Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3580
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato 'bravīnmahātejāḥ sugrīvo vānarādhipaḥ / (1.1) Par.?
arthyaṃ vijñāpayaṃścāpi hanūmantaṃ mahābalam // (1.2) Par.?
yato hataḥ kumbhakarṇaḥ kumārāśca niṣūditāḥ / (2.1) Par.?
nedānīm upanirhāraṃ rāvaṇo dātum arhati // (2.2) Par.?
ye ye mahābalāḥ santi laghavaśca plavaṃgamāḥ / (3.1) Par.?
laṅkām abhyutpatantvāśu gṛhyolkāḥ plavagarṣabhāḥ // (3.2) Par.?
tato 'staṃ gata āditye raudre tasminniśāmukhe / (4.1) Par.?
laṅkām abhimukhāḥ solkā jagmuste plavagarṣabhāḥ // (4.2) Par.?
ulkāhastair harigaṇaiḥ sarvataḥ samabhidrutāḥ / (5.1) Par.?
ārakṣasthā virūpākṣāḥ sahasā vipradudruvuḥ // (5.2) Par.?
gopurāṭṭapratolīṣu caryāsu vividhāsu ca / (6.1) Par.?
prāsādeṣu ca saṃhṛṣṭāḥ sasṛjuste hutāśanam // (6.2) Par.?
teṣāṃ gṛhasahasrāṇi dadāha hutabhuk tadā / (7.1) Par.?
āvāsān rākṣasānāṃ ca sarveṣāṃ gṛhamedhinām // (7.2) Par.?
hemacitratanutrāṇāṃ sragdāmāmbaradhāriṇām / (8.1) Par.?
sīdhupānacalākṣāṇāṃ madavihvalagāminām // (8.2) Par.?
kāntālambitavastrāṇāṃ śatrusaṃjātamanyunām / (9.1) Par.?
gadāśūlāsihastānāṃ khādatāṃ pibatām api // (9.2) Par.?
śayaneṣu mahārheṣu prasuptānāṃ priyaiḥ saha / (10.1) Par.?
trastānāṃ gacchatāṃ tūrṇaṃ putrān ādāya sarvataḥ // (10.2) Par.?
teṣāṃ gṛhasahasrāṇi tadā laṅkānivāsinām / (11.1) Par.?
adahat pāvakastatra jajvāla ca punaḥ punaḥ // (11.2) Par.?
sāravanti mahārhāṇi gambhīraguṇavanti ca / (12.1) Par.?
hemacandrārdhacandrāṇi candraśālonnatāni ca // (12.2) Par.?
ratnacitragavākṣāṇi sādhiṣṭhānāni sarvaśaḥ / (13.1) Par.?
maṇividrumacitrāṇi spṛśantīva ca bhāskaram // (13.2) Par.?
krauñcabarhiṇavīṇānāṃ bhūṣaṇānāṃ ca nisvanaiḥ / (14.1) Par.?
nāditānyacalābhāni veśmānyagnir dadāha saḥ // (14.2) Par.?
jvalanena parītāni toraṇāni cakāśire / (15.1) Par.?
vidyudbhir iva naddhāni meghajālāni gharmage // (15.2) Par.?
vimāneṣu prasuptāśca dahyamānā varāṅganāḥ / (16.1) Par.?
tyaktābharaṇasaṃyogā hāhetyuccair vicukruśuḥ // (16.2) Par.?
tatra cāgniparītāni nipetur bhavanānyapi / (17.1) Par.?
vajrivajrahatānīva śikharāṇi mahāgireḥ // (17.2) Par.?
tāni nirdahyamānāni dūrataḥ pracakāśire / (18.1) Par.?
himavacchikharāṇīva dīptauṣadhivanāni ca // (18.2) Par.?
harmyāgrair dahyamānaiśca jvālāprajvalitair api / (19.1) Par.?
rātrau sā dṛśyate laṅkā puṣpitair iva kiṃśukaiḥ // (19.2) Par.?
hastyadhyakṣair gajair muktair muktaiśca turagair api / (20.1) Par.?
babhūva laṅkā lokānte bhrāntagrāha ivārṇavaḥ // (20.2) Par.?
aśvaṃ muktaṃ gajo dṛṣṭvā kaccid bhīto 'pasarpati / (21.1) Par.?
bhīto bhītaṃ gajaṃ dṛṣṭvā kvacid aśvo nivartate // (21.2) Par.?
sā babhūva muhūrtena haribhir dīpitā purī / (22.1) Par.?
lokasyāsya kṣaye ghore pradīpteva vasuṃdharā // (22.2) Par.?
nārījanasya dhūmena vyāptasyoccair vineduṣaḥ / (23.1) Par.?
svano jvalanataptasya śuśruve daśayojanam // (23.2) Par.?
pradagdhakāyān aparān rākṣasānnirgatān bahiḥ / (24.1) Par.?
sahasābhyutpatanti sma harayo 'tha yuyutsavaḥ // (24.2) Par.?
udghuṣṭaṃ vānarāṇāṃ ca rākṣasānāṃ ca nisvanaḥ / (25.1) Par.?
diśo daśa samudraṃ ca pṛthivīṃ cānvanādayat // (25.2) Par.?
viśalyau tu mahātmānau tāvubhau rāmalakṣmaṇau / (26.1) Par.?
asaṃbhrāntau jagṛhatustāvubhau dhanuṣī vare // (26.2) Par.?
tato visphārayāṇasya rāmasya dhanur uttamam / (27.1) Par.?
