Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3588
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nirgataṃ makarākṣaṃ te dṛṣṭvā vānarapuṃgavāḥ / (1.1) Par.?
āplutya sahasā sarve yoddhukāmā vyavasthitāḥ // (1.2) Par.?
tataḥ pravṛttaṃ sumahat tad yuddhaṃ lomaharṣaṇam / (2.1) Par.?
niśācaraiḥ plavaṃgānāṃ devānāṃ dānavair iva // (2.2) Par.?
vṛkṣaśūlanipātaiśca śilāparighapātanaiḥ / (3.1) Par.?
anyonyaṃ mardayanti sma tadā kapiniśācarāḥ // (3.2) Par.?
śaktiśūlagadākhaḍgaistomaraiśca niśācarāḥ / (4.1) Par.?
paṭṭasair bhindipālaiśca bāṇapātaiḥ samantataḥ // (4.2) Par.?
pāśamudgaradaṇḍaiśca nirghātaiścāparaistathā / (5.1) Par.?
kadanaṃ kapisiṃhānāṃ cakruste rajanīcarāḥ // (5.2) Par.?
bāṇaughair arditāścāpi kharaputreṇa vānarāḥ / (6.1) Par.?
saṃbhrāntamanasaḥ sarve dudruvur bhayapīḍitāḥ // (6.2) Par.?
tān dṛṣṭvā rākṣasāḥ sarve dravamāṇān vanaukasaḥ / (7.1) Par.?
neduste siṃhavaddhṛṣṭā rākṣasā jitakāśinaḥ // (7.2) Par.?
vidravatsu tadā teṣu vānareṣu samantataḥ / (8.1) Par.?
rāmastān vārayāmāsa śaravarṣeṇa rākṣasān // (8.2) Par.?
vāritān rākṣasān dṛṣṭvā makarākṣo niśācaraḥ / (9.1) Par.?
krodhānalasamāviṣṭo vacanaṃ cedam abravīt // (9.2) Par.?
tiṣṭha rāma mayā sārdhaṃ dvandvayuddhaṃ dadāmi te / (10.1) Par.?
tyājayiṣyāmi te prāṇān dhanurmuktaiḥ śitaiḥ śaraiḥ // (10.2) Par.?
yat tadā daṇḍakāraṇye pitaraṃ hatavānmama / (11.1) Par.?
madagrataḥ svakarmasthaṃ smṛtvā roṣo 'bhivardhate // (11.2) Par.?
dahyante bhṛśam aṅgāni durātmanmama rāghava / (12.1) Par.?
yanmayāsi na dṛṣṭastvaṃ tasmin kāle mahāvane // (12.2) Par.?
diṣṭyāsi darśanaṃ rāma mama tvaṃ prāptavān iha / (13.1) Par.?
kāṅkṣito 'si kṣudhārtasya siṃhasyevetaro mṛgaḥ // (13.2) Par.?
adya madbāṇavegena pretarāḍviṣayaṃ gataḥ / (14.1) Par.?
ye tvayā nihatāḥ śūrāḥ saha taistvaṃ sameṣyasi // (14.2) Par.?
bahunātra kim uktena śṛṇu rāma vaco mama / (15.1) Par.?
paśyantu sakalā lokāstvāṃ māṃ caiva raṇājire // (15.2) Par.?
astrair vā gadayā vāpi bāhubhyāṃ vā mahāhave / (16.1) Par.?
abhyastaṃ yena vā rāma tena vā vartatāṃ yudhi // (16.2) Par.?
makarākṣavacaḥ śrutvā rāmo daśarathātmajaḥ / (17.1) Par.?
abravīt prahasan vākyam uttarottaravādinam // (17.2) Par.?
caturdaśasahasrāṇi rakṣasāṃ tvatpitā ca yaḥ / (18.1) Par.?
triśirā dūṣaṇaścāpi daṇḍake nihatā mayā // (18.2) Par.?
svāśitāstava māṃsena gṛdhragomāyuvāyasāḥ / (19.1) Par.?
bhaviṣyantyadya vai pāpa tīkṣṇatuṇḍanakhāṅkuśāḥ // (19.2) Par.?
evam uktastu rāmeṇa kharaputro niśācaraḥ / (20.1) Par.?
