UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4196
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mahodare tu nihate mahāpārśvo mahābalaḥ / (1.1)
Par.?
aṅgadasya camūṃ bhīmāṃ kṣobhayāmāsa sāyakaiḥ // (1.2)
Par.?
sa vānarāṇāṃ mukhyānām uttamāṅgāni sarvaśaḥ / (2.1)
Par.?
pātayāmāsa kāyebhyaḥ phalaṃ vṛntād ivānilaḥ // (2.2)
Par.?
keṣāṃcid iṣubhir bāhūn skandhāṃścicheda rākṣasaḥ / (3.1)
Par.?
vānarāṇāṃ susaṃkruddhaḥ pārśvaṃ keṣāṃ vyadārayat // (3.2)
Par.?
te 'rditā bāṇavarṣeṇa mahāpārśvena vānarāḥ / (4.1)
Par.?
viṣādavimukhāḥ sarve babhūvur gatacetasaḥ // (4.2)
Par.?
nirīkṣya balam udvignam aṅgado rākṣasārditam / (5.1)
Par.?
vegaṃ cakre mahābāhuḥ samudra iva parvaṇi // (5.2)
Par.?
āyasaṃ parighaṃ gṛhya sūryaraśmisamaprabham / (6.1)
Par.?
samare vānaraśreṣṭho mahāpārśve nyapātayat // (6.2)
Par.?
sa tu tena prahāreṇa mahāpārśvo vicetanaḥ / (7.1)
Par.?
sasūtaḥ syandanāt tasmād visaṃjñaḥ prāpatad bhuvi // (7.2)
Par.?
sarkṣarājastu tejasvī nīlāñjanacayopamaḥ / (8.1)
Par.?
niṣpatya sumahāvīryaḥ svād yūthānmeghasaṃnibhāt // (8.2)
Par.?
pragṛhya giriśṛṅgābhāṃ kruddhaḥ sa vipulāṃ śilām / (9.1)
Par.?
aśvāñ jaghāna tarasā syandanaṃ ca babhañja tam // (9.2)
Par.?
muhūrtāl labdhasaṃjñastu mahāpārśvo mahābalaḥ / (10.1)
Par.?
aṅgadaṃ bahubhir bāṇair bhūyastaṃ pratyavidhyata // (10.2)
Par.?
jāmbavantaṃ tribhir bāṇair ājaghāna stanāntare / (11.1)
Par.?
ṛkṣarājaṃ gavākṣaṃ ca jaghāna bahubhiḥ śaraiḥ // (11.2)
Par.?
gavākṣaṃ jāmbavantaṃ ca sa dṛṣṭvā śarapīḍitau / (12.1)
Par.?
jagrāha parighaṃ ghoram aṅgadaḥ krodhamūrchitaḥ // (12.2)
Par.?
tasyāṅgadaḥ prakupito rākṣasasya tam āyasaṃ / (13.1) Par.?
dūrasthitasya parighaṃ raviraśmisamaprabham // (13.2)
Par.?
dvābhyāṃ bhujābhyāṃ saṃgṛhya bhrāmayitvā ca vegavān / (14.1)
Par.?
mahāpārśvāya cikṣepa vadhārthaṃ vālinaḥ sutaḥ // (14.2)
Par.?
sa tu kṣipto balavatā parighastasya rakṣasaḥ / (15.1)
Par.?
dhanuśca saśaraṃ hastācchirastraṃ cāpyapātayat // (15.2)
Par.?
taṃ samāsādya vegena vāliputraḥ pratāpavān / (16.1)
Par.?
talenābhyahanat kruddhaḥ karṇamūle sakuṇḍale // (16.2)
Par.?
sa tu kruddho mahāvego mahāpārśvo mahādyutiḥ / (17.1)
Par.?
kareṇaikena jagrāha sumahāntaṃ paraśvadham // (17.2)
Par.?
taṃ tailadhautaṃ vimalaṃ śailasāramayaṃ dṛḍham / (18.1)
Par.?
rākṣasaḥ paramakruddho vāliputre nyapātayat // (18.2)
Par.?
tena vāmāṃsaphalake bhṛśaṃ pratyavapātitam / (19.1)
Par.?
aṅgado mokṣayāmāsa saroṣaḥ sa paraśvadham // (19.2)
Par.?
sa vīro vajrasaṃkāśam aṅgado muṣṭim ātmanaḥ / (20.1)
Par.?
saṃvartayan susaṃkruddhaḥ pitustulyaparākramaḥ // (20.2)
Par.?
rākṣasasya stanābhyāśe marmajño hṛdayaṃ prati / (21.1)
Par.?
indrāśanisamasparśaṃ sa muṣṭiṃ vinyapātayat // (21.2)
Par.?
tena tasya nipātena rākṣasasya mahāmṛdhe / (22.1)
Par.?
paphāla hṛdayaṃ cāśu sa papāta hato bhuvi // (22.2)
Par.?
tasminnipatite bhūmau tat sainyaṃ sampracukṣubhe / (23.1)
Par.?
abhavacca mahān krodhaḥ samare rāvaṇasya tu // (23.2)
Par.?
Duration=0.11870908737183 secs.