Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3595
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rāghavaścāpi vipulaṃ taṃ rākṣasavanaukasām / (1.1) Par.?
śrutvā saṃgrāmanirghoṣaṃ jāmbavantam uvāca ha // (1.2) Par.?
saumya nūnaṃ hanumatā kṛtaṃ karma suduṣkaram / (2.1) Par.?
śrūyate hi yathā bhīmaḥ sumahān āyudhasvanaḥ // (2.2) Par.?
tad gaccha kuru sāhāyyaṃ svabalenābhisaṃvṛtaḥ / (3.1) Par.?
kṣipram ṛkṣapate tasya kapiśreṣṭhasya yudhyataḥ // (3.2) Par.?
ṛkṣarājastathetyuktvā svenānīkena saṃvṛtaḥ / (4.1) Par.?
āgacchat paścimadvāraṃ hanūmān yatra vānaraḥ // (4.2) Par.?
athāyāntaṃ hanūmantaṃ dadarśarkṣapatiḥ pathi / (5.1) Par.?
vānaraiḥ kṛtasaṃgrāmaiḥ śvasadbhir abhisaṃvṛtam // (5.2) Par.?
dṛṣṭvā pathi hanūmāṃśca tad ṛkṣabalam udyatam / (6.1) Par.?
nīlameghanibhaṃ bhīmaṃ saṃnivārya nyavartata // (6.2) Par.?
sa tena harisainyena saṃnikarṣaṃ mahāyaśāḥ / (7.1) Par.?
śīghram āgamya rāmāya duḥkhito vākyam abravīt // (7.2) Par.?
samare yudhyamānānām asmākaṃ prekṣatāṃ ca saḥ / (8.1) Par.?
jaghāna rudatīṃ sītām indrajid rāvaṇātmajaḥ // (8.2) Par.?
udbhrāntacittastāṃ dṛṣṭvā viṣaṇṇo 'ham ariṃdama / (9.1) Par.?
tad ahaṃ bhavato vṛttaṃ vijñāpayitum āgataḥ // (9.2) Par.?
tasya tadvacanaṃ śrutvā rāghavaḥ śokamūrchitaḥ / (10.1) Par.?
nipapāta tadā bhūmau chinnamūla iva drumaḥ // (10.2) Par.?
taṃ bhūmau devasaṃkāśaṃ patitaṃ dṛśya rāghavam / (11.1) Par.?
abhipetuḥ samutpatya sarvataḥ kapisattamāḥ // (11.2) Par.?
asiñcan salilaiścainaṃ padmotpalasugandhibhiḥ / (12.1) Par.?
pradahantam asahyaṃ ca sahasāgnim ivotthitam // (12.2) Par.?
taṃ lakṣmaṇo 'tha bāhubhyāṃ pariṣvajya suduḥkhitaḥ / (13.1) Par.?
uvāca rāmam asvasthaṃ vākyaṃ hetvarthasaṃhitam // (13.2) Par.?
śubhe vartmani tiṣṭhantaṃ tvām āryavijitendriyam / (14.1) Par.?
anarthebhyo na śaknoti trātuṃ dharmo nirarthakaḥ // (14.2) Par.?
bhūtānāṃ sthāvarāṇāṃ ca jaṅgamānāṃ ca darśanam / (15.1) Par.?
yathāsti na tathā dharmastena nāstīti me matiḥ // (15.2) Par.?
yathaiva sthāvaraṃ vyaktaṃ jaṅgamaṃ ca tathāvidham / (16.1) Par.?
nāyam arthastathā yuktastvadvidho na vipadyate // (16.2) Par.?
yadyadharmo bhaved bhūto rāvaṇo narakaṃ vrajet / (17.1) Par.?
bhavāṃśca dharmasaṃyukto naivaṃ vyasanam āpnuyāt // (17.2) Par.?
tasya ca vyasanābhāvād vyasanaṃ ca gate tvayi / (18.1) Par.?
dharmeṇopalabhed dharmam adharmaṃ cāpyadharmataḥ // (18.2) Par.?
yadi dharmeṇa yujyerannādharmarucayo janāḥ / (19.1) Par.?
dharmeṇa caratāṃ dharmastathā caiṣāṃ phalaṃ bhavet // (19.2) Par.?
yasmād arthā vivardhante yeṣvadharmaḥ pratiṣṭhitaḥ / (20.1) Par.?
kliśyante dharmaśīlāśca tasmād etau nirarthakau // (20.2) Par.?
