Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3592
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
makarākṣaṃ hataṃ śrutvā rāvaṇaḥ samitiṃjayaḥ / (1.1) Par.?
ādideśātha saṃkruddho raṇāyendrajitaṃ sutam // (1.2) Par.?
jahi vīra mahāvīryau bhrātarau rāmalakṣmaṇau / (2.1) Par.?
adṛśyo dṛśyamāno vā sarvathā tvaṃ balādhikaḥ // (2.2) Par.?
tvam apratimakarmāṇam indraṃ jayasi saṃyuge / (3.1) Par.?
kiṃ punar mānuṣau dṛṣṭvā na vadhiṣyasi saṃyuge // (3.2) Par.?
tathokto rākṣasendreṇa pratigṛhya pitur vacaḥ / (4.1) Par.?
yajñabhūmau sa vidhivat pāvakaṃ juhuvendrajit // (4.2) Par.?
juhvataścāpi tatrāgniṃ raktoṣṇīṣadharāḥ striyaḥ / (5.1) Par.?
ājagmustatra saṃbhrāntā rākṣasyo yatra rāvaṇiḥ // (5.2) Par.?
śastrāṇi śarapatrāṇi samidho 'tha vibhītakāḥ / (6.1) Par.?
lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā // (6.2) Par.?
sarvato 'gniṃ samāstīrya śarapatraiḥ samantataḥ / (7.1) Par.?
chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ // (7.2) Par.?
caruhomasamiddhasya vidhūmasya mahārciṣaḥ / (8.1) Par.?
babhūvustāni liṅgāni vijayaṃ darśayanti ca // (8.2) Par.?
pradakṣiṇāvartaśikhastaptahāṭakasaṃnibhaḥ / (9.1) Par.?
havistat pratijagrāha pāvakaḥ svayam utthitaḥ // (9.2) Par.?
hutvāgniṃ tarpayitvātha devadānavarākṣasān / (10.1) Par.?
āruroha rathaśreṣṭham antardhānagataṃ śubham // (10.2) Par.?
sa vājibhiścaturbhistu bāṇaiśca niśitair yutaḥ / (11.1) Par.?
āropitamahācāpaḥ śuśubhe syandanottame // (11.2) Par.?
jājvalyamāno vapuṣā tapanīyaparicchadaḥ / (12.1) Par.?
śaraiścandrārdhacandraiśca sa rathaḥ samalaṃkṛtaḥ // (12.2) Par.?
jāmbūnadamahākambur dīptapāvakasaṃnibhaḥ / (13.1) Par.?
babhūvendrajitaḥ ketur vaidūryasamalaṃkṛtaḥ // (13.2) Par.?
tena cādityakalpena brahmāstreṇa ca pālitaḥ / (14.1) Par.?
sa babhūva durādharṣo rāvaṇiḥ sumahābalaḥ // (14.2) Par.?
so 'bhiniryāya nagarād indrajit samitiṃjayaḥ / (15.1) Par.?
hutvāgniṃ rākṣasair mantrair antardhānagato 'bravīt // (15.2) Par.?
adya hatvāhave yau tau mithyā pravrajitau vane / (16.1) Par.?
jayaṃ pitre pradāsyāmi rāvaṇāya raṇādhikam // (16.2) Par.?
kṛtvā nirvānarām urvīṃ hatvā rāmaṃ salakṣmaṇam / (17.1) Par.?
kariṣye paramāṃ prītim ityuktvāntaradhīyata // (17.2) Par.?
āpapātātha saṃkruddho daśagrīveṇa coditaḥ / (18.1) Par.?
tīkṣṇakārmukanārācaistīkṣṇastvindraripū raṇe // (18.2) Par.?
sa dadarśa mahāvīryau nāgau triśirasāviva / (19.1) Par.?
sṛjantāviṣujālāni vīrau vānaramadhyagau // (19.2) Par.?
imau tāviti saṃcintya sajyaṃ kṛtvā ca kārmukam / (20.1) Par.?
saṃtatāneṣudhārābhiḥ parjanya iva vṛṣṭimān // (20.2) Par.?
sa tu vaihāyasaṃ prāpya saratho rāmalakṣmaṇau / (21.1) Par.?
acakṣurviṣaye tiṣṭhan vivyādha niśitaiḥ śaraiḥ // (21.2) Par.?
tau tasya śaravegena parītau rāmalakṣmaṇau / (22.1) Par.?
dhanuṣī saśare kṛtvā divyam astraṃ pracakratuḥ // (22.2) Par.?
pracchādayantau gaganaṃ śarajālair mahābalau / (23.1) Par.?
tam astraiḥ surasaṃkāśau naiva pasparśatuḥ śaraiḥ // (23.2) Par.?
sa hi dhūmāndhakāraṃ ca cakre pracchādayannabhaḥ / (24.1) Par.?
diśaścāntardadhe śrīmānnīhāratamasāvṛtaḥ // (24.2) Par.?
naiva jyātalanirghoṣo na ca nemikhurasvanaḥ / (25.1) Par.?
