Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3577
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tayostadā sāditayo raṇāgre mumoha sainyaṃ hariyūthapānām / (1.1) Par.?
sugrīvanīlāṅgadajāmbavanto na cāpi kiṃcit pratipedire te // (1.2) Par.?
tato viṣaṇṇaṃ samavekṣya sainyaṃ vibhīṣaṇo buddhimatāṃ variṣṭhaḥ / (2.1) Par.?
uvāca śākhāmṛgarājavīrān āśvāsayann apratimair vacobhiḥ // (2.2) Par.?
mā bhaiṣṭa nāstyatra viṣādakālo yad āryaputrāvavaśau viṣaṇṇau / (3.1) Par.?
svayambhuvo vākyam athodvahantau yat sāditāvindrajidastrajālaiḥ // (3.2) Par.?
tasmai tu dattaṃ paramāstram etat svayambhuvā brāhmam amoghavegam / (4.1) Par.?
tanmānayantau yadi rājaputrau nipātitau ko 'tra viṣādakālaḥ // (4.2) Par.?
brāhmam astraṃ tadā dhīmānmānayitvā tu mārutiḥ / (5.1) Par.?
vibhīṣaṇavacaḥ śrutvā hanūmāṃstam athābravīt // (5.2) Par.?
etasminnihate sainye vānarāṇāṃ tarasvinām / (6.1) Par.?
yo yo dhārayate prāṇāṃstaṃ tam āśvāsayāvahe // (6.2) Par.?
tāvubhau yugapad vīrau hanūmadrākṣasottamau / (7.1) Par.?
ulkāhastau tadā rātrau raṇaśīrṣe viceratuḥ // (7.2) Par.?
chinnalāṅgūlahastorupādāṅguliśirodharaiḥ / (8.1) Par.?
sravadbhiḥ kṣatajaṃ gātraiḥ prasravadbhiḥ samantataḥ // (8.2) Par.?
patitaiḥ parvatākārair vānarair abhisaṃkulām / (9.1) Par.?
śastraiśca patitair dīptair dadṛśāte vasuṃdharām // (9.2) Par.?
sugrīvam aṅgadaṃ nīlaṃ śarabhaṃ gandhamādanam / (10.1) Par.?
jāmbavantaṃ suṣeṇaṃ ca vegadarśanam āhukam // (10.2) Par.?
maindaṃ nalaṃ jyotimukhaṃ dvividaṃ panasaṃ tathā / (11.1) Par.?
vibhīṣaṇo hanūmāṃśca dadṛśāte hatān raṇe // (11.2) Par.?
saptaṣaṣṭir hatāḥ koṭyo vānarāṇāṃ tarasvinām / (12.1) Par.?
ahnaḥ pañcamaśeṣeṇa vallabhena svayambhuvaḥ // (12.2) Par.?
sāgaraughanibhaṃ bhīmaṃ dṛṣṭvā bāṇārditaṃ balam / (13.1) Par.?
mārgate jāmbavantaṃ sma hanūmān savibhīṣaṇaḥ // (13.2) Par.?
svabhāvajarayā yuktaṃ vṛddhaṃ śaraśataiścitam / (14.1) Par.?
prajāpatisutaṃ vīraṃ śāmyantam iva pāvakam // (14.2) Par.?
dṛṣṭvā tam upasaṃgamya paulastyo vākyam abravīt / (15.1) Par.?
kaccid ārya śaraistīkṣṇair na prāṇā dhvaṃsitāstava // (15.2) Par.?
vibhīṣaṇavacaḥ śrutvā jāmbavān ṛkṣapuṃgavaḥ / (16.1) Par.?
kṛcchrād abhyudgiran vākyam idaṃ vacanam abravīt // (16.2) Par.?
nairṛtendramahāvīryasvareṇa tvābhilakṣaye / (17.1) Par.?
pīḍyamānaḥ śitair bāṇair na tvāṃ paśyāmi cakṣuṣā // (17.2) Par.?
añjanā suprajā yena mātariśvā ca nairṛta / (18.1) Par.?
hanūmān vānaraśreṣṭhaḥ prāṇān dhārayate kvacit // (18.2) Par.?
