Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3582
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pravṛtte saṃkule tasmin ghore vīrajanakṣaye / (1.1) Par.?
aṅgadaḥ kampanaṃ vīram āsasāda raṇotsukaḥ // (1.2) Par.?
āhūya so 'ṅgadaṃ kopāt tāḍayāmāsa vegitaḥ / (2.1) Par.?
gadayā kampanaḥ pūrvaṃ sa cacāla bhṛśāhataḥ // (2.2) Par.?
sa saṃjñāṃ prāpya tejasvī cikṣepa śikharaṃ gireḥ / (3.1) Par.?
arditaśca prahāreṇa kampanaḥ patito bhuvi // (3.2) Par.?
hatapravīrā vyathitā rākṣasendracamūstadā / (4.1) Par.?
jagāmābhimukhī sā tu kumbhakarṇasuto yataḥ / (4.2) Par.?
āpatantīṃ ca vegena kumbhastāṃ sāntvayaccamūm // (4.3) Par.?
sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya susamāhitaḥ / (5.1) Par.?
mumocāśīviṣaprakhyāñ śarān dehavidāraṇān // (5.2) Par.?
tasya tacchuśubhe bhūyaḥ saśaraṃ dhanur uttamam / (6.1) Par.?
vidyudairāvatārciṣmad dvitīyendradhanur yathā // (6.2) Par.?
ākarṇakṛṣṭamuktena jaghāna dvividaṃ tadā / (7.1) Par.?
tena hāṭakapuṅkhena patriṇā patravāsasā // (7.2) Par.?
sahasābhihatastena vipramuktapadaḥ sphuran / (8.1) Par.?
nipapātādrikūṭābho vihvalaḥ plavagottamaḥ // (8.2) Par.?
maindastu bhrātaraṃ dṛṣṭvā bhagnaṃ tatra mahāhave / (9.1) Par.?
abhidudrāva vegena pragṛhya mahatīṃ śilām // (9.2) Par.?
tāṃ śilāṃ tu pracikṣepa rākṣasāya mahābalaḥ / (10.1) Par.?
bibheda tāṃ śilāṃ kumbhaḥ prasannaiḥ pañcabhiḥ śaraiḥ // (10.2) Par.?
saṃdhāya cānyaṃ sumukhaṃ śaram āśīviṣopamam / (11.1) Par.?
ājaghāna mahātejā vakṣasi dvividāgrajam // (11.2) Par.?
sa tu tena prahāreṇa maindo vānarayūthapaḥ / (12.1) Par.?
marmaṇyabhihatastena papāta bhuvi mūrchitaḥ // (12.2) Par.?
aṅgado mātulau dṛṣṭvā patitau tau mahābalau / (13.1) Par.?
abhidudrāva vegena kumbham udyatakārmukam // (13.2) Par.?
tam āpatantaṃ vivyādha kumbhaḥ pañcabhir āyasaiḥ / (14.1) Par.?
tribhiścānyaiḥ śitair bāṇair mātaṃgam iva tomaraiḥ // (14.2) Par.?
so 'ṅgadaṃ vividhair bāṇaiḥ kumbho vivyādha vīryavān / (15.1) Par.?
akuṇṭhadhārair niśitaistīkṣṇaiḥ kanakabhūṣaṇaiḥ // (15.2) Par.?
aṅgadaḥ pratividdhāṅgo vāliputro na kampate / (16.1) Par.?
śilāpādapavarṣāṇi tasya mūrdhni vavarṣa ha // (16.2) Par.?
sa pracicheda tān sarvān bibheda ca punaḥ śilāḥ / (17.1) Par.?
kumbhakarṇātmajaḥ śrīmān vāliputrasamīritān // (17.2) Par.?
āpatantaṃ ca samprekṣya kumbho vānarayūthapam / (18.1) Par.?
bhruvor vivyādha bāṇābhyām ulkābhyām iva kuñjaram // (18.2) Par.?
aṅgadaḥ pāṇinā netre pidhāya rudhirokṣite / (19.1) Par.?
sālam āsannam ekena parijagrāha pāṇinā // (19.2) Par.?
tam indraketupratimaṃ vṛkṣaṃ mandarasaṃnibham / (20.1) Par.?
samutsṛjantaṃ vegena paśyatāṃ sarvarakṣasām // (20.2) Par.?
sa cicheda śitair bāṇaiḥ saptabhiḥ kāyabhedanaiḥ / (21.1) Par.?
aṅgado vivyathe 'bhīkṣṇaṃ sasāda ca mumoha ca // (21.2) Par.?
aṅgadaṃ vyathitaṃ dṛṣṭvā sīdantam iva sāgare / (22.1) Par.?
durāsadaṃ hariśreṣṭhā rāghavāya nyavedayan // (22.2) Par.?
rāmastu vyathitaṃ śrutvā vāliputraṃ mahāhave / (23.1) Par.?
vyādideśa hariśreṣṭhāñ jāmbavatpramukhāṃstataḥ // (23.2) Par.?
te tu vānaraśārdūlāḥ śrutvā rāmasya śāsanam / (24.1) Par.?
abhipetuḥ susaṃkruddhāḥ kumbham udyatakārmukam // (24.2) Par.?
tato drumaśilāhastāḥ kopasaṃraktalocanāḥ / (25.1) Par.?
rirakṣiṣanto 'bhyapatann aṅgadaṃ vānararṣabhāḥ // (25.2) Par.?
jāmbavāṃśca suṣeṇaśca vegadarśī ca vānaraḥ / (26.1) Par.?
kumbhakarṇātmajaṃ vīraṃ kruddhāḥ samabhidudruvuḥ // (26.2) Par.?
samīkṣyāpatatastāṃstu vānarendrān mahābalān / (27.1) Par.?
