Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3593
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vijñāya tu manastasya rāghavasya mahātmanaḥ / (1.1) Par.?
saṃnivṛtyāhavāt tasmāt praviveśa puraṃ tataḥ // (1.2) Par.?
so 'nusmṛtya vadhaṃ teṣāṃ rākṣasānāṃ tarasvinām / (2.1) Par.?
krodhatāmrekṣaṇaḥ śūro nirjagāma mahādyutiḥ // (2.2) Par.?
sa paścimena dvāreṇa niryayau rākṣasair vṛtaḥ / (3.1) Par.?
indrajit tu mahāvīryaḥ paulastyo devakaṇṭakaḥ // (3.2) Par.?
indrajit tu tato dṛṣṭvā bhrātarau rāmalakṣmaṇau / (4.1) Par.?
raṇāyābhyudyatau vīrau māyāṃ prāduṣkarot tadā // (4.2) Par.?
indrajit tu rathe sthāpya sītāṃ māyāmayīṃ tadā / (5.1) Par.?
balena mahatāvṛtya tasyā vadham arocayat // (5.2) Par.?
mohanārthaṃ tu sarveṣāṃ buddhiṃ kṛtvā sudurmatiḥ / (6.1) Par.?
hantuṃ sītāṃ vyavasito vānarābhimukho yayau // (6.2) Par.?
taṃ dṛṣṭvā tvabhiniryāntaṃ nagaryāḥ kānanaukasaḥ / (7.1) Par.?
utpetur abhisaṃkruddhāḥ śilāhastā yuyutsavaḥ // (7.2) Par.?
hanūmān puratasteṣāṃ jagāma kapikuñjaraḥ / (8.1) Par.?
pragṛhya sumahacchṛṅgaṃ parvatasya durāsadam // (8.2) Par.?
sa dadarśa hatānandāṃ sītām indrajito rathe / (9.1) Par.?
ekaveṇīdharāṃ dīnām upavāsakṛśānanām // (9.2) Par.?
parikliṣṭaikavasanām amṛjāṃ rāghavapriyām / (10.1) Par.?
rajomalābhyām āliptaiḥ sarvagātrair varastriyam // (10.2) Par.?
tāṃ nirīkṣya muhūrtaṃ tu maithilīm adhyavasya ca / (11.1) Par.?
bāṣpaparyākulamukho hanūmān vyathito 'bhavat // (11.2) Par.?
abravīt tāṃ tu śokārtāṃ nirānandāṃ tapasvinīm / (12.1) Par.?
dṛṣṭvā rathe sthitāṃ sītāṃ rākṣasendrasutāśritām // (12.2) Par.?
kiṃ samarthitam asyeti cintayan sa mahākapiḥ / (13.1) Par.?
saha tair vānaraśreṣṭhair abhyadhāvata rāvaṇim // (13.2) Par.?
tad vānarabalaṃ dṛṣṭvā rāvaṇiḥ krodhamūrchitaḥ / (14.1) Par.?
kṛtvā vikośaṃ nistriṃśaṃ mūrdhni sītāṃ parāmṛśat // (14.2) Par.?
tāṃ striyaṃ paśyatāṃ teṣāṃ tāḍayāmāsa rāvaṇiḥ / (15.1) Par.?
krośantīṃ rāma rāmeti māyayā yojitāṃ rathe // (15.2) Par.?
gṛhītamūrdhajāṃ dṛṣṭvā hanūmān dainyam āgataḥ / (16.1) Par.?
duḥkhajaṃ vāri netrābhyām utsṛjanmārutātmajaḥ / (16.2) Par.?
abravīt paruṣaṃ vākyaṃ krodhād rakṣo'dhipātmajam // (16.3) Par.?
durātmann ātmanāśāya keśapakṣe parāmṛśaḥ / (17.1) Par.?
brahmarṣīṇāṃ kule jāto rākṣasīṃ yonim āśritaḥ / (17.2) Par.?
dhik tvāṃ pāpasamācāraṃ yasya te matir īdṛśī // (17.3) Par.?
nṛśaṃsānārya durvṛtta kṣudra pāpaparākrama / (18.1) Par.?
anāryasyedṛśaṃ karma ghṛṇā te nāsti nirghṛṇa // (18.2) Par.?
cyutā gṛhācca rājyācca rāmahastācca maithilī / (19.1) Par.?
kiṃ tavaiṣāparāddhā hi yad enāṃ hantum icchasi // (19.2) Par.?
sītāṃ ca hatvā na ciraṃ jīviṣyasi kathaṃcana / (20.1) Par.?
vadhārhakarmaṇānena mama hastagato hyasi // (20.2) Par.?
ye ca strīghātināṃ lokā lokavadhyaiśca kutsitāḥ / (21.1) Par.?
iha jīvitam utsṛjya pretya tān pratilapsyase // (21.2) Par.?
iti bruvāṇo hanumān sāyudhair haribhir vṛtaḥ / (22.1) Par.?
abhyadhāvata saṃkruddho rākṣasendrasutaṃ prati // (22.2) Par.?
āpatantaṃ mahāvīryaṃ tad anīkaṃ vanaukasām / (23.1) Par.?
rakṣasāṃ bhīmavegānām anīkena nyavārayat // (23.2) Par.?
sa tāṃ bāṇasahasreṇa vikṣobhya harivāhinīm / (24.1) Par.?
hariśreṣṭhaṃ hanūmantam indrajit pratyuvāca ha // (24.2) Par.?
sugrīvastvaṃ ca rāmaśca yannimittam ihāgatāḥ / (25.1) Par.?
tāṃ haniṣyāmi vaidehīm adyaiva tava paśyataḥ // (25.2) Par.?
imāṃ hatvā tato rāmaṃ lakṣmaṇaṃ tvāṃ ca vānara / (26.1) Par.?
sugrīvaṃ ca vadhiṣyāmi taṃ cānāryaṃ vibhīṣaṇam // (26.2) Par.?
na hantavyāḥ striyaśceti yad bravīṣi plavaṃgama / (27.1) Par.?
pīḍākaram amitrāṇāṃ yat syāt kartavyam eva tat // (27.2) Par.?
tam evam uktvā rudatīṃ sītāṃ māyāmayīṃ tataḥ / (28.1) Par.?
śitadhāreṇa khaḍgena nijaghānendrajit svayam // (28.2) Par.?
yajñopavītamārgeṇa chinnā tena tapasvinī / (29.1) Par.?
sā pṛthivyāṃ pṛthuśroṇī papāta priyadarśanā // (29.2) Par.?
tām indrajitstriyaṃ hatvā hanūmantam uvāca ha / (30.1) Par.?
mayā rāmasya paśyemāṃ kopena ca niṣūditām // (30.2) Par.?
tataḥ khaḍgena mahatā hatvā tām indrajit svayam / (31.1) Par.?
hṛṣṭaḥ sa ratham āsthāya vinanāda mahāsvanam // (31.2) Par.?
vānarāḥ śuśruvuḥ śabdam adūre pratyavasthitāḥ / (32.1) Par.?
vyāditāsyasya nadatastad durgaṃ saṃśritasya tu // (32.2) Par.?
tathā tu sītāṃ vinihatya durmatiḥ prahṛṣṭacetāḥ sa babhūva rāvaṇiḥ / (33.1) Par.?
taṃ hṛṣṭarūpaṃ samudīkṣya vānarā viṣaṇṇarūpāḥ samabhipradudruvuḥ // (33.2) Par.?
Duration=0.10254716873169 secs.