śrutvā jāmbavato vākyam uvācedaṃ vibhīṣaṇaḥ / (19.1) Par.?
āryaputrāvatikramya kasmāt pṛcchasi mārutim // (19.2) Par.?
naiva rājani sugrīve nāṅgade nāpi rāghave / (20.1) Par.?
ārya saṃdarśitaḥ sneho yathā vāyusute paraḥ // (20.2) Par.?
vibhīṣaṇavacaḥ śrutvā jāmbavān vākyam abravīt / (21.1) Par.?
śṛṇu nairṛtaśārdūla yasmāt pṛcchāmi mārutim // (21.2) Par.?
tasmiñ jīvati vīre tu hatam apyahataṃ balam / (22.1) Par.?
hanūmatyujjhitaprāṇe jīvanto 'pi vayaṃ hatāḥ // (22.2) Par.?
dhriyate mārutistāta mārutapratimo yadi / (23.1) Par.?
vaiśvānarasamo vīrye jīvitāśā tato bhavet // (23.2) Par.?
tato vṛddham upāgamya niyamenābhyavādayat / (24.1) Par.?
gṛhya jāmbavataḥ pādau hanūmānmārutātmajaḥ // (24.2) Par.?
śrutvā hanumato vākyaṃ tathāpi vyathitendriyaḥ / (25.1) Par.?
punarjātam ivātmānaṃ sa mene ṛkṣapuṃgavaḥ // (25.2) Par.?
tato 'bravīnmahātejā hanūmantaṃ sa jāmbavān / (26.1) Par.?
āgaccha hariśārdūla vānarāṃstrātum arhasi // (26.2) Par.?
nānyo vikramaparyāptastvam eṣāṃ paramaḥ sakhā / (27.1) Par.?
tvatparākramakālo 'yaṃ nānyaṃ paśyāmi kaṃcana // (27.2) Par.?
ṛkṣavānaravīrāṇām anīkāni praharṣaya / (28.1) Par.?
viśalyau kuru cāpyetau sāditau rāmalakṣmaṇau // (28.2) Par.?
gatvā paramam adhvānam uparyupari sāgaram / (29.1) Par.?
himavantaṃ nagaśreṣṭhaṃ hanūman gantum arhasi // (29.2) Par.?
tataḥ kāñcanam atyugram ṛṣabhaṃ parvatottamam / (30.1) Par.?
kailāsaśikharaṃ cāpi drakṣyasyariniṣūdana // (30.2) Par.?
tayoḥ śikharayor madhye pradīptam atulaprabham / (31.1) Par.?
sarvauṣadhiyutaṃ vīra drakṣyasyauṣadhiparvatam // (31.2) Par.?
tasya vānaraśārdūla catasro mūrdhnisaṃbhavāḥ / (32.1) Par.?
drakṣyasy oṣadhayo dīptā dīpayantyo diśo daśa // (32.2) Par.?
mṛtasaṃjīvanīṃ caiva viśalyakaraṇīm api / (33.1) Par.?
sauvarṇakaraṇīṃ caiva saṃdhānīṃ ca mahauṣadhīm // (33.2) Par.?
tāḥ sarvā hanuman gṛhya kṣipram āgantum arhasi / (34.1) Par.?
āśvāsaya harīn prāṇair yojya gandhavahātmajaḥ // (34.2) Par.?
śrutvā jāmbavato vākyaṃ hanūmān haripuṃgavaḥ / (35.1) Par.?
