Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3594
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrutvā taṃ bhīmanirhrādaṃ śakrāśanisamasvanam / (1.1) Par.?
vīkṣamāṇā diśaḥ sarvā dudruvur vānararṣabhāḥ // (1.2) Par.?
tān uvāca tataḥ sarvān hanūmānmārutātmajaḥ / (2.1) Par.?
viṣaṇṇavadanān dīnāṃstrastān vidravataḥ pṛthak // (2.2) Par.?
kasmād viṣaṇṇavadanā vidravadhvaṃ plavaṃgamāḥ / (3.1) Par.?
tyaktayuddhasamutsāhāḥ śūratvaṃ kva nu vo gatam // (3.2) Par.?
pṛṣṭhato 'nuvrajadhvaṃ mām agrato yāntam āhave / (4.1) Par.?
śūrair abhijanopetair ayuktaṃ hi nivartitum // (4.2) Par.?
evam uktāḥ susaṃkruddhā vāyuputreṇa dhīmatā / (5.1) Par.?
śailaśṛṅgān drumāṃścaiva jagṛhur hṛṣṭamānasāḥ // (5.2) Par.?
abhipetuśca garjanto rākṣasān vānararṣabhāḥ / (6.1) Par.?
parivārya hanūmantam anvayuśca mahāhave // (6.2) Par.?
sa tair vānaramukhyaistu hanūmān sarvato vṛtaḥ / (7.1) Par.?
hutāśana ivārciṣmān adahacchatruvāhinīm // (7.2) Par.?
sa rākṣasānāṃ kadanaṃ cakāra sumahākapiḥ / (8.1) Par.?
vṛto vānarasainyena kālāntakayamopamaḥ // (8.2) Par.?
sa tu śokena cāviṣṭaḥ krodhena ca mahākapiḥ / (9.1) Par.?
hanūmān rāvaṇirathe mahatīṃ pātayacchilām // (9.2) Par.?
tām āpatantīṃ dṛṣṭvaiva rathaḥ sārathinā tadā / (10.1) Par.?
vidheyāśvasamāyuktaḥ sudūram apavāhitaḥ // (10.2) Par.?
tam indrajitam aprāpya rathasthaṃ sahasārathim / (11.1) Par.?
viveśa dharaṇīṃ bhittvā sā śilā vyartham udyatā // (11.2) Par.?
patitāyāṃ śilāyāṃ tu rakṣasāṃ vyathitā camūḥ / (12.1) Par.?
tam abhyadhāvañ śataśo nadantaḥ kānanaukasaḥ // (12.2) Par.?
te drumāṃśca mahākāyā giriśṛṅgāṇi codyatāḥ / (13.1) Par.?
cikṣipur dviṣatāṃ madhye vānarā bhīmavikramāḥ // (13.2) Par.?
vānaraistair mahāvīryair ghorarūpā niśācarāḥ / (14.1) Par.?
vīryād abhihatā vṛkṣair vyaveṣṭanta raṇakṣitau // (14.2) Par.?
svasainyam abhivīkṣyātha vānarārditam indrajit / (15.1) Par.?
pragṛhītāyudhaḥ kruddhaḥ parān abhimukho yayau // (15.2) Par.?
sa śaraughān avasṛjan svasainyenābhisaṃvṛtaḥ / (16.1) Par.?
jaghāna kapiśārdūlān subahūn dṛṣṭavikramaḥ // (16.2) Par.?
śūlair aśanibhiḥ khaḍgaiḥ paṭṭasaiḥ kūṭamudgaraiḥ / (17.1) Par.?
te cāpyanucarāṃstasya vānarā jaghnur āhave // (17.2) Par.?
saskandhaviṭapaiḥ sālaiḥ śilābhiśca mahābalaiḥ / (18.1) Par.?
hanūmān kadanaṃ cakre rakṣasāṃ bhīmakarmaṇām // (18.2) Par.?
sa nivārya parānīkam abravīt tān vanaukasaḥ / (19.1) Par.?
hanūmān saṃnivartadhvaṃ na naḥ sādhyam idaṃ balam // (19.2) Par.?
tyaktvā prāṇān viceṣṭanto rāmapriyacikīrṣavaḥ / (20.1) Par.?
yannimittaṃ hi yudhyāmo hatā sā janakātmajā // (20.2) Par.?
imam arthaṃ hi vijñāpya rāmaṃ sugrīvam eva ca / (21.1) Par.?
tau yat pratividhāsyete tat kariṣyāmahe vayam // (21.2) Par.?
ityuktvā vānaraśreṣṭho vārayan sarvavānarān / (22.1) Par.?
śanaiḥ śanair asaṃtrastaḥ sabalaḥ sa nyavartata // (22.2) Par.?
sa tu prekṣya hanūmantaṃ vrajantaṃ yatra rāghavaḥ / (23.1) Par.?
nikumbhilām adhiṣṭhāya pāvakaṃ juhuve indrajit // (23.2) Par.?
yajñabhūmyāṃ tu vidhivat pāvakastena rakṣasā / (24.1) Par.?
hūyamānaḥ prajajvāla homaśoṇitabhuk tadā // (24.2) Par.?
so 'rciḥpinaddho dadṛśe homaśoṇitatarpitaḥ / (25.1) Par.?
saṃdhyāgata ivādityaḥ sa tīvrāgniḥ samutthitaḥ // (25.2) Par.?
athendrajid rākṣasabhūtaye tu juhāva havyaṃ vidhinā vidhānavat / (26.1) Par.?
dṛṣṭvā vyatiṣṭhanta ca rākṣasāste mahāsamūheṣu nayānayajñāḥ // (26.2) Par.?
Duration=0.070008993148804 secs.