babhūva tumulaḥ śabdo rākṣasānāṃ bhayāvahaḥ // (27.2) Par.?
aśobhata tadā rāmo dhanur visphārayanmahat / (28.1) Par.?
bhagavān iva saṃkruddho bhavo vedamayaṃ dhanuḥ // (28.2) Par.?
vānarodghuṣṭaghoṣaśca rākṣasānāṃ ca nisvanaḥ / (29.1) Par.?
jyāśabdaścāpi rāmasya trayaṃ vyāpa diśo daśa // (29.2) Par.?
tasya kārmukamuktaiśca śaraistatpuragopuram / (30.1) Par.?
kailāsaśṛṅgapratimaṃ vikīrṇam apatad bhuvi // (30.2) Par.?
tato rāmaśarān dṛṣṭvā vimāneṣu gṛheṣu ca / (31.1) Par.?
saṃnāho rākṣasendrāṇāṃ tumulaḥ samapadyata // (31.2) Par.?
teṣāṃ saṃnahyamānānāṃ siṃhanādaṃ ca kurvatām / (32.1) Par.?
śarvarī rākṣasendrāṇāṃ raudrīva samapadyata // (32.2) Par.?
ādiṣṭā vānarendrāste sugrīveṇa mahātmanā / (33.1) Par.?
āsannā dvāram āsādya yudhyadhvaṃ plavagarṣabhāḥ // (33.2) Par.?
yaśca vo vitathaṃ kuryāt tatra tatra vyavasthitaḥ / (34.1) Par.?
sa hantavyo 'bhisaṃplutya rājaśāsanadūṣakaḥ // (34.2) Par.?
teṣu vānaramukhyeṣu dīptolkojjvalapāṇiṣu / (35.1) Par.?
sthiteṣu dvāram āsādya rāvaṇaṃ manyur āviśat // (35.2) Par.?
tasya jṛmbhitavikṣepād vyāmiśrā vai diśo daśa / (36.1) Par.?
rūpavān iva rudrasya manyur gātreṣvadṛśyata // (36.2) Par.?
sa nikumbhaṃ ca kumbhaṃ ca kumbhakarṇātmajāvubhau / (37.1) Par.?
preṣayāmāsa saṃkruddho rākṣasair bahubhiḥ saha // (37.2) Par.?
śaśāsa caiva tān sarvān rākṣasān rākṣaseśvaraḥ / (38.1) Par.?
rākṣasā gacchatātraiva siṃhanādaṃ ca nādayan // (38.2) Par.?
tatastu coditāstena rākṣasā jvalitāyudhāḥ / (39.1) Par.?
laṅkāyā niryayur vīrāḥ praṇadantaḥ punaḥ punaḥ // (39.2) Par.?
bhīmāśvarathamātaṃgaṃ nānāpattisamākulam / (40.1) Par.?
dīptaśūlagadākhaḍgaprāsatomarakārmukam // (40.2) Par.?
tad rākṣasabalaṃ ghoraṃ bhīmavikramapauruṣam / (41.1) Par.?
dadṛśe jvalitaprāsaṃ kiṅkiṇīśatanāditam // (41.2) Par.?
hemajālācitabhujaṃ vyāveṣṭitaparaśvadham / (42.1) Par.?
vyāghūrṇitamahāśastraṃ bāṇasaṃsaktakārmukam // (42.2) Par.?
gandhamālyamadhūtsekasaṃmoditamahānilam / (43.1) Par.?
ghoraṃ śūrajanākīrṇaṃ mahāmbudharanisvanam // (43.2) Par.?
taṃ dṛṣṭvā balam āyāntaṃ rākṣasānāṃ sudāruṇam / (44.1) Par.?
saṃcacāla plavaṃgānāṃ balam uccair nanāda ca // (44.2) Par.?
javenāplutya ca punastad rākṣasabalaṃ mahat / (45.1) Par.?
abhyayāt pratyaribalaṃ pataṃga iva pāvakam // (45.2) Par.?
teṣāṃ bhujaparāmarśavyāmṛṣṭaparighāśani / (46.1) Par.?
rākṣasānāṃ balaṃ śreṣṭhaṃ bhūyastaram aśobhata // (46.2) Par.?
tathaivāpyapare teṣāṃ kapīnām asibhiḥ śitaiḥ / (47.1) Par.?
pravīrān abhito jaghnur ghorarūpā niśācarāḥ // (47.2) Par.?
ghnantam anyaṃ jaghānānyaḥ pātayantam apātayat / (48.1) Par.?
garhamāṇaṃ jagarhānyo daśantam aparo 'daśat // (48.2) Par.?
dehītyanyo dadātyanyo dadāmītyaparaḥ punaḥ / (49.1) Par.?
kiṃ kleśayasi tiṣṭheti tatrānyonyaṃ babhāṣire // (49.2) Par.?
samudyatamahāprāsaṃ muṣṭiśūlāsisaṃkulam / (50.1) Par.?
prāvartata mahāraudraṃ yuddhaṃ vānararakṣasām // (50.2) Par.?
vānarān daśa sapteti rākṣasā abhyapātayan / (51.1) Par.?
rākṣasān daśa sapteti vānarā jaghnur āhave // (51.2) Par.?
visrastakeśarasanaṃ vimuktakavacadhvajam / (52.1) Par.?
balaṃ rākṣasam ālambya vānarāḥ paryavārayan // (52.2) Par.?
Duration=0.24496507644653 secs.