āpūryata baloddharṣaistoyavegair ivārṇavaḥ // (35.2) Par.?
sa parvatataṭāgrasthaḥ pīḍayan parvatottamam / (36.1) Par.?
hanūmān dṛśyate vīro dvitīya iva parvataḥ // (36.2) Par.?
haripādavinirbhinno niṣasāda sa parvataḥ / (37.1) Par.?
na śaśāka tadātmānaṃ soḍhuṃ bhṛśanipīḍitaḥ // (37.2) Par.?
tasya petur nagā bhūmau harivegācca jajvaluḥ / (38.1) Par.?
śṛṅgāṇi ca vyakīryanta pīḍitasya hanūmatā // (38.2) Par.?
tasmin sampīḍyamāne tu bhagnadrumaśilātale / (39.1) Par.?
na śekur vānarāḥ sthātuṃ ghūrṇamāne nagottame // (39.2) Par.?
sa ghūrṇitamahādvārā prabhagnagṛhagopurā / (40.1) Par.?
laṅkā trāsākulā rātrau pranṛttevābhavat tadā // (40.2) Par.?
pṛthivīdharasaṃkāśo nipīḍya dharaṇīdharam / (41.1) Par.?
pṛthivīṃ kṣobhayāmāsa sārṇavāṃ mārutātmajaḥ // (41.2) Par.?
padbhyāṃ tu śailam āpīḍya vaḍavāmukhavanmukham / (42.1) Par.?
vivṛtyograṃ nanādoccaistrāsayann iva rākṣasān // (42.2) Par.?
tasya nānadyamānasya śrutvā ninadam adbhutam / (43.1) Par.?
laṅkāsthā rākṣasāḥ sarve na śekuḥ spandituṃ bhayāt // (43.2) Par.?
namaskṛtvātha rāmāya mārutir bhīmavikramaḥ / (44.1) Par.?
rāghavārthe paraṃ karma samaihata paraṃtapaḥ // (44.2) Par.?
sa puccham udyamya bhujaṃgakalpaṃ vinamya pṛṣṭhaṃ śravaṇe nikuñcya / (45.1) Par.?
vivṛtya vaktraṃ vaḍavāmukhābham āpupluve vyomni sa caṇḍavegaḥ // (45.2) Par.?
sa vṛkṣaṣaṇḍāṃstarasā jahāra śailāñ śilāḥ prākṛtavānarāṃśca / (46.1) Par.?
bāhūruvegoddhatasampraṇunnās te kṣīṇavegāḥ salile nipetuḥ // (46.2) Par.?
sa tau prasāryoragabhogakalpau bhujau bhujaṃgārinikāśavīryaḥ / (47.1) Par.?
jagāma meruṃ nagarājam agryaṃ diśaḥ prakarṣann iva vāyusūnuḥ // (47.2) Par.?
sa sāgaraṃ ghūrṇitavīcimālaṃ tadā bhṛśaṃ bhrāmitasarvasattvam / (48.1) Par.?
samīkṣamāṇaḥ sahasā jagāma cakraṃ yathā viṣṇukarāgramuktam // (48.2) Par.?
sa parvatān vṛkṣagaṇān sarāṃsi nadīstaṭākāni purottamāni / (49.1) Par.?
sphītāñjanāṃstān api samprapaśyañ jagāma vegāt pitṛtulyavegaḥ // (49.2) Par.?
ādityapatham āśritya jagāma sa gataśramaḥ / (50.1) Par.?
sa dadarśa hariśreṣṭho himavantaṃ nagottamam // (50.2) Par.?
nānāprasravaṇopetaṃ bahukaṃdaranirjharam / (51.1) Par.?
