UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4087
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
rudhiraklinnagātrastu lakṣmaṇaḥ śubhalakṣaṇaḥ / (1.1)
Par.?
babhūva hṛṣṭastaṃ hatvā śakrajetāram āhave // (1.2)
Par.?
tataḥ sa jāmbavantaṃ ca hanūmantaṃ ca vīryavān / (2.1)
Par.?
saṃnivartya mahātejāstāṃśca sarvān vanaukasaḥ // (2.2)
Par.?
ājagāma tataḥ śīghraṃ yatra sugrīvarāghavau / (3.1)
Par.?
vibhīṣaṇam avaṣṭabhya hanūmantaṃ ca lakṣmaṇaḥ // (3.2)
Par.?
tato rāmam abhikramya saumitrir abhivādya ca / (4.1)
Par.?
tasthau bhrātṛsamīpasthaḥ śakrasyendrānujo yathā / (4.2)
Par.?
ācacakṣe tadā vīro ghoram indrajito vadham // (4.3)
Par.?
rāvaṇestu śiraśchinnaṃ lakṣmaṇena mahātmanā / (5.1)
Par.?
nyavedayata rāmāya tadā hṛṣṭo vibhīṣaṇaḥ // (5.2)
Par.?
upaveśya tam utsaṅge pariṣvajyāvapīḍitam / (6.1)
Par.?
mūrdhni cainam upāghrāya bhūyaḥ saṃspṛśya ca tvaran / (6.2)
Par.?
uvāca lakṣmaṇaṃ vākyam āśvāsya puruṣarṣabhaḥ // (6.3)
Par.?
kṛtaṃ paramakalyāṇaṃ karma duṣkarakāriṇā / (7.1)
Par.?
niramitraḥ kṛto 'smyadya niryāsyati hi rāvaṇaḥ / (7.2)
Par.?
balavyūhena mahatā śrutvā putraṃ nipātitam // (7.3)
Par.?
taṃ putravadhasaṃtaptaṃ niryāntaṃ rākṣasādhipam / (8.1)
Par.?
balenāvṛtya mahatā nihaniṣyāmi durjayam // (8.2) Par.?
tvayā lakṣmaṇa nāthena sītā ca pṛthivī ca me / (9.1)
Par.?
na duṣprāpā hate tvadya śakrajetari cāhave // (9.2)
Par.?
sa taṃ bhrātaram āśvāsya pariṣvajya ca rāghavaḥ / (10.1)
Par.?
rāmaḥ suṣeṇaṃ muditaḥ samābhāṣyedam abravīt // (10.2)
Par.?
saśalyo 'yaṃ mahāprājñaḥ saumitrir mitravatsalaḥ / (11.1)
Par.?
yathā bhavati susvasthastathā tvaṃ samupācara / (11.2)
Par.?
viśalyaḥ kriyatāṃ kṣipraṃ saumitriḥ savibhīṣaṇaḥ // (11.3)
Par.?
ṛkṣavānarasainyānāṃ śūrāṇāṃ drumayodhinām / (12.1)
Par.?
ye cānye 'tra ca yudhyantaḥ saśalyā vraṇinastathā / (12.2)
Par.?
te 'pi sarve prayatnena kriyantāṃ sukhinastvayā // (12.3)
Par.?
evam uktaḥ sa rāmeṇa mahātmā hariyūthapaḥ / (13.1)
Par.?
lakṣmaṇāya dadau nastaḥ suṣeṇaḥ paramauṣadham // (13.2)
Par.?
sa tasya gandham āghrāya viśalyaḥ samapadyata / (14.1)
Par.?
tadā nirvedanaścaiva saṃrūḍhavraṇa eva ca // (14.2)
Par.?
vibhīṣaṇamukhānāṃ ca suhṛdāṃ rāghavājñayā / (15.1)
Par.?
sarvavānaramukhyānāṃ cikitsāṃ sa tadākarot // (15.2)
Par.?
tataḥ prakṛtim āpanno hṛtaśalyo gatavyathaḥ / (16.1)
Par.?
saumitrir muditastatra kṣaṇena vigatajvaraḥ // (16.2)
Par.?
tathaiva rāmaḥ plavagādhipastadā vibhīṣaṇaścarkṣapatiśca jāmbavān / (17.1)
Par.?
avekṣya saumitrim arogam utthitaṃ mudā sasainyaḥ suciraṃ jaharṣire // (17.2)
Par.?
apūjayat karma sa lakṣmaṇasya suduṣkaraṃ dāśarathir mahātmā / (18.1)
Par.?
hṛṣṭā babhūvur yudhi yūthapendrā niśamya taṃ śakrajitaṃ nipātitam // (18.2)
Par.?
Duration=0.096971988677979 secs.