śuśruve caratastasya na ca rūpaṃ prakāśate // (25.2) Par.?
ghanāndhakāre timire śaravarṣam ivādbhutam / (26.1) Par.?
sa vavarṣa mahābāhur nārācaśaravṛṣṭibhiḥ // (26.2) Par.?
sa rāmaṃ sūryasaṃkāśaiḥ śarair dattavaro bhṛśam / (27.1) Par.?
vivyādha samare kruddhaḥ sarvagātreṣu rāvaṇiḥ // (27.2) Par.?
tau hanyamānau nārācair dhārābhir iva parvatau / (28.1) Par.?
hemapuṅkhānnaravyāghrau tigmānmumucatuḥ śarān // (28.2) Par.?
antarikṣaṃ samāsādya rāvaṇiṃ kaṅkapattriṇaḥ / (29.1) Par.?
nikṛtya patagā bhūmau petuste śoṇitokṣitāḥ // (29.2) Par.?
atimātraṃ śaraugheṇa pīḍyamānau narottamau / (30.1) Par.?
tān iṣūn patato bhallair anekair nicakartatuḥ // (30.2) Par.?
yato hi dadṛśāte tau śarānnipatitāñ śitān / (31.1) Par.?
tatastato dāśarathī sasṛjāte 'stram uttamam // (31.2) Par.?
rāvaṇistu diśaḥ sarvā rathenātirathaḥ patan / (32.1) Par.?
vivyādha tau dāśarathī laghvastro niśitaiḥ śaraiḥ // (32.2) Par.?
tenātividdhau tau vīrau rukmapuṅkhaiḥ susaṃhataiḥ / (33.1) Par.?
babhūvatur dāśarathī puṣpitāviva kiṃśukau // (33.2) Par.?
nāsya veda gatiṃ kaścin na ca rūpaṃ dhanuḥ śarān / (34.1) Par.?
na cānyad viditaṃ kiṃcit sūryasyevābhrasaṃplave // (34.2) Par.?
tena viddhāśca harayo nihatāśca gatāsavaḥ / (35.1) Par.?
babhūvuḥ śataśastatra patitā dharaṇītale // (35.2) Par.?
lakṣmaṇastu susaṃkruddho bhrātaraṃ vākyam abravīt / (36.1) Par.?
brāhmam astraṃ prayokṣyāmi vadhārthaṃ sarvarakṣasām // (36.2) Par.?
tam uvāca tato rāmo lakṣmaṇaṃ śubhalakṣaṇam / (37.1) Par.?
naikasya heto rakṣāṃsi pṛthivyāṃ hantum arhasi // (37.2) Par.?
ayudhyamānaṃ pracchannaṃ prāñjaliṃ śaraṇāgatam / (38.1) Par.?
palāyantaṃ pramattaṃ vā na tvaṃ hantum ihārhasi // (38.2) Par.?
asyaiva tu vadhe yatnaṃ kariṣyāvo mahābala / (39.1) Par.?
ādekṣyāvo mahāvegān astrān āśīviṣopamān // (39.2) Par.?
tam enaṃ māyinaṃ kṣudram antarhitarathaṃ balāt / (40.1) Par.?
rākṣasaṃ nihaniṣyanti dṛṣṭvā vānarayūthapāḥ // (40.2) Par.?
yadyeṣa bhūmiṃ viśate divaṃ vā rasātalaṃ vāpi nabhastalaṃ vā / (41.1) Par.?
evaṃ nigūḍho 'pi mamāstradagdhaḥ patiṣyate bhūmitale gatāsuḥ // (41.2) Par.?
ityevam uktvā vacanaṃ mahātmā raghupravīraḥ plavagarṣabhair vṛtaḥ / (42.1) Par.?
vadhāya raudrasya nṛśaṃsakarmaṇas tadā mahātmā tvaritaṃ nirīkṣate // (42.2) Par.?
Duration=0.24507617950439 secs.