śvetābhracayasaṃkāśaiḥ śikharaiścārudarśanaiḥ // (51.2) Par.?
sa taṃ samāsādya mahānagendram atipravṛddhottamaghoraśṛṅgam / (52.1) Par.?
dadarśa puṇyāni mahāśramāṇi surarṣisaṃghottamasevitāni // (52.2) Par.?
sa brahmakośaṃ rajatālayaṃ ca śakrālayaṃ rudraśarapramokṣam / (53.1) Par.?
hayānanaṃ brahmaśiraśca dīptaṃ dadarśa vaivasvatakiṃkarāṃśca // (53.2) Par.?
vajrālayaṃ vaiśravaṇālayaṃ ca sūryaprabhaṃ sūryanibandhanaṃ ca / (54.1) Par.?
brahmāsanaṃ śaṃkarakārmukaṃ ca dadarśa nābhiṃ ca vasuṃdharāyāḥ // (54.2) Par.?
kailāsam agryaṃ himavacchilāṃ ca tatharṣabhaṃ kāñcanaśailam agryam / (55.1) Par.?
sa dīptasarvauṣadhisaṃpradīptaṃ dadarśa sarvauṣadhiparvatendram // (55.2) Par.?
sa taṃ samīkṣyānalaraśmidīptaṃ visiṣmiye vāsavadūtasūnuḥ / (56.1) Par.?
āplutya taṃ cauṣadhiparvatendraṃ tatrauṣadhīnāṃ vicayaṃ cakāra // (56.2) Par.?
sa yojanasahasrāṇi samatītya mahākapiḥ / (57.1) Par.?
divyauṣadhidharaṃ śailaṃ vyacaranmārutātmajaḥ // (57.2) Par.?
mahauṣadhyastu tāḥ sarvāstasmin parvatasattame / (58.1) Par.?
vijñāyārthinam āyāntaṃ tato jagmur adarśanam // (58.2) Par.?
sa tā mahātmā hanumān apaśyaṃś cukopa kopācca bhṛśaṃ nanāda / (59.1) Par.?
amṛṣyamāṇo 'gninikāśacakṣur mahīdharendraṃ tam uvāca vākyam // (59.2) Par.?
kim etad evaṃ suviniścitaṃ te yad rāghave nāsi kṛtānukampaḥ / (60.1) Par.?
paśyādya madbāhubalābhibhūto vikīrṇam ātmānam atho nagendra // (60.2) Par.?
sa tasya śṛṅgaṃ sanagaṃ sanāgaṃ sakāñcanaṃ dhātusahasrajuṣṭam / (61.1) Par.?
vikīrṇakūṭaṃ calitāgrasānuṃ pragṛhya vegāt sahasonmamātha // (61.2) Par.?
sa taṃ samutpāṭya kham utpapāta vitrāsya lokān sasurān surendrān / (62.1) Par.?
saṃstūyamānaḥ khacarair anekair jagāma vegād garuḍogravīryaḥ // (62.2) Par.?
sa bhāskarādhvānam anuprapannas tad bhāskarābhaṃ śikharaṃ pragṛhya / (63.1) Par.?
babhau tadā bhāskarasaṃnikāśo raveḥ samīpe pratibhāskarābhaḥ // (63.2) Par.?
sa tena śailena bhṛśaṃ rarāja śailopamo gandhavahātmajastu / (64.1) Par.?
sahasradhāreṇa sapāvakena cakreṇa khe viṣṇur ivoddhṛtena // (64.2) Par.?
taṃ vānarāḥ prekṣya tadā vineduḥ sa tān api prekṣya mudā nanāda / (65.1) Par.?
teṣāṃ samudghuṣṭaravaṃ niśamya laṅkālayā bhīmataraṃ vineduḥ // (65.2) Par.?
tato mahātmā nipapāta tasmiñ śailottame vānarasainyamadhye / (66.1) Par.?
haryuttamebhyaḥ śirasābhivādya vibhīṣaṇaṃ tatra ca sasvaje saḥ // (66.2) Par.?
tāvapyubhau mānuṣarājaputrau taṃ gandham āghrāya mahauṣadhīnām / (67.1) Par.?
babhūvatustatra tadā viśalyāvuttasthur anye ca haripravīrāḥ // (67.2) Par.?
tato harir gandhavahātmajastu tam oṣadhīśailam udagravīryaḥ / (68.1) Par.?
nināya vegāddhimavantam eva punaśca rāmeṇa samājagāma // (68.2) Par.?
Duration=0.35652089118958 secs.