmaṇam ityuvāca // (42.2) Par.?
asau punar lakṣmaṇa rākṣasendro brahmāstram āśritya surendraśatruḥ / (43.1) Par.?
nipātayitvā harisainyam ugram asmāñ śarair ardayati prasaktam // (43.2) Par.?
svayambhuvā dattavaro mahātmā kham āsthito 'ntarhitabhīmakāyaḥ / (44.1) Par.?
kathaṃ nu śakyo yudhi naṣṭadeho nihantum adyendrajid udyatāstraḥ // (44.2) Par.?
manye svayambhūr bhagavān acintyo yasyaitad astraṃ prabhavaśca yo 'sya / (45.1) Par.?
bāṇāvapātāṃstvam ihādya dhīman mayā sahāvyagramanāḥ sahasva // (45.2) Par.?
pracchādayatyeṣa hi rākṣasendraḥ sarvā diśaḥ sāyakavṛṣṭijālaiḥ / (46.1) Par.?
etacca sarvaṃ patitāgryavīraṃ na bhrājate vānararājasainyam // (46.2) Par.?
āvāṃ tu dṛṣṭvā patitau visaṃjñau nivṛttayuddhau hataroṣaharṣau / (47.1) Par.?
dhruvaṃ pravekṣyatyamarārivāsam asau samādāya raṇāgralakṣmīm // (47.2) Par.?
tatastu tāvindrajidastrajālair babhūvatustatra tadā viśastau / (48.1) Par.?
sa cāpi tau tatra viṣādayitvā nanāda harṣād yudhi rākṣasendraḥ // (48.2) Par.?
sa tat tadā vānararājasainyaṃ rāmaṃ ca saṃkhye saha lakṣmaṇena / (49.1) Par.?
viṣādayitvā sahasā viveśa purīṃ daśagrīvabhujābhiguptām // (49.2) Par.?
Duration=0.18628096580505 secs.