vadhyante pāpakarmāṇo yadyadharmeṇa rāghava / (21.1) Par.?
vadhakarmahato dharmaḥ sa hataḥ kaṃ vadhiṣyati // (21.2) Par.?
athavā vihitenāyaṃ hanyate hanti vā param / (22.1) Par.?
vidhir ālipyate tena na sa pāpena karmaṇā // (22.2) Par.?
adṛṣṭapratikāreṇa avyaktenāsatā satā / (23.1) Par.?
kathaṃ śakyaṃ paraṃ prāptuṃ dharmeṇārivikarśana // (23.2) Par.?
yadi sat syāt satāṃ mukhya nāsat syāt tava kiṃcana / (24.1) Par.?
tvayā yadīdṛśaṃ prāptaṃ tasmāt sannopapadyate // (24.2) Par.?
athavā durbalaḥ klībo balaṃ dharmo 'nuvartate / (25.1) Par.?
durbalo hṛtamaryādo na sevya iti me matiḥ // (25.2) Par.?
balasya yadi ced dharmo guṇabhūtaḥ parākrame / (26.1) Par.?
dharmam utsṛjya vartasva yathā dharme tathā bale // (26.2) Par.?
atha cet satyavacanaṃ dharmaḥ kila paraṃtapa / (27.1) Par.?
anṛtastvayyakaruṇaḥ kiṃ na baddhastvayā pitā // (27.2) Par.?
yadi dharmo bhaved bhūta adharmo vā paraṃtapa / (28.1) Par.?
na sma hatvā muniṃ vajrī kuryād ijyāṃ śatakratuḥ // (28.2) Par.?
adharmasaṃśrito dharmo vināśayati rāghava / (29.1) Par.?
sarvam etad yathākāmaṃ kākutstha kurute naraḥ // (29.2) Par.?
mama cedaṃ mataṃ tāta dharmo 'yam iti rāghava / (30.1) Par.?
dharmamūlaṃ tvayā chinnaṃ rājyam utsṛjatā tadā // (30.2) Par.?
arthebhyo hi vivṛddhebhyaḥ saṃvṛddhebhyastatastataḥ / (31.1) Par.?
kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ // (31.2) Par.?
arthena hi viyuktasya puruṣasyālpatejasaḥ / (32.1) Par.?
vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā // (32.2) Par.?
so 'yam arthaṃ parityajya sukhakāmaḥ sukhaidhitaḥ / (33.1) Par.?
pāpam ārabhate kartuṃ tathā doṣaḥ pravartate // (33.2) Par.?
yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavaḥ / (34.1) Par.?
yasyārthāḥ sa pumāṃl loke yasyārthāḥ sa ca paṇḍitaḥ // (34.2) Par.?
yasyārthāḥ sa ca vikrānto yasyārthāḥ sa ca buddhimān / (35.1) Par.?
yasyārthāḥ sa mahābhāgo yasyārthāḥ sa mahāguṇaḥ // (35.2) Par.?
arthasyaite parityāge doṣāḥ pravyāhṛtā mayā / (36.1) Par.?
rājyam utsṛjatā vīra yena buddhistvayā kṛtā // (36.2) Par.?
yasyārthā dharmakāmārthāstasya sarvaṃ pradakṣiṇam / (37.1) Par.?
adhanenārthakāmena nārthaḥ śakyo vicinvatā // (37.2) Par.?
harṣaḥ kāmaśca darpaśca dharmaḥ krodhaḥ śamo damaḥ / (38.1) Par.?
arthād etāni sarvāṇi pravartante narādhipa // (38.2) Par.?
yeṣāṃ naśyatyayaṃ lokaścaratāṃ dharmacāriṇām / (39.1) Par.?
te 'rthāstvayi na dṛśyante durdineṣu yathā grahāḥ // (39.2) Par.?
tvayi pravrajite vīra gurośca vacane sthite / (40.1) Par.?
rakṣasāpahṛtā bhāryā prāṇaiḥ priyatarā tava // (40.2) Par.?
tad adya vipulaṃ vīra duḥkham indrajitā kṛtam / (41.1) Par.?
karmaṇā vyapaneṣyāmi tasmād uttiṣṭha rāghava // (41.2) Par.?
ayam anagha tavoditaḥ priyārthaṃ janakasutānidhanaṃ nirīkṣya ruṣṭaḥ / (42.1) Par.?
sahayagajarathāṃ sarākṣasendrāṃ bhṛśam iṣubhir vinipātayāmi laṅkām // (42.2) Par.?
Duration=0.14673185348511 secs.