bāṇaughān asṛjat tasmai rāghavāya raṇājire // (20.2) Par.?
tāñ śarāñ śaravarṣeṇa rāmaścicheda naikadhā / (21.1) Par.?
nipetur bhuvi te chinnā rukmapuṅkhāḥ sahasraśaḥ // (21.2) Par.?
tad yuddham abhavat tatra sametyānyonyam ojasā / (22.1) Par.?
khararākṣasaputrasya sūnor daśarathasya ca // (22.2) Par.?
jīmūtayor ivākāśe śabdo jyātalayostadā / (23.1) Par.?
dhanurmuktaḥ svanotkṛṣṭaḥ śrūyate ca raṇājire // (23.2) Par.?
devadānavagandharvāḥ kiṃnarāśca mahoragāḥ / (24.1) Par.?
antarikṣagatāḥ sarve draṣṭukāmāstad adbhutam // (24.2) Par.?
viddham anyonyagātreṣu dviguṇaṃ vardhate balam / (25.1) Par.?
kṛtapratikṛtānyonyaṃ kurvāte tau raṇājire // (25.2) Par.?
rāmamuktāṃstu bāṇaughān rākṣasastvachinad raṇe / (26.1) Par.?
rakṣomuktāṃstu rāmo vai naikadhā prāchinaccharaiḥ // (26.2) Par.?
bāṇaughavitatāḥ sarvā diśaśca vidiśastathā / (27.1) Par.?
saṃchannā vasudhā caiva samantānna prakāśate // (27.2) Par.?
tataḥ kruddho mahābāhur dhanuścicheda rakṣasaḥ / (28.1) Par.?
aṣṭābhir atha nārācaiḥ sūtaṃ vivyādha rāghavaḥ / (28.2) Par.?
bhittvā śarai rathaṃ rāmo rathāśvān samapātayat // (28.3) Par.?
viratho vasudhāṃ tiṣṭhanmakarākṣo niśācaraḥ / (29.1) Par.?
atiṣṭhad vasudhāṃ rakṣaḥ śūlaṃ jagrāha pāṇinā / (29.2) Par.?
trāsanaṃ sarvabhūtānāṃ yugāntāgnisamaprabham // (29.3) Par.?
vibhrāmya ca mahacchūlaṃ prajvalantaṃ niśācaraḥ / (30.1) Par.?
sa krodhāt prāhiṇot tasmai rāghavāya mahāhave // (30.2) Par.?
tam āpatantaṃ jvalitaṃ kharaputrakarāccyutam / (31.1) Par.?
bāṇaistu tribhir ākāśe śūlaṃ cicheda rāghavaḥ // (31.2) Par.?
sa chinno naikadhā śūlo divyahāṭakamaṇḍitaḥ / (32.1) Par.?
vyaśīryata maholkeva rāmabāṇārdito bhuvi // (32.2) Par.?
tacchūlaṃ nihataṃ dṛṣṭvā rāmeṇādbhutakarmaṇā / (33.1) Par.?
sādhu sādhviti bhūtāni vyāharanti nabhogatāḥ // (33.2) Par.?
tad dṛṣṭvā nihataṃ śūlaṃ makarākṣo niśācaraḥ / (34.1) Par.?
muṣṭim udyamya kākutsthaṃ tiṣṭha tiṣṭheti cābravīt // (34.2) Par.?
sa taṃ dṛṣṭvā patantaṃ vai prahasya raghunandanaḥ / (35.1) Par.?
pāvakāstraṃ tato rāmaḥ saṃdadhe svaśarāsane // (35.2) Par.?
tenāstreṇa hataṃ rakṣaḥ kākutsthena tadā raṇe / (36.1) Par.?
saṃchinnahṛdayaṃ tatra papāta ca mamāra ca // (36.2) Par.?
dṛṣṭvā te rākṣasāḥ sarve makarākṣasya pātanam / (37.1) Par.?
laṅkām eva pradhāvanta rāmabāṇārditāstadā // (37.2) Par.?
daśarathanṛpaputrabāṇavegai rajanicaraṃ nihataṃ kharātmajaṃ tam / (38.1) Par.?
dadṛśur atha ca devatāḥ prahṛṣṭā girim iva vajrahataṃ yathā viśīrṇam // (38.2) Par.?
Duration=0.18967294692993 secs.