āvavāra śaraugheṇa nageneva jalāśayam // (27.2) Par.?
tasya bāṇacayaṃ prāpya na śekur ativartitum / (28.1) Par.?
vānarendrā mahātmāno velām iva mahodadhiḥ // (28.2) Par.?
tāṃstu dṛṣṭvā harigaṇāñ śaravṛṣṭibhir arditān / (29.1) Par.?
aṅgadaṃ pṛṣṭhataḥ kṛtvā bhrātṛjaṃ plavageśvaraḥ // (29.2) Par.?
abhidudrāva vegena sugrīvaḥ kumbham āhave / (30.1) Par.?
śailasānucaraṃ nāgaṃ vegavān iva kesarī // (30.2) Par.?
utpāṭya ca mahāśailān aśvakarṇān dhavān bahūn / (31.1) Par.?
anyāṃśca vividhān vṛkṣāṃścikṣepa ca mahābalaḥ // (31.2) Par.?
tāṃ chādayantīm ākāśaṃ vṛkṣavṛṣṭiṃ durāsadām / (32.1) Par.?
kumbhakarṇātmajaḥ śrīmāṃścicheda niśitaiḥ śaraiḥ // (32.2) Par.?
abhilakṣyeṇa tīvreṇa kumbhena niśitaiḥ śaraiḥ / (33.1) Par.?
ācitāste drumā rejur yathā ghorāḥ śataghnayaḥ // (33.2) Par.?
drumavarṣaṃ tu tacchinnaṃ dṛṣṭvā kumbhena vīryavān / (34.1) Par.?
vānarādhipatiḥ śrīmānmahāsattvo na vivyathe // (34.2) Par.?
nirbhidyamānaḥ sahasā sahamānaśca tāñ śarān / (35.1) Par.?
kumbhasya dhanur ākṣipya babhañjendradhanuḥprabham // (35.2) Par.?
avaplutya tataḥ śīghraṃ kṛtvā karma suduṣkaram / (36.1) Par.?
abravīt kupitaḥ kumbhaṃ bhagnaśṛṅgam iva dvipam // (36.2) Par.?
nikumbhāgraja vīryaṃ te bāṇavegaṃ tad adbhutam / (37.1) Par.?
saṃnatiśca prabhāvaśca tava vā rāvaṇasya vā // (37.2) Par.?
prahrādabalivṛtraghnakuberavaruṇopama / (38.1) Par.?
ekastvam anujāto 'si pitaraṃ balavattaraḥ // (38.2) Par.?
tvām evaikaṃ mahābāhuṃ śūlahastam ariṃdamam / (39.1) Par.?
tridaśā nātivartante jitendriyam ivādhayaḥ // (39.2) Par.?
varadānāt pitṛvyaste sahate devadānavān / (40.1) Par.?
kumbhakarṇastu vīryeṇa sahate ca surāsurān // (40.2) Par.?
dhanuṣīndrajitastulyaḥ pratāpe rāvaṇasya ca / (41.1) Par.?
tvam adya rakṣasāṃ loke śreṣṭho 'si balavīryataḥ // (41.2) Par.?
mahāvimardaṃ samare mayā saha tavādbhutam / (42.1) Par.?
adya bhūtāni paśyantu śakraśambarayor iva // (42.2) Par.?
kṛtam apratimaṃ karma darśitaṃ cāstrakauśalam / (43.1) Par.?
pātitā harivīrāśca tvayaite bhīmavikramāḥ // (43.2) Par.?
upālambhabhayāccāpi nāsi vīra mayā hataḥ / (44.1) Par.?
kṛtakarmā pariśrānto viśrāntaḥ paśya me balam // (44.2) Par.?
tena sugrīvavākyena sāvamānena mānitaḥ / (45.1) Par.?
agner ājyahutasyeva tejastasyābhyavardhata // (45.2) Par.?
tataḥ kumbhaḥ samutpatya sugrīvam abhipadya ca / (46.1) Par.?
ājaghānorasi kruddho vajravegena muṣṭinā // (46.2) Par.?
tasya carma ca pusphoṭa saṃjajñe cāsya śoṇitam / (47.1) Par.?
sa ca muṣṭir mahāvegaḥ pratijaghne 'sthimaṇḍale // (47.2) Par.?
tadā vegena tatrāsīt tejaḥ prajvālitaṃ muhuḥ / (48.1) Par.?
vajraniṣpeṣasaṃjātajvālā merau yathā girau // (48.2) Par.?
sa tatrābhihatastena sugrīvo vānararṣabhaḥ / (49.1) Par.?
muṣṭiṃ saṃvartayāmāsa vajrakalpaṃ mahābalaḥ // (49.2) Par.?
arciḥsahasravikacaṃ ravimaṇḍalasaprabham / (50.1) Par.?
sa muṣṭiṃ pātayāmāsa kumbhasyorasi vīryavān // (50.2) Par.?
muṣṭinābhihatastena nipapātāśu rākṣasaḥ / (51.1) Par.?
lohitāṅga ivākāśād dīptaraśmir yadṛcchayā // (51.2) Par.?
kumbhasya patato rūpaṃ bhagnasyorasi muṣṭinā / (52.1) Par.?
babhau rudrābhipannasya yathā rūpaṃ gavāṃ pateḥ // (52.2) Par.?
tasmin hate bhīmaparākrameṇa plavaṃgamānām ṛṣabheṇa yuddhe / (53.1) Par.?
mahī saśailā savanā cacāla bhayaṃ ca rakṣāṃsyadhikaṃ viveśa // (53.2) Par.?
Duration=0.23466992378235 secs.