Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3586
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nikumbhaṃ ca hataṃ śrutvā kumbhaṃ ca vinipātitam / (1.1) Par.?
rāvaṇaḥ paramāmarṣī prajajvālānalo yathā // (1.2) Par.?
nairṛtaḥ krodhaśokābhyāṃ dvābhyāṃ tu parimūrchitaḥ / (2.1) Par.?
kharaputraṃ viśālākṣaṃ makarākṣam acodayat // (2.2) Par.?
gaccha putra mayājñapto balenābhisamanvitaḥ / (3.1) Par.?
rāghavaṃ lakṣmaṇaṃ caiva jahi tau savanaukasau // (3.2) Par.?
rāvaṇasya vacaḥ śrutvā śūro mānī kharātmajaḥ / (4.1) Par.?
bāḍham ityabravīd dhṛṣṭo makarākṣo niśācaraḥ // (4.2) Par.?
so 'bhivādya daśagrīvaṃ kṛtvā cāpi pradakṣiṇam / (5.1) Par.?
nirjagāma gṛhācchubhrād rāvaṇasyājñayā balī // (5.2) Par.?
samīpasthaṃ balādhyakṣaṃ kharaputro 'bravīd idam / (6.1) Par.?
ratham ānīyatāṃ śīghraṃ sainyaṃ cānīyatāṃ tvarāt // (6.2) Par.?
tasya tadvacanaṃ śrutvā balādhyakṣo niśācaraḥ / (7.1) Par.?
syandanaṃ ca balaṃ caiva samīpaṃ pratyapādayat // (7.2) Par.?
pradakṣiṇaṃ rathaṃ kṛtvā āruroha niśācaraḥ / (8.1) Par.?
sūtaṃ saṃcodayāmāsa śīghraṃ me ratham āvaha // (8.2) Par.?
atha tān rākṣasān sarvānmakarākṣo 'bravīd idam / (9.1) Par.?
yūyaṃ sarve prayudhyadhvaṃ purastānmama rākṣasāḥ // (9.2) Par.?
ahaṃ rākṣasarājena rāvaṇena mahātmanā / (10.1) Par.?
ājñaptaḥ samare hantuṃ tāvubhau rāmalakṣmaṇau // (10.2) Par.?
adya rāmaṃ vadhiṣyāmi lakṣmaṇaṃ ca niśācarāḥ / (11.1) Par.?
śākhāmṛgaṃ ca sugrīvaṃ vānarāṃśca śarottamaiḥ // (11.2) Par.?
adya śūlanipātaiśca vānarāṇāṃ mahācamūm / (12.1) Par.?
pradahiṣyāmi samprāptāṃ śuṣkendhanam ivānalaḥ // (12.2) Par.?
makarākṣasya tacchrutvā vacanaṃ te niśācarāḥ / (13.1) Par.?
sarve nānāyudhopetā balavantaḥ samāhitāḥ // (13.2) Par.?
te kāmarūpiṇaḥ śūrā daṃṣṭriṇaḥ piṅgalekṣaṇāḥ / (14.1) Par.?
mātaṃgā iva nardanto dhvastakeśā bhayānakāḥ // (14.2) Par.?
parivārya mahākāyā mahākāyaṃ kharātmajam / (15.1) Par.?
abhijagmustadā hṛṣṭāścālayanto vasuṃdharām // (15.2) Par.?
śaṅkhabherīsahasrāṇām āhatānāṃ samantataḥ / (16.1) Par.?
kṣveḍitāsphoṭitānāṃ ca tataḥ śabdo mahān abhūt // (16.2) Par.?
prabhraṣṭo 'tha karāt tasya pratodaḥ sārathestadā / (17.1) Par.?
papāta sahasā caiva dhvajastasya ca rakṣasaḥ // (17.2) Par.?
tasya te rathasaṃyuktā hayā vikramavarjitāḥ / (18.1) Par.?
caraṇair ākulair gatvā dīnāḥ sāsramukhā yayuḥ // (18.2) Par.?
pravāti pavanastasya sapāṃsuḥ kharadāruṇaḥ / (19.1) Par.?
niryāṇe tasya raudrasya makarākṣasya durmateḥ // (19.2) Par.?
tāni dṛṣṭvā nimittāni rākṣasā vīryavattamāḥ / (20.1) Par.?
acintya nirgatāḥ sarve yatra tau rāmalakṣmaṇau // (20.2) Par.?
ghanagajamahiṣāṅgatulyavarṇāḥ samaramukheṣvasakṛd gadāsibhinnāḥ / (21.1) Par.?
aham aham iti yuddhakauśalāste rajanicarāḥ paribabhramur nadantaḥ // (21.2) Par.?
Duration=0.10080003738403 secs.